मूल् - मूलँ - रोहने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
मूलयति
मूलयते
मूल्यते
मूलयाञ्चकार / मूलयांचकार / मूलयाम्बभूव / मूलयांबभूव / मूलयामास
मूलयाञ्चक्रे / मूलयांचक्रे / मूलयाम्बभूव / मूलयांबभूव / मूलयामास
मूलयाञ्चक्रे / मूलयांचक्रे / मूलयाम्बभूवे / मूलयांबभूवे / मूलयामाहे
मूलयिता
मूलयिता
मूलिता / मूलयिता
मूलयिष्यति
मूलयिष्यते
मूलिष्यते / मूलयिष्यते
मूलयतात् / मूलयताद् / मूलयतु
मूलयताम्
मूल्यताम्
अमूलयत् / अमूलयद्
अमूलयत
अमूल्यत
मूलयेत् / मूलयेद्
मूलयेत
मूल्येत
मूल्यात् / मूल्याद्
मूलयिषीष्ट
मूलिषीष्ट / मूलयिषीष्ट
अमूमुलत् / अमूमुलद्
अमूमुलत
अमूलि
अमूलयिष्यत् / अमूलयिष्यद्
अमूलयिष्यत
अमूलिष्यत / अमूलयिष्यत
प्रथम  द्विवचनम्
मूलयतः
मूलयेते
मूल्येते
मूलयाञ्चक्रतुः / मूलयांचक्रतुः / मूलयाम्बभूवतुः / मूलयांबभूवतुः / मूलयामासतुः
मूलयाञ्चक्राते / मूलयांचक्राते / मूलयाम्बभूवतुः / मूलयांबभूवतुः / मूलयामासतुः
मूलयाञ्चक्राते / मूलयांचक्राते / मूलयाम्बभूवाते / मूलयांबभूवाते / मूलयामासाते
मूलयितारौ
मूलयितारौ
मूलितारौ / मूलयितारौ
मूलयिष्यतः
मूलयिष्येते
मूलिष्येते / मूलयिष्येते
मूलयताम्
मूलयेताम्
मूल्येताम्
अमूलयताम्
अमूलयेताम्
अमूल्येताम्
मूलयेताम्
मूलयेयाताम्
मूल्येयाताम्
मूल्यास्ताम्
मूलयिषीयास्ताम्
मूलिषीयास्ताम् / मूलयिषीयास्ताम्
अमूमुलताम्
अमूमुलेताम्
अमूलिषाताम् / अमूलयिषाताम्
अमूलयिष्यताम्
अमूलयिष्येताम्
अमूलिष्येताम् / अमूलयिष्येताम्
प्रथम  बहुवचनम्
मूलयन्ति
मूलयन्ते
मूल्यन्ते
मूलयाञ्चक्रुः / मूलयांचक्रुः / मूलयाम्बभूवुः / मूलयांबभूवुः / मूलयामासुः
मूलयाञ्चक्रिरे / मूलयांचक्रिरे / मूलयाम्बभूवुः / मूलयांबभूवुः / मूलयामासुः
मूलयाञ्चक्रिरे / मूलयांचक्रिरे / मूलयाम्बभूविरे / मूलयांबभूविरे / मूलयामासिरे
मूलयितारः
मूलयितारः
मूलितारः / मूलयितारः
मूलयिष्यन्ति
मूलयिष्यन्ते
मूलिष्यन्ते / मूलयिष्यन्ते
मूलयन्तु
मूलयन्ताम्
मूल्यन्ताम्
अमूलयन्
अमूलयन्त
अमूल्यन्त
मूलयेयुः
मूलयेरन्
मूल्येरन्
मूल्यासुः
मूलयिषीरन्
मूलिषीरन् / मूलयिषीरन्
अमूमुलन्
अमूमुलन्त
अमूलिषत / अमूलयिषत
अमूलयिष्यन्
अमूलयिष्यन्त
अमूलिष्यन्त / अमूलयिष्यन्त
