मिल् - मिलँ - श्लेषणे तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मिलति
मिल्यते
मिमेल
मिमिले
मेलिता
मेलिता
मेलिष्यति
मेलिष्यते
मिलतात् / मिलताद् / मिलतु
मिल्यताम्
अमिलत् / अमिलद्
अमिल्यत
मिलेत् / मिलेद्
मिल्येत
मिल्यात् / मिल्याद्
मेलिषीष्ट
अमेलीत् / अमेलीद्
अमेलि
अमेलिष्यत् / अमेलिष्यद्
अमेलिष्यत
प्रथम  द्विवचनम्
मिलतः
मिल्येते
मिमिलतुः
मिमिलाते
मेलितारौ
मेलितारौ
मेलिष्यतः
मेलिष्येते
मिलताम्
मिल्येताम्
अमिलताम्
अमिल्येताम्
मिलेताम्
मिल्येयाताम्
मिल्यास्ताम्
मेलिषीयास्ताम्
अमेलिष्टाम्
अमेलिषाताम्
अमेलिष्यताम्
अमेलिष्येताम्
प्रथम  बहुवचनम्
मिलन्ति
मिल्यन्ते
मिमिलुः
मिमिलिरे
मेलितारः
मेलितारः
मेलिष्यन्ति
मेलिष्यन्ते
मिलन्तु
मिल्यन्ताम्
अमिलन्
अमिल्यन्त
मिलेयुः
मिल्येरन्
मिल्यासुः
मेलिषीरन्
अमेलिषुः
अमेलिषत
अमेलिष्यन्
अमेलिष्यन्त
मध्यम  एकवचनम्
मिलसि
मिल्यसे
मिमेलिथ
मिमिलिषे
मेलितासि
मेलितासे
मेलिष्यसि
मेलिष्यसे
मिलतात् / मिलताद् / मिल
मिल्यस्व
अमिलः
अमिल्यथाः
मिलेः
मिल्येथाः
मिल्याः
मेलिषीष्ठाः
अमेलीः
अमेलिष्ठाः
अमेलिष्यः
अमेलिष्यथाः
मध्यम  द्विवचनम्
मिलथः
मिल्येथे
मिमिलथुः
मिमिलाथे
मेलितास्थः
मेलितासाथे
मेलिष्यथः
मेलिष्येथे
मिलतम्
मिल्येथाम्
अमिलतम्
अमिल्येथाम्
मिलेतम्
मिल्येयाथाम्
मिल्यास्तम्
मेलिषीयास्थाम्
अमेलिष्टम्
अमेलिषाथाम्
अमेलिष्यतम्
अमेलिष्येथाम्
मध्यम  बहुवचनम्
मिलथ
मिल्यध्वे
मिमिल
मिमिलिढ्वे / मिमिलिध्वे
मेलितास्थ
मेलिताध्वे
मेलिष्यथ
मेलिष्यध्वे
मिलत
मिल्यध्वम्
अमिलत
अमिल्यध्वम्
मिलेत
मिल्येध्वम्
मिल्यास्त
मेलिषीढ्वम् / मेलिषीध्वम्
अमेलिष्ट
अमेलिढ्वम् / अमेलिध्वम्
अमेलिष्यत
अमेलिष्यध्वम्
उत्तम  एकवचनम्
मिलामि
मिल्ये
मिमेल
मिमिले
मेलितास्मि
मेलिताहे
मेलिष्यामि
मेलिष्ये
मिलानि
मिल्यै
अमिलम्
अमिल्ये
मिलेयम्
मिल्येय
मिल्यासम्
मेलिषीय
अमेलिषम्
अमेलिषि
अमेलिष्यम्
अमेलिष्ये
उत्तम  द्विवचनम्
मिलावः
मिल्यावहे
मिमिलिव
मिमिलिवहे
मेलितास्वः
मेलितास्वहे
मेलिष्यावः
मेलिष्यावहे
मिलाव
मिल्यावहै
अमिलाव
अमिल्यावहि
मिलेव
मिल्येवहि
मिल्यास्व
मेलिषीवहि
अमेलिष्व
अमेलिष्वहि
अमेलिष्याव
अमेलिष्यावहि
उत्तम  बहुवचनम्
मिलामः
मिल्यामहे
मिमिलिम
मिमिलिमहे
मेलितास्मः
मेलितास्महे
मेलिष्यामः
मेलिष्यामहे
मिलाम
मिल्यामहै
अमिलाम
अमिल्यामहि
मिलेम
मिल्येमहि
मिल्यास्म
मेलिषीमहि
अमेलिष्म
अमेलिष्महि
अमेलिष्याम
अमेलिष्यामहि
प्रथम पुरुषः  एकवचनम्
मिलतात् / मिलताद् / मिलतु
अमिलत् / अमिलद्
मिल्यात् / मिल्याद्
अमेलीत् / अमेलीद्
अमेलिष्यत् / अमेलिष्यद्
प्रथमा  द्विवचनम्
अमेलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मिलतात् / मिलताद् / मिल
मध्यम पुरुषः  द्विवचनम्
अमेलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
मिमिलिढ्वे / मिमिलिध्वे
मेलिषीढ्वम् / मेलिषीध्वम्
अमेलिढ्वम् / अमेलिध्वम्
अमेलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्