मुष् - मुषँ स्तेये क्र्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
मोषिष्यति
कोषिष्यति
शोक्ष्यति
पोषिष्यति
क्रक्ष्यति / कर्क्ष्यति
त्वक्षिष्यति / त्वक्ष्यति
हर्षिष्यति
लोभिष्यति
चोरयिष्यति
द्रोहिष्यति / ध्रोक्ष्यति
कुटिष्यति
प्रथम पुरुषः  द्विवचनम्
मोषिष्यतः
कोषिष्यतः
शोक्ष्यतः
पोषिष्यतः
क्रक्ष्यतः / कर्क्ष्यतः
त्वक्षिष्यतः / त्वक्ष्यतः
हर्षिष्यतः
लोभिष्यतः
चोरयिष्यतः
द्रोहिष्यतः / ध्रोक्ष्यतः
कुटिष्यतः
प्रथम पुरुषः  बहुवचनम्
मोषिष्यन्ति
कोषिष्यन्ति
शोक्ष्यन्ति
पोषिष्यन्ति
क्रक्ष्यन्ति / कर्क्ष्यन्ति
त्वक्षिष्यन्ति / त्वक्ष्यन्ति
हर्षिष्यन्ति
लोभिष्यन्ति
चोरयिष्यन्ति
द्रोहिष्यन्ति / ध्रोक्ष्यन्ति
कुटिष्यन्ति
मध्यम पुरुषः  एकवचनम्
मोषिष्यसि
कोषिष्यसि
शोक्ष्यसि
पोषिष्यसि
क्रक्ष्यसि / कर्क्ष्यसि
त्वक्षिष्यसि / त्वक्ष्यसि
हर्षिष्यसि
लोभिष्यसि
चोरयिष्यसि
द्रोहिष्यसि / ध्रोक्ष्यसि
कुटिष्यसि
मध्यम पुरुषः  द्विवचनम्
मोषिष्यथः
कोषिष्यथः
शोक्ष्यथः
पोषिष्यथः
क्रक्ष्यथः / कर्क्ष्यथः
त्वक्षिष्यथः / त्वक्ष्यथः
हर्षिष्यथः
लोभिष्यथः
चोरयिष्यथः
द्रोहिष्यथः / ध्रोक्ष्यथः
कुटिष्यथः
मध्यम पुरुषः  बहुवचनम्
मोषिष्यथ
कोषिष्यथ
शोक्ष्यथ
पोषिष्यथ
क्रक्ष्यथ / कर्क्ष्यथ
त्वक्षिष्यथ / त्वक्ष्यथ
हर्षिष्यथ
लोभिष्यथ
चोरयिष्यथ
द्रोहिष्यथ / ध्रोक्ष्यथ
कुटिष्यथ
उत्तम पुरुषः  एकवचनम्
मोषिष्यामि
कोषिष्यामि
शोक्ष्यामि
पोषिष्यामि
क्रक्ष्यामि / कर्क्ष्यामि
त्वक्षिष्यामि / त्वक्ष्यामि
हर्षिष्यामि
लोभिष्यामि
चोरयिष्यामि
द्रोहिष्यामि / ध्रोक्ष्यामि
कुटिष्यामि
उत्तम पुरुषः  द्विवचनम्
मोषिष्यावः
कोषिष्यावः
शोक्ष्यावः
पोषिष्यावः
क्रक्ष्यावः / कर्क्ष्यावः
त्वक्षिष्यावः / त्वक्ष्यावः
हर्षिष्यावः
लोभिष्यावः
चोरयिष्यावः
द्रोहिष्यावः / ध्रोक्ष्यावः
कुटिष्यावः
उत्तम पुरुषः  बहुवचनम्
मोषिष्यामः
कोषिष्यामः
शोक्ष्यामः
पोषिष्यामः
क्रक्ष्यामः / कर्क्ष्यामः
त्वक्षिष्यामः / त्वक्ष्यामः
