मृज् - मृजूँ - मृजूँश् शुद्धौ अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मार्ष्टि
मृज्यते
ममार्ज
ममार्जे / ममृजे
मार्जिता / मार्ष्टा
मार्जिता / मार्ष्टा
मार्जिष्यति / मार्क्ष्यति
मार्जिष्यते / मार्क्ष्यते
मृष्टात् / मृष्टाद् / मार्ष्टु
मृज्यताम्
अमार्ट् / अमार्ड्
अमृज्यत
मृज्यात् / मृज्याद्
मृज्येत
मृज्यात् / मृज्याद्
मार्जिषीष्ट / मृक्षीष्ट
अमार्जीत् / अमार्जीद् / अमार्क्षीत् / अमार्क्षीद्
अमार्जि
अमार्जिष्यत् / अमार्जिष्यद् / अमार्क्ष्यत् / अमार्क्ष्यद्
अमार्जिष्यत / अमार्क्ष्यत
प्रथम  द्विवचनम्
मृष्टः
मृज्येते
ममार्जतुः / ममृजतुः
ममार्जाते / ममृजाते
मार्जितारौ / मार्ष्टारौ
मार्जितारौ / मार्ष्टारौ
मार्जिष्यतः / मार्क्ष्यतः
मार्जिष्येते / मार्क्ष्येते
मृष्टाम्
मृज्येताम्
अमृष्टाम्
अमृज्येताम्
मृज्याताम्
मृज्येयाताम्
मृज्यास्ताम्
मार्जिषीयास्ताम् / मृक्षीयास्ताम्
अमार्जिष्टाम् / अमार्ष्टाम्
अमार्जिषाताम् / अमृक्षाताम्
अमार्जिष्यताम् / अमार्क्ष्यताम्
अमार्जिष्येताम् / अमार्क्ष्येताम्
प्रथम  बहुवचनम्
मार्जन्ति / मृजन्ति
मृज्यन्ते
ममार्जुः / ममृजुः
ममार्जिरे / ममृजिरे
मार्जितारः / मार्ष्टारः
मार्जितारः / मार्ष्टारः
मार्जिष्यन्ति / मार्क्ष्यन्ति
मार्जिष्यन्ते / मार्क्ष्यन्ते
मार्जन्तु / मृजन्तु
मृज्यन्ताम्
अमार्जन् / अमृजन्
अमृज्यन्त
मृज्युः
मृज्येरन्
मृज्यासुः
मार्जिषीरन् / मृक्षीरन्
अमार्जिषुः / अमार्क्षुः
अमार्जिषत / अमृक्षत
अमार्जिष्यन् / अमार्क्ष्यन्
अमार्जिष्यन्त / अमार्क्ष्यन्त
मध्यम  एकवचनम्
मार्क्षि
मृज्यसे
ममार्जिथ / ममार्ष्ठ
ममार्जिषे / ममृजिषे / ममृक्षे
मार्जितासि / मार्ष्टासि
मार्जितासे / मार्ष्टासे
मार्जिष्यसि / मार्क्ष्यसि
मार्जिष्यसे / मार्क्ष्यसे
मृष्टात् / मृष्टाद् / मृड्ढि
मृज्यस्व
अमार्ट् / अमार्ड्
अमृज्यथाः
मृज्याः
मृज्येथाः
मृज्याः
मार्जिषीष्ठाः / मृक्षीष्ठाः
अमार्जीः / अमार्क्षीः
अमार्जिष्ठाः / अमृष्ठाः
अमार्जिष्यः / अमार्क्ष्यः
अमार्जिष्यथाः / अमार्क्ष्यथाः
मध्यम  द्विवचनम्
मृष्ठः
मृज्येथे
ममार्जथुः / ममृजथुः
ममार्जाथे / ममृजाथे
मार्जितास्थः / मार्ष्टास्थः
मार्जितासाथे / मार्ष्टासाथे
मार्जिष्यथः / मार्क्ष्यथः
मार्जिष्येथे / मार्क्ष्येथे
मृष्टम्
मृज्येथाम्
अमृष्टम्
अमृज्येथाम्
मृज्यातम्
मृज्येयाथाम्
मृज्यास्तम्
मार्जिषीयास्थाम् / मृक्षीयास्थाम्
अमार्जिष्टम् / अमार्ष्टम्
अमार्जिषाथाम् / अमृक्षाथाम्
अमार्जिष्यतम् / अमार्क्ष्यतम्
अमार्जिष्येथाम् / अमार्क्ष्येथाम्
मध्यम  बहुवचनम्
मृष्ठ
मृज्यध्वे
ममार्ज / ममृज
ममार्जिध्वे / ममृजिध्वे / ममृड्ढ्वे
मार्जितास्थ / मार्ष्टास्थ
