मुद् - मुदँ - संसर्गे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
मोदयति
मोदयते
मोद्यते
मोदयाञ्चकार / मोदयांचकार / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
मोदयाञ्चक्रे / मोदयांचक्रे / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
मोदयाञ्चक्रे / मोदयांचक्रे / मोदयाम्बभूवे / मोदयांबभूवे / मोदयामाहे
मोदयिता
मोदयिता
मोदिता / मोदयिता
मोदयिष्यति
मोदयिष्यते
मोदिष्यते / मोदयिष्यते
मोदयतात् / मोदयताद् / मोदयतु
मोदयताम्
मोद्यताम्
अमोदयत् / अमोदयद्
अमोदयत
अमोद्यत
मोदयेत् / मोदयेद्
मोदयेत
मोद्येत
मोद्यात् / मोद्याद्
मोदयिषीष्ट
मोदिषीष्ट / मोदयिषीष्ट
अमूमुदत् / अमूमुदद्
अमूमुदत
अमोदि
अमोदयिष्यत् / अमोदयिष्यद्
अमोदयिष्यत
अमोदिष्यत / अमोदयिष्यत
प्रथम  द्विवचनम्
मोदयतः
मोदयेते
मोद्येते
मोदयाञ्चक्रतुः / मोदयांचक्रतुः / मोदयाम्बभूवतुः / मोदयांबभूवतुः / मोदयामासतुः
मोदयाञ्चक्राते / मोदयांचक्राते / मोदयाम्बभूवतुः / मोदयांबभूवतुः / मोदयामासतुः
मोदयाञ्चक्राते / मोदयांचक्राते / मोदयाम्बभूवाते / मोदयांबभूवाते / मोदयामासाते
मोदयितारौ
मोदयितारौ
मोदितारौ / मोदयितारौ
मोदयिष्यतः
मोदयिष्येते
मोदिष्येते / मोदयिष्येते
मोदयताम्
मोदयेताम्
मोद्येताम्
अमोदयताम्
अमोदयेताम्
अमोद्येताम्
मोदयेताम्
मोदयेयाताम्
मोद्येयाताम्
मोद्यास्ताम्
मोदयिषीयास्ताम्
मोदिषीयास्ताम् / मोदयिषीयास्ताम्
अमूमुदताम्
अमूमुदेताम्
अमोदिषाताम् / अमोदयिषाताम्
अमोदयिष्यताम्
अमोदयिष्येताम्
अमोदिष्येताम् / अमोदयिष्येताम्
प्रथम  बहुवचनम्
मोदयन्ति
मोदयन्ते
मोद्यन्ते
मोदयाञ्चक्रुः / मोदयांचक्रुः / मोदयाम्बभूवुः / मोदयांबभूवुः / मोदयामासुः
मोदयाञ्चक्रिरे / मोदयांचक्रिरे / मोदयाम्बभूवुः / मोदयांबभूवुः / मोदयामासुः
मोदयाञ्चक्रिरे / मोदयांचक्रिरे / मोदयाम्बभूविरे / मोदयांबभूविरे / मोदयामासिरे
मोदयितारः
मोदयितारः
मोदितारः / मोदयितारः
मोदयिष्यन्ति
मोदयिष्यन्ते
मोदिष्यन्ते / मोदयिष्यन्ते
मोदयन्तु
मोदयन्ताम्
मोद्यन्ताम्
अमोदयन्
अमोदयन्त
अमोद्यन्त
मोदयेयुः
मोदयेरन्
मोद्येरन्
मोद्यासुः
मोदयिषीरन्
मोदिषीरन् / मोदयिषीरन्
अमूमुदन्
अमूमुदन्त
अमोदिषत / अमोदयिषत
अमोदयिष्यन्
अमोदयिष्यन्त
अमोदिष्यन्त / अमोदयिष्यन्त
मध्यम  एकवचनम्
मोदयसि
मोदयसे
मोद्यसे
मोदयाञ्चकर्थ / मोदयांचकर्थ / मोदयाम्बभूविथ / मोदयांबभूविथ / मोदयामासिथ
मोदयाञ्चकृषे / मोदयांचकृषे / मोदयाम्बभूविथ / मोदयांबभूविथ / मोदयामासिथ
मोदयाञ्चकृषे / मोदयांचकृषे / मोदयाम्बभूविषे / मोदयांबभूविषे / मोदयामासिषे
मोदयितासि
मोदयितासे
मोदितासे / मोदयितासे
मोदयिष्यसि
मोदयिष्यसे
मोदिष्यसे / मोदयिष्यसे
मोदयतात् / मोदयताद् / मोदय
मोदयस्व
मोद्यस्व
अमोदयः
अमोदयथाः
अमोद्यथाः
मोदयेः
मोदयेथाः
मोद्येथाः
मोद्याः
मोदयिषीष्ठाः