हर्षिष्यामः
लोभिष्यामः
चोरयिष्यामः
द्रोहिष्यामः / ध्रोक्ष्यामः
कुटिष्यामः
प्रथम पुरुषः  एकवचनम्
मोषिष्यति
कोषिष्यति
शोक्ष्यति
पोषिष्यति
क्रक्ष्यति / कर्क्ष्यति
त्वक्षिष्यति / त्वक्ष्यति
हर्षिष्यति
चोरयिष्यति
द्रोहिष्यति / ध्रोक्ष्यति
कुटिष्यति
प्रथम पुरुषः  द्विवचनम्
मोषिष्यतः
कोषिष्यतः
शोक्ष्यतः
पोषिष्यतः
क्रक्ष्यतः / कर्क्ष्यतः
त्वक्षिष्यतः / त्वक्ष्यतः
हर्षिष्यतः
चोरयिष्यतः
द्रोहिष्यतः / ध्रोक्ष्यतः
कुटिष्यतः
प्रथम पुरुषः  बहुवचनम्
मोषिष्यन्ति
कोषिष्यन्ति
शोक्ष्यन्ति
पोषिष्यन्ति
क्रक्ष्यन्ति / कर्क्ष्यन्ति
त्वक्षिष्यन्ति / त्वक्ष्यन्ति
हर्षिष्यन्ति
चोरयिष्यन्ति
द्रोहिष्यन्ति / ध्रोक्ष्यन्ति
कुटिष्यन्ति
मध्यम पुरुषः  एकवचनम्
मोषिष्यसि
कोषिष्यसि
शोक्ष्यसि
पोषिष्यसि
क्रक्ष्यसि / कर्क्ष्यसि
त्वक्षिष्यसि / त्वक्ष्यसि
हर्षिष्यसि
चोरयिष्यसि
द्रोहिष्यसि / ध्रोक्ष्यसि
कुटिष्यसि
मध्यम पुरुषः  द्विवचनम्
मोषिष्यथः
कोषिष्यथः
शोक्ष्यथः
पोषिष्यथः
क्रक्ष्यथः / कर्क्ष्यथः
त्वक्षिष्यथः / त्वक्ष्यथः
हर्षिष्यथः
चोरयिष्यथः
द्रोहिष्यथः / ध्रोक्ष्यथः
कुटिष्यथः
मध्यम पुरुषः  बहुवचनम्
मोषिष्यथ
शोक्ष्यथ
पोषिष्यथ
क्रक्ष्यथ / कर्क्ष्यथ
त्वक्षिष्यथ / त्वक्ष्यथ
हर्षिष्यथ
चोरयिष्यथ
द्रोहिष्यथ / ध्रोक्ष्यथ
उत्तम पुरुषः  एकवचनम्
मोषिष्यामि
कोषिष्यामि
शोक्ष्यामि
पोषिष्यामि
क्रक्ष्यामि / कर्क्ष्यामि
त्वक्षिष्यामि / त्वक्ष्यामि
हर्षिष्यामि
चोरयिष्यामि
द्रोहिष्यामि / ध्रोक्ष्यामि
कुटिष्यामि
उत्तम पुरुषः  द्विवचनम्
मोषिष्यावः
कोषिष्यावः
शोक्ष्यावः
पोषिष्यावः
क्रक्ष्यावः / कर्क्ष्यावः
त्वक्षिष्यावः / त्वक्ष्यावः
हर्षिष्यावः
चोरयिष्यावः
द्रोहिष्यावः / ध्रोक्ष्यावः
कुटिष्यावः
उत्तम पुरुषः  बहुवचनम्
मोषिष्यामः
कोषिष्यामः
शोक्ष्यामः
पोषिष्यामः
क्रक्ष्यामः / कर्क्ष्यामः
त्वक्षिष्यामः / त्वक्ष्यामः
हर्षिष्यामः
चोरयिष्यामः
द्रोहिष्यामः / ध्रोक्ष्यामः
कुटिष्यामः