मुद् - मुदँ हर्षे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
मोदिषीष्ट
वन्दिषीष्ट
पत्सीष्ट
मेदिषीष्ट
मेदिषीष्ट
चोरयिषीष्ट
युत्सीष्ट
भुत्सीष्ट
गुरिषीष्ट
प्रथम पुरुषः  द्विवचनम्
मोदिषीयास्ताम्
वन्दिषीयास्ताम्
पत्सीयास्ताम्
मेदिषीयास्ताम्
मेदिषीयास्ताम्
चोरयिषीयास्ताम्
युत्सीयास्ताम्
भुत्सीयास्ताम्
गुरिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
मोदिषीरन्
वन्दिषीरन्
पत्सीरन्
मेदिषीरन्
मेदिषीरन्
चोरयिषीरन्
युत्सीरन्
भुत्सीरन्
गुरिषीरन्
मध्यम पुरुषः  एकवचनम्
मोदिषीष्ठाः
वन्दिषीष्ठाः
पत्सीष्ठाः
मेदिषीष्ठाः
मेदिषीष्ठाः
चोरयिषीष्ठाः
युत्सीष्ठाः
भुत्सीष्ठाः
गुरिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
मोदिषीयास्थाम्
वन्दिषीयास्थाम्
पत्सीयास्थाम्
मेदिषीयास्थाम्
मेदिषीयास्थाम्
चोरयिषीयास्थाम्
युत्सीयास्थाम्
भुत्सीयास्थाम्
गुरिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
मोदिषीध्वम्
वन्दिषीध्वम्
पत्सीध्वम्
मेदिषीध्वम्
मेदिषीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
युत्सीध्वम्
भुत्सीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
उत्तम पुरुषः  एकवचनम्
मोदिषीय
वन्दिषीय
पत्सीय
मेदिषीय
मेदिषीय
चोरयिषीय
युत्सीय
भुत्सीय
गुरिषीय
उत्तम पुरुषः  द्विवचनम्
मोदिषीवहि
वन्दिषीवहि
पत्सीवहि
मेदिषीवहि
मेदिषीवहि
चोरयिषीवहि
युत्सीवहि
भुत्सीवहि
गुरिषीवहि
उत्तम पुरुषः  बहुवचनम्
मोदिषीमहि
वन्दिषीमहि
पत्सीमहि
मेदिषीमहि
मेदिषीमहि
चोरयिषीमहि
युत्सीमहि
भुत्सीमहि
गुरिषीमहि
प्रथम पुरुषः  एकवचनम्
मोदिषीष्ट
पत्सीष्ट
मेदिषीष्ट
चोरयिषीष्ट
भुत्सीष्ट
गुरिषीष्ट
प्रथम पुरुषः  द्विवचनम्
मोदिषीयास्ताम्
वन्दिषीयास्ताम्
पत्सीयास्ताम्
मेदिषीयास्ताम्
मेदिषीयास्ताम्
चोरयिषीयास्ताम्
युत्सीयास्ताम्
भुत्सीयास्ताम्
गुरिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
मोदिषीरन्
पत्सीरन्
मेदिषीरन्
चोरयिषीरन्
भुत्सीरन्
गुरिषीरन्
मध्यम पुरुषः  एकवचनम्
मोदिषीष्ठाः
पत्सीष्ठाः
मेदिषीष्ठाः
मेदिषीष्ठाः
चोरयिषीष्ठाः
युत्सीष्ठाः
भुत्सीष्ठाः
गुरिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
मोदिषीयास्थाम्
वन्दिषीयास्थाम्
पत्सीयास्थाम्
मेदिषीयास्थाम्
मेदिषीयास्थाम्
चोरयिषीयास्थाम्
युत्सीयास्थाम्
भुत्सीयास्थाम्
गुरिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
मोदिषीध्वम्
पत्सीध्वम्
मेदिषीध्वम्
मेदिषीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
युत्सीध्वम्
भुत्सीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
उत्तम पुरुषः  एकवचनम्
मोदिषीय
पत्सीय
चोरयिषीय
भुत्सीय
उत्तम पुरुषः  द्विवचनम्
मोदिषीवहि
पत्सीवहि
मेदिषीवहि
चोरयिषीवहि
भुत्सीवहि
गुरिषीवहि
उत्तम पुरुषः  बहुवचनम्
मोदिषीमहि
पत्सीमहि
मेदिषीमहि
चोरयिषीमहि
भुत्सीमहि
गुरिषीमहि