मिद् - मिदृँ मेधाहिंसनयोः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
मेदेत
मेदेत
वन्देत
मोदेत
ऊर्देत
क्रन्देत
तुदेत
भिन्दीत
प्रथम पुरुषः  द्विवचनम्
मेदेयाताम्
मेदेयाताम्
वन्देयाताम्
मोदेयाताम्
ऊर्देयाताम्
क्रन्देयाताम्
तुदेयाताम्
भिन्दीयाताम्
प्रथम पुरुषः  बहुवचनम्
मेदेरन्
मेदेरन्
वन्देरन्
मोदेरन्
ऊर्देरन्
क्रन्देरन्
तुदेरन्
भिन्दीरन्
मध्यम पुरुषः  एकवचनम्
मेदेथाः
मेदेथाः
वन्देथाः
मोदेथाः
ऊर्देथाः
क्रन्देथाः
तुदेथाः
भिन्दीथाः
मध्यम पुरुषः  द्विवचनम्
मेदेयाथाम्
मेदेयाथाम्
वन्देयाथाम्
मोदेयाथाम्
ऊर्देयाथाम्
क्रन्देयाथाम्
तुदेयाथाम्
भिन्दीयाथाम्
मध्यम पुरुषः  बहुवचनम्
मेदेध्वम्
मेदेध्वम्
वन्देध्वम्
मोदेध्वम्
ऊर्देध्वम्
क्रन्देध्वम्
तुदेध्वम्
भिन्दीध्वम्
उत्तम पुरुषः  एकवचनम्
मेदेय
मेदेय
वन्देय
मोदेय
ऊर्देय
क्रन्देय
तुदेय
भिन्दीय
उत्तम पुरुषः  द्विवचनम्
मेदेवहि
मेदेवहि
वन्देवहि
मोदेवहि
ऊर्देवहि
क्रन्देवहि
तुदेवहि
भिन्दीवहि
उत्तम पुरुषः  बहुवचनम्
मेदेमहि
मेदेमहि
वन्देमहि
मोदेमहि
ऊर्देमहि
क्रन्देमहि
तुदेमहि
भिन्दीमहि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
मेदेयाताम्
मोदेयाताम्
तुदेयाताम्
भिन्दीयाताम्
प्रथम पुरुषः  बहुवचनम्
मोदेरन्
तुदेरन्
भिन्दीरन्
मध्यम पुरुषः  एकवचनम्
मोदेथाः
तुदेथाः
भिन्दीथाः
मध्यम पुरुषः  द्विवचनम्
मेदेयाथाम्
मोदेयाथाम्
तुदेयाथाम्
भिन्दीयाथाम्
मध्यम पुरुषः  बहुवचनम्
मेदेध्वम्
मोदेध्वम्
तुदेध्वम्
भिन्दीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
मोदेवहि
तुदेवहि
भिन्दीवहि
उत्तम पुरुषः  बहुवचनम्
मोदेमहि
तुदेमहि
भिन्दीमहि