मोदिषीष्ठाः / मोदयिषीष्ठाः
अमूमुदः
अमूमुदथाः
अमोदिष्ठाः / अमोदयिष्ठाः
अमोदयिष्यः
अमोदयिष्यथाः
अमोदिष्यथाः / अमोदयिष्यथाः
मध्यम  द्विवचनम्
मोदयथः
मोदयेथे
मोद्येथे
मोदयाञ्चक्रथुः / मोदयांचक्रथुः / मोदयाम्बभूवथुः / मोदयांबभूवथुः / मोदयामासथुः
मोदयाञ्चक्राथे / मोदयांचक्राथे / मोदयाम्बभूवथुः / मोदयांबभूवथुः / मोदयामासथुः
मोदयाञ्चक्राथे / मोदयांचक्राथे / मोदयाम्बभूवाथे / मोदयांबभूवाथे / मोदयामासाथे
मोदयितास्थः
मोदयितासाथे
मोदितासाथे / मोदयितासाथे
मोदयिष्यथः
मोदयिष्येथे
मोदिष्येथे / मोदयिष्येथे
मोदयतम्
मोदयेथाम्
मोद्येथाम्
अमोदयतम्
अमोदयेथाम्
अमोद्येथाम्
मोदयेतम्
मोदयेयाथाम्
मोद्येयाथाम्
मोद्यास्तम्
मोदयिषीयास्थाम्
मोदिषीयास्थाम् / मोदयिषीयास्थाम्
अमूमुदतम्
अमूमुदेथाम्
अमोदिषाथाम् / अमोदयिषाथाम्
अमोदयिष्यतम्
अमोदयिष्येथाम्
अमोदिष्येथाम् / अमोदयिष्येथाम्
मध्यम  बहुवचनम्
मोदयथ
मोदयध्वे
मोद्यध्वे
मोदयाञ्चक्र / मोदयांचक्र / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
मोदयाञ्चकृढ्वे / मोदयांचकृढ्वे / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
मोदयाञ्चकृढ्वे / मोदयांचकृढ्वे / मोदयाम्बभूविध्वे / मोदयांबभूविध्वे / मोदयाम्बभूविढ्वे / मोदयांबभूविढ्वे / मोदयामासिध्वे
मोदयितास्थ
मोदयिताध्वे
मोदिताध्वे / मोदयिताध्वे
मोदयिष्यथ
मोदयिष्यध्वे
मोदिष्यध्वे / मोदयिष्यध्वे
मोदयत
मोदयध्वम्
मोद्यध्वम्
अमोदयत
अमोदयध्वम्
अमोद्यध्वम्
मोदयेत
मोदयेध्वम्
मोद्येध्वम्
मोद्यास्त
मोदयिषीढ्वम् / मोदयिषीध्वम्
मोदिषीध्वम् / मोदयिषीढ्वम् / मोदयिषीध्वम्
अमूमुदत
अमूमुदध्वम्
अमोदिढ्वम् / अमोदयिढ्वम् / अमोदयिध्वम्
अमोदयिष्यत
अमोदयिष्यध्वम्
अमोदिष्यध्वम् / अमोदयिष्यध्वम्
उत्तम  एकवचनम्
मोदयामि
मोदये
मोद्ये
मोदयाञ्चकर / मोदयांचकर / मोदयाञ्चकार / मोदयांचकार / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
मोदयाञ्चक्रे / मोदयांचक्रे / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
मोदयाञ्चक्रे / मोदयांचक्रे / मोदयाम्बभूवे / मोदयांबभूवे / मोदयामाहे
मोदयितास्मि
मोदयिताहे
मोदिताहे / मोदयिताहे
मोदयिष्यामि
मोदयिष्ये
मोदिष्ये / मोदयिष्ये
मोदयानि
मोदयै
मोद्यै
अमोदयम्
अमोदये
अमोद्ये
मोदयेयम्
मोदयेय
मोद्येय
मोद्यासम्
मोदयिषीय
मोदिषीय / मोदयिषीय
अमूमुदम्
अमूमुदे
अमोदिषि / अमोदयिषि
अमोदयिष्यम्
अमोदयिष्ये
अमोदिष्ये / अमोदयिष्ये
उत्तम  द्विवचनम्
मोदयावः
मोदयावहे
मोद्यावहे
मोदयाञ्चकृव / मोदयांचकृव / मोदयाम्बभूविव / मोदयांबभूविव / मोदयामासिव
मोदयाञ्चकृवहे / मोदयांचकृवहे / मोदयाम्बभूविव / मोदयांबभूविव / मोदयामासिव
मोदयाञ्चकृवहे / मोदयांचकृवहे / मोदयाम्बभूविवहे / मोदयांबभूविवहे / मोदयामासिवहे
मोदयितास्वः
मोदयितास्वहे
मोदितास्वहे / मोदयितास्वहे