मध्यम  एकवचनम्
मूलयसि
मूलयसे
मूल्यसे
मूलयाञ्चकर्थ / मूलयांचकर्थ / मूलयाम्बभूविथ / मूलयांबभूविथ / मूलयामासिथ
मूलयाञ्चकृषे / मूलयांचकृषे / मूलयाम्बभूविथ / मूलयांबभूविथ / मूलयामासिथ
मूलयाञ्चकृषे / मूलयांचकृषे / मूलयाम्बभूविषे / मूलयांबभूविषे / मूलयामासिषे
मूलयितासि
मूलयितासे
मूलितासे / मूलयितासे
मूलयिष्यसि
मूलयिष्यसे
मूलिष्यसे / मूलयिष्यसे
मूलयतात् / मूलयताद् / मूलय
मूलयस्व
मूल्यस्व
अमूलयः
अमूलयथाः
अमूल्यथाः
मूलयेः
मूलयेथाः
मूल्येथाः
मूल्याः
मूलयिषीष्ठाः
मूलिषीष्ठाः / मूलयिषीष्ठाः
अमूमुलः
अमूमुलथाः
अमूलिष्ठाः / अमूलयिष्ठाः
अमूलयिष्यः
अमूलयिष्यथाः
अमूलिष्यथाः / अमूलयिष्यथाः
मध्यम  द्विवचनम्
मूलयथः
मूलयेथे
मूल्येथे
मूलयाञ्चक्रथुः / मूलयांचक्रथुः / मूलयाम्बभूवथुः / मूलयांबभूवथुः / मूलयामासथुः
मूलयाञ्चक्राथे / मूलयांचक्राथे / मूलयाम्बभूवथुः / मूलयांबभूवथुः / मूलयामासथुः
मूलयाञ्चक्राथे / मूलयांचक्राथे / मूलयाम्बभूवाथे / मूलयांबभूवाथे / मूलयामासाथे
मूलयितास्थः
मूलयितासाथे
मूलितासाथे / मूलयितासाथे
मूलयिष्यथः
मूलयिष्येथे
मूलिष्येथे / मूलयिष्येथे
मूलयतम्
मूलयेथाम्
मूल्येथाम्
अमूलयतम्
अमूलयेथाम्
अमूल्येथाम्
मूलयेतम्
मूलयेयाथाम्
मूल्येयाथाम्
मूल्यास्तम्
मूलयिषीयास्थाम्
मूलिषीयास्थाम् / मूलयिषीयास्थाम्
अमूमुलतम्
अमूमुलेथाम्
अमूलिषाथाम् / अमूलयिषाथाम्
अमूलयिष्यतम्
अमूलयिष्येथाम्
अमूलिष्येथाम् / अमूलयिष्येथाम्
मध्यम  बहुवचनम्
मूलयथ
मूलयध्वे
मूल्यध्वे
मूलयाञ्चक्र / मूलयांचक्र / मूलयाम्बभूव / मूलयांबभूव / मूलयामास
मूलयाञ्चकृढ्वे / मूलयांचकृढ्वे / मूलयाम्बभूव / मूलयांबभूव / मूलयामास
मूलयाञ्चकृढ्वे / मूलयांचकृढ्वे / मूलयाम्बभूविध्वे / मूलयांबभूविध्वे / मूलयाम्बभूविढ्वे / मूलयांबभूविढ्वे / मूलयामासिध्वे
मूलयितास्थ
मूलयिताध्वे
मूलिताध्वे / मूलयिताध्वे
मूलयिष्यथ
मूलयिष्यध्वे
मूलिष्यध्वे / मूलयिष्यध्वे
मूलयत
मूलयध्वम्
मूल्यध्वम्
अमूलयत
अमूलयध्वम्
अमूल्यध्वम्
मूलयेत
मूलयेध्वम्
मूल्येध्वम्
मूल्यास्त
मूलयिषीढ्वम् / मूलयिषीध्वम्
मूलिषीढ्वम् / मूलिषीध्वम् / मूलयिषीढ्वम् / मूलयिषीध्वम्
अमूमुलत
अमूमुलध्वम्