मार्जिताध्वे / मार्ष्टाध्वे
मार्जिष्यथ / मार्क्ष्यथ
मार्जिष्यध्वे / मार्क्ष्यध्वे
मृष्ट
मृज्यध्वम्
अमृष्ट
अमृज्यध्वम्
मृज्यात
मृज्येध्वम्
मृज्यास्त
मार्जिषीध्वम् / मृक्षीध्वम्
अमार्जिष्ट / अमार्ष्ट
अमार्जिढ्वम् / अमृड्ढ्वम्
अमार्जिष्यत / अमार्क्ष्यत
अमार्जिष्यध्वम् / अमार्क्ष्यध्वम्
उत्तम  एकवचनम्
मार्ज्मि
मृज्ये
ममार्ज
ममार्जे / ममृजे
मार्जितास्मि / मार्ष्टास्मि
मार्जिताहे / मार्ष्टाहे
मार्जिष्यामि / मार्क्ष्यामि
मार्जिष्ये / मार्क्ष्ये
मार्जानि
मृज्यै
अमार्जम्
अमृज्ये
मृज्याम्
मृज्येय
मृज्यासम्
मार्जिषीय / मृक्षीय
अमार्जिषम् / अमार्क्षम्
अमार्जिषि / अमृक्षि
अमार्जिष्यम् / अमार्क्ष्यम्
अमार्जिष्ये / अमार्क्ष्ये
उत्तम  द्विवचनम्
मृज्वः
मृज्यावहे
ममार्जिव / ममृजिव / ममृज्व
ममार्जिवहे / ममृजिवहे / ममृज्वहे
मार्जितास्वः / मार्ष्टास्वः
मार्जितास्वहे / मार्ष्टास्वहे
मार्जिष्यावः / मार्क्ष्यावः
मार्जिष्यावहे / मार्क्ष्यावहे
मार्जाव
मृज्यावहै
अमृज्व
अमृज्यावहि
मृज्याव
मृज्येवहि
मृज्यास्व
मार्जिषीवहि / मृक्षीवहि
अमार्जिष्व / अमार्क्ष्व
अमार्जिष्वहि / अमृक्ष्वहि
अमार्जिष्याव / अमार्क्ष्याव
अमार्जिष्यावहि / अमार्क्ष्यावहि
उत्तम  बहुवचनम्
मृज्मः
मृज्यामहे
ममार्जिम / ममृजिम / ममृज्म
ममार्जिमहे / ममृजिमहे / ममृज्महे
मार्जितास्मः / मार्ष्टास्मः
मार्जितास्महे / मार्ष्टास्महे
मार्जिष्यामः / मार्क्ष्यामः
मार्जिष्यामहे / मार्क्ष्यामहे
मार्जाम
मृज्यामहै
अमृज्म
अमृज्यामहि
मृज्याम
मृज्येमहि
मृज्यास्म
मार्जिषीमहि / मृक्षीमहि
अमार्जिष्म / अमार्क्ष्म
अमार्जिष्महि / अमृक्ष्महि
अमार्जिष्याम / अमार्क्ष्याम
अमार्जिष्यामहि / अमार्क्ष्यामहि
प्रथम पुरुषः  एकवचनम्
ममार्जे / ममृजे
मार्जिता / मार्ष्टा
मार्जिता / मार्ष्टा
मार्जिष्यति / मार्क्ष्यति
मार्जिष्यते / मार्क्ष्यते
मृष्टात् / मृष्टाद् / मार्ष्टु
अमार्ट् / अमार्ड्
मृज्यात् / मृज्याद्
मृज्यात् / मृज्याद्
मार्जिषीष्ट / मृक्षीष्ट
अमार्जीत् / अमार्जीद् / अमार्क्षीत् / अमार्क्षीद्
अमार्जिष्यत् / अमार्जिष्यद् / अमार्क्ष्यत् / अमार्क्ष्यद्
अमार्जिष्यत / अमार्क्ष्यत
प्रथमा  द्विवचनम्
ममार्जतुः / ममृजतुः
ममार्जाते / ममृजाते
मार्जितारौ / मार्ष्टारौ
मार्जितारौ / मार्ष्टारौ
मार्जिष्यतः / मार्क्ष्यतः
मार्जिष्येते / मार्क्ष्येते
मार्जिषीयास्ताम् / मृक्षीयास्ताम्
अमार्जिष्टाम् / अमार्ष्टाम्
अमार्जिषाताम् / अमृक्षाताम्
अमार्जिष्यताम् / अमार्क्ष्यताम्
अमार्जिष्येताम् / अमार्क्ष्येताम्
प्रथमा  बहुवचनम्
मार्जन्ति / मृजन्ति
ममार्जुः / ममृजुः
ममार्जिरे / ममृजिरे
मार्जितारः / मार्ष्टारः