मोदयिष्यावः
मोदयिष्यावहे
मोदिष्यावहे / मोदयिष्यावहे
मोदयाव
मोदयावहै
मोद्यावहै
अमोदयाव
अमोदयावहि
अमोद्यावहि
मोदयेव
मोदयेवहि
मोद्येवहि
मोद्यास्व
मोदयिषीवहि
मोदिषीवहि / मोदयिषीवहि
अमूमुदाव
अमूमुदावहि
अमोदिष्वहि / अमोदयिष्वहि
अमोदयिष्याव
अमोदयिष्यावहि
अमोदिष्यावहि / अमोदयिष्यावहि
उत्तम  बहुवचनम्
मोदयामः
मोदयामहे
मोद्यामहे
मोदयाञ्चकृम / मोदयांचकृम / मोदयाम्बभूविम / मोदयांबभूविम / मोदयामासिम
मोदयाञ्चकृमहे / मोदयांचकृमहे / मोदयाम्बभूविम / मोदयांबभूविम / मोदयामासिम
मोदयाञ्चकृमहे / मोदयांचकृमहे / मोदयाम्बभूविमहे / मोदयांबभूविमहे / मोदयामासिमहे
मोदयितास्मः
मोदयितास्महे
मोदितास्महे / मोदयितास्महे
मोदयिष्यामः
मोदयिष्यामहे
मोदिष्यामहे / मोदयिष्यामहे
मोदयाम
मोदयामहै
मोद्यामहै
अमोदयाम
अमोदयामहि
अमोद्यामहि
मोदयेम
मोदयेमहि
मोद्येमहि
मोद्यास्म
मोदयिषीमहि
मोदिषीमहि / मोदयिषीमहि
अमूमुदाम
अमूमुदामहि
अमोदिष्महि / अमोदयिष्महि
अमोदयिष्याम
अमोदयिष्यामहि
अमोदिष्यामहि / अमोदयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
मोदयाञ्चकार / मोदयांचकार / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
मोदयाञ्चक्रे / मोदयांचक्रे / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
मोदयाञ्चक्रे / मोदयांचक्रे / मोदयाम्बभूवे / मोदयांबभूवे / मोदयामाहे
मोदिता / मोदयिता
मोदिष्यते / मोदयिष्यते
मोदयतात् / मोदयताद् / मोदयतु
अमोदयत् / अमोदयद्
मोद्यात् / मोद्याद्
मोदिषीष्ट / मोदयिषीष्ट
अमूमुदत् / अमूमुदद्
अमोदयिष्यत् / अमोदयिष्यद्
अमोदिष्यत / अमोदयिष्यत
प्रथमा  द्विवचनम्
मोदयाञ्चक्रतुः / मोदयांचक्रतुः / मोदयाम्बभूवतुः / मोदयांबभूवतुः / मोदयामासतुः
मोदयाञ्चक्राते / मोदयांचक्राते / मोदयाम्बभूवतुः / मोदयांबभूवतुः / मोदयामासतुः
मोदयाञ्चक्राते / मोदयांचक्राते / मोदयाम्बभूवाते / मोदयांबभूवाते / मोदयामासाते
मोदितारौ / मोदयितारौ
मोदिष्येते / मोदयिष्येते
मोदिषीयास्ताम् / मोदयिषीयास्ताम्
अमोदिषाताम् / अमोदयिषाताम्
अमोदयिष्यताम्
अमोदयिष्येताम्
अमोदिष्येताम् / अमोदयिष्येताम्
प्रथमा  बहुवचनम्
मोदयाञ्चक्रुः / मोदयांचक्रुः / मोदयाम्बभूवुः / मोदयांबभूवुः / मोदयामासुः
मोदयाञ्चक्रिरे / मोदयांचक्रिरे / मोदयाम्बभूवुः / मोदयांबभूवुः / मोदयामासुः
मोदयाञ्चक्रिरे / मोदयांचक्रिरे / मोदयाम्बभूविरे / मोदयांबभूविरे / मोदयामासिरे
मोदितारः / मोदयितारः
मोदिष्यन्ते / मोदयिष्यन्ते
मोदिषीरन् / मोदयिषीरन्
अमोदिषत / अमोदयिषत
अमोदिष्यन्त / अमोदयिष्यन्त
मध्यम पुरुषः  एकवचनम्
मोदयाञ्चकर्थ / मोदयांचकर्थ / मोदयाम्बभूविथ / मोदयांबभूविथ / मोदयामासिथ
मोदयाञ्चकृषे / मोदयांचकृषे / मोदयाम्बभूविथ / मोदयांबभूविथ / मोदयामासिथ
मोदयाञ्चकृषे / मोदयांचकृषे / मोदयाम्बभूविषे / मोदयांबभूविषे / मोदयामासिषे