अमूलिढ्वम् / अमूलिध्वम् / अमूलयिढ्वम् / अमूलयिध्वम्
अमूलयिष्यत
अमूलयिष्यध्वम्
अमूलिष्यध्वम् / अमूलयिष्यध्वम्
उत्तम  एकवचनम्
मूलयामि
मूलये
मूल्ये
मूलयाञ्चकर / मूलयांचकर / मूलयाञ्चकार / मूलयांचकार / मूलयाम्बभूव / मूलयांबभूव / मूलयामास
मूलयाञ्चक्रे / मूलयांचक्रे / मूलयाम्बभूव / मूलयांबभूव / मूलयामास
मूलयाञ्चक्रे / मूलयांचक्रे / मूलयाम्बभूवे / मूलयांबभूवे / मूलयामाहे
मूलयितास्मि
मूलयिताहे
मूलिताहे / मूलयिताहे
मूलयिष्यामि
मूलयिष्ये
मूलिष्ये / मूलयिष्ये
मूलयानि
मूलयै
मूल्यै
अमूलयम्
अमूलये
अमूल्ये
मूलयेयम्
मूलयेय
मूल्येय
मूल्यासम्
मूलयिषीय
मूलिषीय / मूलयिषीय
अमूमुलम्
अमूमुले
अमूलिषि / अमूलयिषि
अमूलयिष्यम्
अमूलयिष्ये
अमूलिष्ये / अमूलयिष्ये
उत्तम  द्विवचनम्
मूलयावः
मूलयावहे
मूल्यावहे
मूलयाञ्चकृव / मूलयांचकृव / मूलयाम्बभूविव / मूलयांबभूविव / मूलयामासिव
मूलयाञ्चकृवहे / मूलयांचकृवहे / मूलयाम्बभूविव / मूलयांबभूविव / मूलयामासिव
मूलयाञ्चकृवहे / मूलयांचकृवहे / मूलयाम्बभूविवहे / मूलयांबभूविवहे / मूलयामासिवहे
मूलयितास्वः
मूलयितास्वहे
मूलितास्वहे / मूलयितास्वहे
मूलयिष्यावः
मूलयिष्यावहे
मूलिष्यावहे / मूलयिष्यावहे
मूलयाव
मूलयावहै
मूल्यावहै
अमूलयाव
अमूलयावहि
अमूल्यावहि
मूलयेव
मूलयेवहि
मूल्येवहि
मूल्यास्व
मूलयिषीवहि
मूलिषीवहि / मूलयिषीवहि
अमूमुलाव
अमूमुलावहि
अमूलिष्वहि / अमूलयिष्वहि
अमूलयिष्याव
अमूलयिष्यावहि
अमूलिष्यावहि / अमूलयिष्यावहि
उत्तम  बहुवचनम्
मूलयामः
मूलयामहे
मूल्यामहे
मूलयाञ्चकृम / मूलयांचकृम / मूलयाम्बभूविम / मूलयांबभूविम / मूलयामासिम
मूलयाञ्चकृमहे / मूलयांचकृमहे / मूलयाम्बभूविम / मूलयांबभूविम / मूलयामासिम
मूलयाञ्चकृमहे / मूलयांचकृमहे / मूलयाम्बभूविमहे / मूलयांबभूविमहे / मूलयामासिमहे
मूलयितास्मः
मूलयितास्महे
मूलितास्महे / मूलयितास्महे
मूलयिष्यामः
मूलयिष्यामहे
मूलिष्यामहे / मूलयिष्यामहे
मूलयाम
मूलयामहै
मूल्यामहै
अमूलयाम
अमूलयामहि
अमूल्यामहि
मूलयेम
मूलयेमहि
मूल्येमहि
मूल्यास्म
मूलयिषीमहि
मूलिषीमहि / मूलयिषीमहि
अमूमुलाम
अमूमुलामहि
अमूलिष्महि / अमूलयिष्महि
अमूलयिष्याम
अमूलयिष्यामहि
अमूलिष्यामहि / अमूलयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
