मुद् - मुदँ संसर्गे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
मोदयते
मोदते
तुदते
भिन्ते / भिन्त्ते
वन्दते
ऊर्दते
मेदते
क्रन्दते
प्रथम पुरुषः  द्विवचनम्
मोदयेते
मोदेते
तुदेते
भिन्दाते
वन्देते
ऊर्देते
मेदेते
क्रन्देते
प्रथम पुरुषः  बहुवचनम्
मोदयन्ते
मोदन्ते
तुदन्ते
भिन्दते
वन्दन्ते
ऊर्दन्ते
मेदन्ते
क्रन्दन्ते
मध्यम पुरुषः  एकवचनम्
मोदयसे
मोदसे
तुदसे
भिन्त्से
वन्दसे
ऊर्दसे
मेदसे
क्रन्दसे
मध्यम पुरुषः  द्विवचनम्
मोदयेथे
मोदेथे
तुदेथे
भिन्दाथे
वन्देथे
ऊर्देथे
मेदेथे
क्रन्देथे
मध्यम पुरुषः  बहुवचनम्
मोदयध्वे
मोदध्वे
तुदध्वे
भिन्ध्वे / भिन्द्ध्वे
वन्दध्वे
ऊर्दध्वे
मेदध्वे
क्रन्दध्वे
उत्तम पुरुषः  एकवचनम्
मोदये
मोदे
तुदे
भिन्दे
वन्दे
ऊर्दे
मेदे
क्रन्दे
उत्तम पुरुषः  द्विवचनम्
मोदयावहे
मोदावहे
तुदावहे
भिन्द्वहे
वन्दावहे
ऊर्दावहे
मेदावहे
क्रन्दावहे
उत्तम पुरुषः  बहुवचनम्
मोदयामहे
मोदामहे
तुदामहे
भिन्द्महे
वन्दामहे
ऊर्दामहे
मेदामहे
क्रन्दामहे
प्रथम पुरुषः  एकवचनम्
भिन्ते / भिन्त्ते
प्रथम पुरुषः  द्विवचनम्
भिन्दाते
प्रथम पुरुषः  बहुवचनम्
मोदयन्ते
मोदन्ते
तुदन्ते
मध्यम पुरुषः  एकवचनम्
भिन्त्से
मध्यम पुरुषः  द्विवचनम्
भिन्दाथे
मध्यम पुरुषः  बहुवचनम्
मोदयध्वे
मोदध्वे
तुदध्वे
भिन्ध्वे / भिन्द्ध्वे
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
मोदयावहे
मोदावहे
तुदावहे
भिन्द्वहे
उत्तम पुरुषः  बहुवचनम्
मोदयामहे
मोदामहे
तुदामहे
भिन्द्महे