मार्जितारः / मार्ष्टारः
मार्जिष्यन्ति / मार्क्ष्यन्ति
मार्जिष्यन्ते / मार्क्ष्यन्ते
मार्जन्तु / मृजन्तु
अमार्जन् / अमृजन्
मार्जिषीरन् / मृक्षीरन्
अमार्जिषुः / अमार्क्षुः
अमार्जिषत / अमृक्षत
अमार्जिष्यन् / अमार्क्ष्यन्
अमार्जिष्यन्त / अमार्क्ष्यन्त
मध्यम पुरुषः  एकवचनम्
ममार्जिथ / ममार्ष्ठ
ममार्जिषे / ममृजिषे / ममृक्षे
मार्जितासि / मार्ष्टासि
मार्जितासे / मार्ष्टासे
मार्जिष्यसि / मार्क्ष्यसि
मार्जिष्यसे / मार्क्ष्यसे
मृष्टात् / मृष्टाद् / मृड्ढि
अमार्ट् / अमार्ड्
मार्जिषीष्ठाः / मृक्षीष्ठाः
अमार्जीः / अमार्क्षीः
अमार्जिष्ठाः / अमृष्ठाः
अमार्जिष्यः / अमार्क्ष्यः
अमार्जिष्यथाः / अमार्क्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
ममार्जथुः / ममृजथुः
ममार्जाथे / ममृजाथे
मार्जितास्थः / मार्ष्टास्थः
मार्जितासाथे / मार्ष्टासाथे
मार्जिष्यथः / मार्क्ष्यथः
मार्जिष्येथे / मार्क्ष्येथे
मार्जिषीयास्थाम् / मृक्षीयास्थाम्
अमार्जिष्टम् / अमार्ष्टम्
अमार्जिषाथाम् / अमृक्षाथाम्
अमार्जिष्यतम् / अमार्क्ष्यतम्
अमार्जिष्येथाम् / अमार्क्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ममार्जिध्वे / ममृजिध्वे / ममृड्ढ्वे
मार्जितास्थ / मार्ष्टास्थ
मार्जिताध्वे / मार्ष्टाध्वे
मार्जिष्यथ / मार्क्ष्यथ
मार्जिष्यध्वे / मार्क्ष्यध्वे
मार्जिषीध्वम् / मृक्षीध्वम्
अमार्जिष्ट / अमार्ष्ट
अमार्जिढ्वम् / अमृड्ढ्वम्
अमार्जिष्यत / अमार्क्ष्यत
अमार्जिष्यध्वम् / अमार्क्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
ममार्जे / ममृजे
मार्जितास्मि / मार्ष्टास्मि
मार्जिताहे / मार्ष्टाहे
मार्जिष्यामि / मार्क्ष्यामि
मार्जिष्ये / मार्क्ष्ये
मार्जिषीय / मृक्षीय
अमार्जिषम् / अमार्क्षम्
अमार्जिषि / अमृक्षि
अमार्जिष्यम् / अमार्क्ष्यम्
अमार्जिष्ये / अमार्क्ष्ये
उत्तम पुरुषः  द्विवचनम्
ममार्जिव / ममृजिव / ममृज्व
ममार्जिवहे / ममृजिवहे / ममृज्वहे
मार्जितास्वः / मार्ष्टास्वः
मार्जितास्वहे / मार्ष्टास्वहे
मार्जिष्यावः / मार्क्ष्यावः
मार्जिष्यावहे / मार्क्ष्यावहे
मार्जिषीवहि / मृक्षीवहि
अमार्जिष्व / अमार्क्ष्व
अमार्जिष्वहि / अमृक्ष्वहि
अमार्जिष्याव / अमार्क्ष्याव
अमार्जिष्यावहि / अमार्क्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
ममार्जिम / ममृजिम / ममृज्म
ममार्जिमहे / ममृजिमहे / ममृज्महे
मार्जितास्मः / मार्ष्टास्मः
मार्जितास्महे / मार्ष्टास्महे
मार्जिष्यामः / मार्क्ष्यामः
मार्जिष्यामहे / मार्क्ष्यामहे
मार्जिषीमहि / मृक्षीमहि
अमार्जिष्म / अमार्क्ष्म
अमार्जिष्महि / अमृक्ष्महि
अमार्जिष्याम / अमार्क्ष्याम
अमार्जिष्यामहि / अमार्क्ष्यामहि