मी - मी - गतौ चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लङ् लकारः


 
प्रथम  एकवचनम्
अमाययत् / अमाययद् / अमयत् / अमयद्
अमाययत / अमयत
अमाय्यत / अमीयत
अमाययत् / अमाययद्
अमाययत
अमाय्यत
अमिमाययिषत् / अमिमाययिषद्
अमिमाययिषत
अमिमाययिष्यत
प्रथम  द्विवचनम्
अमाययताम् / अमयताम्
अमाययेताम् / अमयेताम्
अमाय्येताम् / अमीयेताम्
अमाययताम्
अमाययेताम्
अमाय्येताम्
अमिमाययिषताम्
अमिमाययिषेताम्
अमिमाययिष्येताम्
प्रथम  बहुवचनम्
अमाययन् / अमयन्
अमाययन्त / अमयन्त
अमाय्यन्त / अमीयन्त
अमाययन्
अमाययन्त
अमाय्यन्त
अमिमाययिषन्
अमिमाययिषन्त
अमिमाययिष्यन्त
मध्यम  एकवचनम्
अमाययः / अमयः
अमाययथाः / अमयथाः
अमाय्यथाः / अमीयथाः
अमाययः
अमाययथाः
अमाय्यथाः
अमिमाययिषः
अमिमाययिषथाः
अमिमाययिष्यथाः
मध्यम  द्विवचनम्
अमाययतम् / अमयतम्
अमाययेथाम् / अमयेथाम्
अमाय्येथाम् / अमीयेथाम्
अमाययतम्
अमाययेथाम्
अमाय्येथाम्
अमिमाययिषतम्
अमिमाययिषेथाम्
अमिमाययिष्येथाम्
मध्यम  बहुवचनम्
अमाययत / अमयत
अमाययध्वम् / अमयध्वम्
अमाय्यध्वम् / अमीयध्वम्
अमाययत
अमाययध्वम्
अमाय्यध्वम्
अमिमाययिषत
अमिमाययिषध्वम्
अमिमाययिष्यध्वम्
उत्तम  एकवचनम्
अमाययम् / अमयम्
अमायये / अमये
अमाय्ये / अमीये
अमाययम्
अमायये
अमाय्ये
अमिमाययिषम्
अमिमाययिषे
अमिमाययिष्ये
उत्तम  द्विवचनम्
अमाययाव / अमयाव
अमाययावहि / अमयावहि
अमाय्यावहि / अमीयावहि
अमाययाव
अमाययावहि
अमाय्यावहि
अमिमाययिषाव
अमिमाययिषावहि
अमिमाययिष्यावहि
उत्तम  बहुवचनम्
अमाययाम / अमयाम
अमाययामहि / अमयामहि
अमाय्यामहि / अमीयामहि
अमाययाम
अमाययामहि
अमाय्यामहि
अमिमाययिषाम
अमिमाययिषामहि
अमिमाययिष्यामहि
प्रथम पुरुषः  एकवचनम्
अमाययत् / अमाययद् / अमयत् / अमयद्
अमाययत / अमयत
अमाय्यत / अमीयत
अमाययत् / अमाययद्
अमिमाययिषत् / अमिमाययिषद्
प्रथमा  द्विवचनम्
अमाययताम् / अमयताम्
अमाययेताम् / अमयेताम्
अमाय्येताम् / अमीयेताम्
अमिमाययिषेताम्
अमिमाययिष्येताम्
प्रथमा  बहुवचनम्
अमाययन् / अमयन्
अमाययन्त / अमयन्त
अमाय्यन्त / अमीयन्त
अमिमाययिष्यन्त
मध्यम पुरुषः  एकवचनम्
अमाययः / अमयः
अमाययथाः / अमयथाः
अमाय्यथाः / अमीयथाः
अमिमाययिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अमाययतम् / अमयतम्
अमाययेथाम् / अमयेथाम्
अमाय्येथाम् / अमीयेथाम्
अमिमाययिषेथाम्
अमिमाययिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमाययत / अमयत
अमाययध्वम् / अमयध्वम्
अमाय्यध्वम् / अमीयध्वम्
अमिमाययिषध्वम्
अमिमाययिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अमाययम् / अमयम्
अमायये / अमये
अमाय्ये / अमीये
उत्तम पुरुषः  द्विवचनम्
अमाययाव / अमयाव
अमाययावहि / अमयावहि
अमाय्यावहि / अमीयावहि
अमिमाययिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अमाययाम / अमयाम
अमाययामहि / अमयामहि
अमाय्यामहि / अमीयामहि
अमिमाययिष्यामहि