मूलयाञ्चकार / मूलयांचकार / मूलयाम्बभूव / मूलयांबभूव / मूलयामास
मूलयाञ्चक्रे / मूलयांचक्रे / मूलयाम्बभूव / मूलयांबभूव / मूलयामास
मूलयाञ्चक्रे / मूलयांचक्रे / मूलयाम्बभूवे / मूलयांबभूवे / मूलयामाहे
मूलिता / मूलयिता
मूलिष्यते / मूलयिष्यते
मूलयतात् / मूलयताद् / मूलयतु
अमूलयत् / अमूलयद्
मूल्यात् / मूल्याद्
मूलिषीष्ट / मूलयिषीष्ट
अमूमुलत् / अमूमुलद्
अमूलयिष्यत् / अमूलयिष्यद्
अमूलिष्यत / अमूलयिष्यत
प्रथमा  द्विवचनम्
मूलयाञ्चक्रतुः / मूलयांचक्रतुः / मूलयाम्बभूवतुः / मूलयांबभूवतुः / मूलयामासतुः
मूलयाञ्चक्राते / मूलयांचक्राते / मूलयाम्बभूवतुः / मूलयांबभूवतुः / मूलयामासतुः
मूलयाञ्चक्राते / मूलयांचक्राते / मूलयाम्बभूवाते / मूलयांबभूवाते / मूलयामासाते
मूलितारौ / मूलयितारौ
मूलिष्येते / मूलयिष्येते
मूलिषीयास्ताम् / मूलयिषीयास्ताम्
अमूलिषाताम् / अमूलयिषाताम्
अमूलयिष्यताम्
अमूलयिष्येताम्
अमूलिष्येताम् / अमूलयिष्येताम्
प्रथमा  बहुवचनम्
मूलयाञ्चक्रुः / मूलयांचक्रुः / मूलयाम्बभूवुः / मूलयांबभूवुः / मूलयामासुः
मूलयाञ्चक्रिरे / मूलयांचक्रिरे / मूलयाम्बभूवुः / मूलयांबभूवुः / मूलयामासुः
मूलयाञ्चक्रिरे / मूलयांचक्रिरे / मूलयाम्बभूविरे / मूलयांबभूविरे / मूलयामासिरे
मूलितारः / मूलयितारः
मूलिष्यन्ते / मूलयिष्यन्ते
मूलिषीरन् / मूलयिषीरन्
अमूलिषत / अमूलयिषत
अमूलिष्यन्त / अमूलयिष्यन्त
मध्यम पुरुषः  एकवचनम्
मूलयाञ्चकर्थ / मूलयांचकर्थ / मूलयाम्बभूविथ / मूलयांबभूविथ / मूलयामासिथ
मूलयाञ्चकृषे / मूलयांचकृषे / मूलयाम्बभूविथ / मूलयांबभूविथ / मूलयामासिथ
मूलयाञ्चकृषे / मूलयांचकृषे / मूलयाम्बभूविषे / मूलयांबभूविषे / मूलयामासिषे
मूलितासे / मूलयितासे
मूलिष्यसे / मूलयिष्यसे
मूलयतात् / मूलयताद् / मूलय
मूलिषीष्ठाः / मूलयिषीष्ठाः
अमूलिष्ठाः / अमूलयिष्ठाः
अमूलिष्यथाः / अमूलयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
मूलयाञ्चक्रथुः / मूलयांचक्रथुः / मूलयाम्बभूवथुः / मूलयांबभूवथुः / मूलयामासथुः
मूलयाञ्चक्राथे / मूलयांचक्राथे / मूलयाम्बभूवथुः / मूलयांबभूवथुः / मूलयामासथुः
मूलयाञ्चक्राथे / मूलयांचक्राथे / मूलयाम्बभूवाथे / मूलयांबभूवाथे / मूलयामासाथे
