मुच् - मुचॢँ - मोक्षणे मोचने तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
मुञ्चति
मुञ्चते
मुच्यते
मुमोच
मुमुचे
मुमुचे
मोक्ता
मोक्ता
मोक्ता
मोक्ष्यति
मोक्ष्यते
मोक्ष्यते
मुञ्चतात् / मुञ्चताद् / मुञ्चतु
मुञ्चताम्
मुच्यताम्
अमुञ्चत् / अमुञ्चद्
अमुञ्चत
अमुच्यत
मुञ्चेत् / मुञ्चेद्
मुञ्चेत
मुच्येत
मुच्यात् / मुच्याद्
मुक्षीष्ट
मुक्षीष्ट
अमुचत् / अमुचद्
अमुक्त
अमोचि
अमोक्ष्यत् / अमोक्ष्यद्
अमोक्ष्यत
अमोक्ष्यत
प्रथम  द्विवचनम्
मुञ्चतः
मुञ्चेते
मुच्येते
मुमुचतुः
मुमुचाते
मुमुचाते
मोक्तारौ
मोक्तारौ
मोक्तारौ
मोक्ष्यतः
मोक्ष्येते
मोक्ष्येते
मुञ्चताम्
मुञ्चेताम्
मुच्येताम्
अमुञ्चताम्
अमुञ्चेताम्
अमुच्येताम्
मुञ्चेताम्
मुञ्चेयाताम्
मुच्येयाताम्
मुच्यास्ताम्
मुक्षीयास्ताम्
मुक्षीयास्ताम्
अमुचताम्
अमुक्षाताम्
अमुक्षाताम्
अमोक्ष्यताम्
अमोक्ष्येताम्
अमोक्ष्येताम्
प्रथम  बहुवचनम्
मुञ्चन्ति
मुञ्चन्ते
मुच्यन्ते
मुमुचुः
मुमुचिरे
मुमुचिरे
मोक्तारः
मोक्तारः
मोक्तारः
मोक्ष्यन्ति
मोक्ष्यन्ते
मोक्ष्यन्ते
मुञ्चन्तु
मुञ्चन्ताम्
मुच्यन्ताम्
अमुञ्चन्
अमुञ्चन्त
अमुच्यन्त
मुञ्चेयुः
मुञ्चेरन्
मुच्येरन्
मुच्यासुः
मुक्षीरन्
मुक्षीरन्
अमुचन्
अमुक्षत
अमुक्षत
अमोक्ष्यन्
अमोक्ष्यन्त
अमोक्ष्यन्त
मध्यम  एकवचनम्
मुञ्चसि
मुञ्चसे
मुच्यसे
मुमोचिथ
मुमुचिषे
मुमुचिषे
मोक्तासि
मोक्तासे
मोक्तासे
मोक्ष्यसि
मोक्ष्यसे
मोक्ष्यसे
मुञ्चतात् / मुञ्चताद् / मुञ्च
मुञ्चस्व
मुच्यस्व
अमुञ्चः
अमुञ्चथाः
अमुच्यथाः
मुञ्चेः
मुञ्चेथाः
मुच्येथाः
मुच्याः
मुक्षीष्ठाः
मुक्षीष्ठाः
अमुचः
अमुक्थाः
अमुक्थाः
अमोक्ष्यः
अमोक्ष्यथाः
अमोक्ष्यथाः
मध्यम  द्विवचनम्
मुञ्चथः
मुञ्चेथे
मुच्येथे
मुमुचथुः
मुमुचाथे
मुमुचाथे
मोक्तास्थः
मोक्तासाथे
मोक्तासाथे
मोक्ष्यथः
मोक्ष्येथे
मोक्ष्येथे
मुञ्चतम्
मुञ्चेथाम्
मुच्येथाम्
अमुञ्चतम्
अमुञ्चेथाम्
अमुच्येथाम्
मुञ्चेतम्
मुञ्चेयाथाम्
मुच्येयाथाम्
मुच्यास्तम्
मुक्षीयास्थाम्
मुक्षीयास्थाम्
अमुचतम्
अमुक्षाथाम्
अमुक्षाथाम्
अमोक्ष्यतम्
अमोक्ष्येथाम्
