मिद् - मिदृँ - मेधाहिंसनयोः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः


 
प्रथम  एकवचनम्
मेदेत् / मेदेद्
मेदेत
मिद्येत
मेदयेत् / मेदयेद्
मेदयेत
मेद्येत
मिमिदिषेत् / मिमिदिषेद् / मिमेदिषेत् / मिमेदिषेद्
मिमिदिषेत / मिमेदिषेत
मिमिदिष्येत / मिमेदिष्येत
मेमिद्येत
मेमिद्येत
मेमिद्यात् / मेमिद्याद्
मेमिद्येत
प्रथम  द्विवचनम्
मेदेताम्
मेदेयाताम्
मिद्येयाताम्
मेदयेताम्
मेदयेयाताम्
मेद्येयाताम्
मिमिदिषेताम् / मिमेदिषेताम्
मिमिदिषेयाताम् / मिमेदिषेयाताम्
मिमिदिष्येयाताम् / मिमेदिष्येयाताम्
मेमिद्येयाताम्
मेमिद्येयाताम्
मेमिद्याताम्
मेमिद्येयाताम्
प्रथम  बहुवचनम्
मेदेयुः
मेदेरन्
मिद्येरन्
मेदयेयुः
मेदयेरन्
मेद्येरन्
मिमिदिषेयुः / मिमेदिषेयुः
मिमिदिषेरन् / मिमेदिषेरन्
मिमिदिष्येरन् / मिमेदिष्येरन्
मेमिद्येरन्
मेमिद्येरन्
मेमिद्युः
मेमिद्येरन्
मध्यम  एकवचनम्
मेदेः
मेदेथाः
मिद्येथाः
मेदयेः
मेदयेथाः
मेद्येथाः
मिमिदिषेः / मिमेदिषेः
मिमिदिषेथाः / मिमेदिषेथाः
मिमिदिष्येथाः / मिमेदिष्येथाः
मेमिद्येथाः
मेमिद्येथाः
मेमिद्याः
मेमिद्येथाः
मध्यम  द्विवचनम्
मेदेतम्
मेदेयाथाम्
मिद्येयाथाम्
मेदयेतम्
मेदयेयाथाम्
मेद्येयाथाम्
मिमिदिषेतम् / मिमेदिषेतम्
मिमिदिषेयाथाम् / मिमेदिषेयाथाम्
मिमिदिष्येयाथाम् / मिमेदिष्येयाथाम्
मेमिद्येयाथाम्
मेमिद्येयाथाम्
मेमिद्यातम्
मेमिद्येयाथाम्
मध्यम  बहुवचनम्
मेदेत
मेदेध्वम्
मिद्येध्वम्
मेदयेत
मेदयेध्वम्
मेद्येध्वम्
मिमिदिषेत / मिमेदिषेत
मिमिदिषेध्वम् / मिमेदिषेध्वम्
मिमिदिष्येध्वम् / मिमेदिष्येध्वम्
मेमिद्येध्वम्
मेमिद्येध्वम्
मेमिद्यात
मेमिद्येध्वम्
उत्तम  एकवचनम्
मेदेयम्
मेदेय
मिद्येय
मेदयेयम्
मेदयेय
मेद्येय
मिमिदिषेयम् / मिमेदिषेयम्
मिमिदिषेय / मिमेदिषेय
मिमिदिष्येय / मिमेदिष्येय
मेमिद्येय
मेमिद्येय
मेमिद्याम्
मेमिद्येय
उत्तम  द्विवचनम्
मेदेव
मेदेवहि
मिद्येवहि
मेदयेव
मेदयेवहि
मेद्येवहि
मिमिदिषेव / मिमेदिषेव
मिमिदिषेवहि / मिमेदिषेवहि
मिमिदिष्येवहि / मिमेदिष्येवहि
मेमिद्येवहि
मेमिद्येवहि
मेमिद्याव
मेमिद्येवहि
उत्तम  बहुवचनम्
मेदेम
मेदेमहि
मिद्येमहि
मेदयेम
मेदयेमहि
मेद्येमहि
मिमिदिषेम / मिमेदिषेम
मिमिदिषेमहि / मिमेदिषेमहि
मिमिदिष्येमहि / मिमेदिष्येमहि
मेमिद्येमहि
मेमिद्येमहि
मेमिद्याम
मेमिद्येमहि
प्रथम पुरुषः  एकवचनम्
मिमिदिषेत् / मिमिदिषेद् / मिमेदिषेत् / मिमेदिषेद्
मिमिदिषेत / मिमेदिषेत
मिमिदिष्येत / मिमेदिष्येत
मेमिद्यात् / मेमिद्याद्
प्रथमा  द्विवचनम्
मिमिदिषेताम् / मिमेदिषेताम्
मिमिदिषेयाताम् / मिमेदिषेयाताम्
मिमिदिष्येयाताम् / मिमेदिष्येयाताम्
प्रथमा  बहुवचनम्
मिमिदिषेयुः / मिमेदिषेयुः
मिमिदिषेरन् / मिमेदिषेरन्
मिमिदिष्येरन् / मिमेदिष्येरन्
मध्यम पुरुषः  एकवचनम्
मिमिदिषेः / मिमेदिषेः
मिमिदिषेथाः / मिमेदिषेथाः
मिमिदिष्येथाः / मिमेदिष्येथाः
मध्यम पुरुषः  द्विवचनम्
मिमिदिषेतम् / मिमेदिषेतम्
मिमिदिषेयाथाम् / मिमेदिषेयाथाम्
मिमिदिष्येयाथाम् / मिमेदिष्येयाथाम्
मध्यम पुरुषः  बहुवचनम्
मिमिदिषेत / मिमेदिषेत
मिमिदिषेध्वम् / मिमेदिषेध्वम्
मिमिदिष्येध्वम् / मिमेदिष्येध्वम्
उत्तम पुरुषः  एकवचनम्
मिमिदिषेयम् / मिमेदिषेयम्
मिमिदिषेय / मिमेदिषेय
मिमिदिष्येय / मिमेदिष्येय
उत्तम पुरुषः  द्विवचनम्
मिमिदिषेव / मिमेदिषेव
मिमिदिषेवहि / मिमेदिषेवहि
मिमिदिष्येवहि / मिमेदिष्येवहि
उत्तम पुरुषः  बहुवचनम्
मिमिदिषेम / मिमेदिषेम
मिमिदिषेमहि / मिमेदिषेमहि
मिमिदिष्येमहि / मिमेदिष्येमहि