मुस्त् - मुस्तँ सङ्घाते चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
मुस्तयताम्
पुस्तयताम्
चेतयताम्
प्रथम पुरुषः  द्विवचनम्
मुस्तयेताम्
पुस्तयेताम्
चेतयेताम्
प्रथम पुरुषः  बहुवचनम्
मुस्तयन्ताम्
पुस्तयन्ताम्
चेतयन्ताम्
मध्यम पुरुषः  एकवचनम्
मुस्तयस्व
पुस्तयस्व
चेतयस्व
मध्यम पुरुषः  द्विवचनम्
मुस्तयेथाम्
पुस्तयेथाम्
चेतयेथाम्
मध्यम पुरुषः  बहुवचनम्
मुस्तयध्वम्
पुस्तयध्वम्
चेतयध्वम्
उत्तम पुरुषः  एकवचनम्
मुस्तयै
पुस्तयै
चेतयै
उत्तम पुरुषः  द्विवचनम्
मुस्तयावहै
पुस्तयावहै
चेतयावहै
उत्तम पुरुषः  बहुवचनम्
मुस्तयामहै
पुस्तयामहै
चेतयामहै
प्रथम पुरुषः  एकवचनम्
मुस्तयताम्
प्रथम पुरुषः  द्विवचनम्
मुस्तयेताम्
चेतयेताम्
प्रथम पुरुषः  बहुवचनम्
मुस्तयन्ताम्
पुस्तयन्ताम्
चेतयन्ताम्
मध्यम पुरुषः  एकवचनम्
मुस्तयस्व
मध्यम पुरुषः  द्विवचनम्
मुस्तयेथाम्
चेतयेथाम्
मध्यम पुरुषः  बहुवचनम्
मुस्तयध्वम्
चेतयध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
मुस्तयावहै
उत्तम पुरुषः  बहुवचनम्
मुस्तयामहै