अमोक्ष्येथाम्
मध्यम  बहुवचनम्
मुञ्चथ
मुञ्चध्वे
मुच्यध्वे
मुमुच
मुमुचिध्वे
मुमुचिध्वे
मोक्तास्थ
मोक्ताध्वे
मोक्ताध्वे
मोक्ष्यथ
मोक्ष्यध्वे
मोक्ष्यध्वे
मुञ्चत
मुञ्चध्वम्
मुच्यध्वम्
अमुञ्चत
अमुञ्चध्वम्
अमुच्यध्वम्
मुञ्चेत
मुञ्चेध्वम्
मुच्येध्वम्
मुच्यास्त
मुक्षीध्वम्
मुक्षीध्वम्
अमुचत
अमुग्ध्वम्
अमुग्ध्वम्
अमोक्ष्यत
अमोक्ष्यध्वम्
अमोक्ष्यध्वम्
उत्तम  एकवचनम्
मुञ्चामि
मुञ्चे
मुच्ये
मुमोच
मुमुचे
मुमुचे
मोक्तास्मि
मोक्ताहे
मोक्ताहे
मोक्ष्यामि
मोक्ष्ये
मोक्ष्ये
मुञ्चानि
मुञ्चै
मुच्यै
अमुञ्चम्
अमुञ्चे
अमुच्ये
मुञ्चेयम्
मुञ्चेय
मुच्येय
मुच्यासम्
मुक्षीय
मुक्षीय
अमुचम्
अमुक्षि
अमुक्षि
अमोक्ष्यम्
अमोक्ष्ये
अमोक्ष्ये
उत्तम  द्विवचनम्
मुञ्चावः
मुञ्चावहे
मुच्यावहे
मुमुचिव
मुमुचिवहे
मुमुचिवहे
मोक्तास्वः
मोक्तास्वहे
मोक्तास्वहे
मोक्ष्यावः
मोक्ष्यावहे
मोक्ष्यावहे
मुञ्चाव
मुञ्चावहै
मुच्यावहै
अमुञ्चाव
अमुञ्चावहि
अमुच्यावहि
मुञ्चेव
मुञ्चेवहि
मुच्येवहि
मुच्यास्व
मुक्षीवहि
मुक्षीवहि
अमुचाव
अमुक्ष्वहि
अमुक्ष्वहि
अमोक्ष्याव
अमोक्ष्यावहि
अमोक्ष्यावहि
उत्तम  बहुवचनम्
मुञ्चामः
मुञ्चामहे
मुच्यामहे
मुमुचिम
मुमुचिमहे
मुमुचिमहे
मोक्तास्मः
मोक्तास्महे
मोक्तास्महे
मोक्ष्यामः
मोक्ष्यामहे
मोक्ष्यामहे
मुञ्चाम
मुञ्चामहै
मुच्यामहै
अमुञ्चाम
अमुञ्चामहि
अमुच्यामहि
मुञ्चेम
मुञ्चेमहि
मुच्येमहि
मुच्यास्म
मुक्षीमहि
मुक्षीमहि
अमुचाम
अमुक्ष्महि
अमुक्ष्महि
अमोक्ष्याम
अमोक्ष्यामहि
अमोक्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
मुञ्चतात् / मुञ्चताद् / मुञ्चतु
अमुञ्चत् / अमुञ्चद्
मुञ्चेत् / मुञ्चेद्
मुच्यात् / मुच्याद्
अमुचत् / अमुचद्
अमोक्ष्यत् / अमोक्ष्यद्
प्रथमा  द्विवचनम्
अमोक्ष्येताम्
अमोक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मुञ्चतात् / मुञ्चताद् / मुञ्च
मध्यम पुरुषः  द्विवचनम्
अमोक्ष्येथाम्
अमोक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमोक्ष्यध्वम्
अमोक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्