मुच् - मुचॢँ मोक्षणे मोचने तुदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
मोक्ता
पक्ता
तञ्चिता / तङ्क्ता
लोभिता / लोब्धा
कोषिता
प्रथम पुरुषः  द्विवचनम्
मोक्तारौ
पक्तारौ
तञ्चितारौ / तङ्क्तारौ
लोभितारौ / लोब्धारौ
कोषितारौ
प्रथम पुरुषः  बहुवचनम्
मोक्तारः
पक्तारः
तञ्चितारः / तङ्क्तारः
लोभितारः / लोब्धारः
कोषितारः
मध्यम पुरुषः  एकवचनम्
मोक्तासि
पक्तासि
तञ्चितासि / तङ्क्तासि
लोभितासि / लोब्धासि
कोषितासि
मध्यम पुरुषः  द्विवचनम्
मोक्तास्थः
पक्तास्थः
तञ्चितास्थः / तङ्क्तास्थः
लोभितास्थः / लोब्धास्थः
कोषितास्थः
मध्यम पुरुषः  बहुवचनम्
मोक्तास्थ
पक्तास्थ
तञ्चितास्थ / तङ्क्तास्थ
लोभितास्थ / लोब्धास्थ
कोषितास्थ
उत्तम पुरुषः  एकवचनम्
मोक्तास्मि
पक्तास्मि
तञ्चितास्मि / तङ्क्तास्मि
लोभितास्मि / लोब्धास्मि
कोषितास्मि
उत्तम पुरुषः  द्विवचनम्
मोक्तास्वः
पक्तास्वः
तञ्चितास्वः / तङ्क्तास्वः
लोभितास्वः / लोब्धास्वः
कोषितास्वः
उत्तम पुरुषः  बहुवचनम्
मोक्तास्मः
पक्तास्मः
तञ्चितास्मः / तङ्क्तास्मः
लोभितास्मः / लोब्धास्मः
कोषितास्मः
प्रथम पुरुषः  एकवचनम्
पक्ता
तञ्चिता / तङ्क्ता
प्रथम पुरुषः  द्विवचनम्
पक्तारौ
तञ्चितारौ / तङ्क्तारौ
लोभितारौ / लोब्धारौ
प्रथम पुरुषः  बहुवचनम्
पक्तारः
तञ्चितारः / तङ्क्तारः
लोभितारः / लोब्धारः
मध्यम पुरुषः  एकवचनम्
पक्तासि
तञ्चितासि / तङ्क्तासि
लोभितासि / लोब्धासि
मध्यम पुरुषः  द्विवचनम्
पक्तास्थः
तञ्चितास्थः / तङ्क्तास्थः
लोभितास्थः / लोब्धास्थः
कोषितास्थः
मध्यम पुरुषः  बहुवचनम्
पक्तास्थ
तञ्चितास्थ / तङ्क्तास्थ
लोभितास्थ / लोब्धास्थ
कोषितास्थ
उत्तम पुरुषः  एकवचनम्
पक्तास्मि
तञ्चितास्मि / तङ्क्तास्मि
लोभितास्मि / लोब्धास्मि
कोषितास्मि
उत्तम पुरुषः  द्विवचनम्
पक्तास्वः
तञ्चितास्वः / तङ्क्तास्वः
लोभितास्वः / लोब्धास्वः
कोषितास्वः
उत्तम पुरुषः  बहुवचनम्
पक्तास्मः
तञ्चितास्मः / तङ्क्तास्मः
लोभितास्मः / लोब्धास्मः
कोषितास्मः