मूलितासाथे / मूलयितासाथे
मूलिष्येथे / मूलयिष्येथे
मूलिषीयास्थाम् / मूलयिषीयास्थाम्
अमूलिषाथाम् / अमूलयिषाथाम्
अमूलयिष्येथाम्
अमूलिष्येथाम् / अमूलयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
मूलयाञ्चक्र / मूलयांचक्र / मूलयाम्बभूव / मूलयांबभूव / मूलयामास
मूलयाञ्चकृढ्वे / मूलयांचकृढ्वे / मूलयाम्बभूव / मूलयांबभूव / मूलयामास
मूलयाञ्चकृढ्वे / मूलयांचकृढ्वे / मूलयाम्बभूविध्वे / मूलयांबभूविध्वे / मूलयाम्बभूविढ्वे / मूलयांबभूविढ्वे / मूलयामासिध्वे
मूलिताध्वे / मूलयिताध्वे
मूलिष्यध्वे / मूलयिष्यध्वे
मूलयिषीढ्वम् / मूलयिषीध्वम्
मूलिषीढ्वम् / मूलिषीध्वम् / मूलयिषीढ्वम् / मूलयिषीध्वम्
अमूलिढ्वम् / अमूलिध्वम् / अमूलयिढ्वम् / अमूलयिध्वम्
अमूलयिष्यध्वम्
अमूलिष्यध्वम् / अमूलयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
मूलयाञ्चकर / मूलयांचकर / मूलयाञ्चकार / मूलयांचकार / मूलयाम्बभूव / मूलयांबभूव / मूलयामास
मूलयाञ्चक्रे / मूलयांचक्रे / मूलयाम्बभूव / मूलयांबभूव / मूलयामास
मूलयाञ्चक्रे / मूलयांचक्रे / मूलयाम्बभूवे / मूलयांबभूवे / मूलयामाहे
मूलिताहे / मूलयिताहे
मूलिष्ये / मूलयिष्ये
अमूलिषि / अमूलयिषि
अमूलिष्ये / अमूलयिष्ये
उत्तम पुरुषः  द्विवचनम्
मूलयाञ्चकृव / मूलयांचकृव / मूलयाम्बभूविव / मूलयांबभूविव / मूलयामासिव
मूलयाञ्चकृवहे / मूलयांचकृवहे / मूलयाम्बभूविव / मूलयांबभूविव / मूलयामासिव
मूलयाञ्चकृवहे / मूलयांचकृवहे / मूलयाम्बभूविवहे / मूलयांबभूविवहे / मूलयामासिवहे
मूलितास्वहे / मूलयितास्वहे
मूलिष्यावहे / मूलयिष्यावहे
मूलिषीवहि / मूलयिषीवहि
अमूलिष्वहि / अमूलयिष्वहि
अमूलयिष्यावहि
अमूलिष्यावहि / अमूलयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
मूलयाञ्चकृम / मूलयांचकृम / मूलयाम्बभूविम / मूलयांबभूविम / मूलयामासिम
मूलयाञ्चकृमहे / मूलयांचकृमहे / मूलयाम्बभूविम / मूलयांबभूविम / मूलयामासिम
मूलयाञ्चकृमहे / मूलयांचकृमहे / मूलयाम्बभूविमहे / मूलयांबभूविमहे / मूलयामासिमहे
मूलितास्महे / मूलयितास्महे
मूलिष्यामहे / मूलयिष्यामहे
मूलिषीमहि / मूलयिषीमहि
अमूलिष्महि / अमूलयिष्महि
अमूलयिष्यामहि
अमूलिष्यामहि / अमूलयिष्यामहि