मोदितासे / मोदयितासे
मोदिष्यसे / मोदयिष्यसे
मोदयतात् / मोदयताद् / मोदय
मोदिषीष्ठाः / मोदयिषीष्ठाः
अमोदिष्ठाः / अमोदयिष्ठाः
अमोदिष्यथाः / अमोदयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
मोदयाञ्चक्रथुः / मोदयांचक्रथुः / मोदयाम्बभूवथुः / मोदयांबभूवथुः / मोदयामासथुः
मोदयाञ्चक्राथे / मोदयांचक्राथे / मोदयाम्बभूवथुः / मोदयांबभूवथुः / मोदयामासथुः
मोदयाञ्चक्राथे / मोदयांचक्राथे / मोदयाम्बभूवाथे / मोदयांबभूवाथे / मोदयामासाथे
मोदितासाथे / मोदयितासाथे
मोदिष्येथे / मोदयिष्येथे
मोदिषीयास्थाम् / मोदयिषीयास्थाम्
अमोदिषाथाम् / अमोदयिषाथाम्
अमोदयिष्येथाम्
अमोदिष्येथाम् / अमोदयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
मोदयाञ्चक्र / मोदयांचक्र / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
मोदयाञ्चकृढ्वे / मोदयांचकृढ्वे / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
मोदयाञ्चकृढ्वे / मोदयांचकृढ्वे / मोदयाम्बभूविध्वे / मोदयांबभूविध्वे / मोदयाम्बभूविढ्वे / मोदयांबभूविढ्वे / मोदयामासिध्वे
मोदिताध्वे / मोदयिताध्वे
मोदिष्यध्वे / मोदयिष्यध्वे
मोदयिषीढ्वम् / मोदयिषीध्वम्
मोदिषीध्वम् / मोदयिषीढ्वम् / मोदयिषीध्वम्
अमोदिढ्वम् / अमोदयिढ्वम् / अमोदयिध्वम्
अमोदयिष्यध्वम्
अमोदिष्यध्वम् / अमोदयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
मोदयाञ्चकर / मोदयांचकर / मोदयाञ्चकार / मोदयांचकार / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
मोदयाञ्चक्रे / मोदयांचक्रे / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
मोदयाञ्चक्रे / मोदयांचक्रे / मोदयाम्बभूवे / मोदयांबभूवे / मोदयामाहे
मोदिताहे / मोदयिताहे
मोदिष्ये / मोदयिष्ये
अमोदिषि / अमोदयिषि
अमोदिष्ये / अमोदयिष्ये
उत्तम पुरुषः  द्विवचनम्
मोदयाञ्चकृव / मोदयांचकृव / मोदयाम्बभूविव / मोदयांबभूविव / मोदयामासिव
मोदयाञ्चकृवहे / मोदयांचकृवहे / मोदयाम्बभूविव / मोदयांबभूविव / मोदयामासिव
मोदयाञ्चकृवहे / मोदयांचकृवहे / मोदयाम्बभूविवहे / मोदयांबभूविवहे / मोदयामासिवहे
मोदितास्वहे / मोदयितास्वहे
मोदिष्यावहे / मोदयिष्यावहे
मोदिषीवहि / मोदयिषीवहि
अमोदिष्वहि / अमोदयिष्वहि
अमोदयिष्यावहि
अमोदिष्यावहि / अमोदयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
मोदयाञ्चकृम / मोदयांचकृम / मोदयाम्बभूविम / मोदयांबभूविम / मोदयामासिम
मोदयाञ्चकृमहे / मोदयांचकृमहे / मोदयाम्बभूविम / मोदयांबभूविम / मोदयामासिम
मोदयाञ्चकृमहे / मोदयांचकृमहे / मोदयाम्बभूविमहे / मोदयांबभूविमहे / मोदयामासिमहे
मोदितास्महे / मोदयितास्महे
मोदिष्यामहे / मोदयिष्यामहे
मोदिषीमहि / मोदयिषीमहि
अमोदिष्महि / अमोदयिष्महि
अमोदयिष्यामहि
अमोदिष्यामहि / अमोदयिष्यामहि