मिद् - मिदृँ मेधाहिंसनयोः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
मेदिष्यति
क्लेदिष्यति / क्लेत्स्यति
सेधिष्यति / सेत्स्यति
क्लेशिष्यति / क्लेक्ष्यति
डिपिष्यति
प्रथम पुरुषः  द्विवचनम्
मेदिष्यतः
क्लेदिष्यतः / क्लेत्स्यतः
सेधिष्यतः / सेत्स्यतः
क्लेशिष्यतः / क्लेक्ष्यतः
डिपिष्यतः
प्रथम पुरुषः  बहुवचनम्
मेदिष्यन्ति
क्लेदिष्यन्ति / क्लेत्स्यन्ति
सेधिष्यन्ति / सेत्स्यन्ति
क्लेशिष्यन्ति / क्लेक्ष्यन्ति
डिपिष्यन्ति
मध्यम पुरुषः  एकवचनम्
मेदिष्यसि
क्लेदिष्यसि / क्लेत्स्यसि
सेधिष्यसि / सेत्स्यसि
क्लेशिष्यसि / क्लेक्ष्यसि
डिपिष्यसि
मध्यम पुरुषः  द्विवचनम्
मेदिष्यथः
क्लेदिष्यथः / क्लेत्स्यथः
सेधिष्यथः / सेत्स्यथः
क्लेशिष्यथः / क्लेक्ष्यथः
डिपिष्यथः
मध्यम पुरुषः  बहुवचनम्
मेदिष्यथ
क्लेदिष्यथ / क्लेत्स्यथ
सेधिष्यथ / सेत्स्यथ
क्लेशिष्यथ / क्लेक्ष्यथ
डिपिष्यथ
उत्तम पुरुषः  एकवचनम्
मेदिष्यामि
क्लेदिष्यामि / क्लेत्स्यामि
सेधिष्यामि / सेत्स्यामि
क्लेशिष्यामि / क्लेक्ष्यामि
डिपिष्यामि
उत्तम पुरुषः  द्विवचनम्
मेदिष्यावः
क्लेदिष्यावः / क्लेत्स्यावः
सेधिष्यावः / सेत्स्यावः
क्लेशिष्यावः / क्लेक्ष्यावः
डिपिष्यावः
उत्तम पुरुषः  बहुवचनम्
मेदिष्यामः
क्लेदिष्यामः / क्लेत्स्यामः
सेधिष्यामः / सेत्स्यामः
क्लेशिष्यामः / क्लेक्ष्यामः
डिपिष्यामः
प्रथम पुरुषः  एकवचनम्
क्लेदिष्यति / क्लेत्स्यति
सेधिष्यति / सेत्स्यति
क्लेशिष्यति / क्लेक्ष्यति
डिपिष्यति
प्रथम पुरुषः  द्विवचनम्
क्लेदिष्यतः / क्लेत्स्यतः
सेधिष्यतः / सेत्स्यतः
क्लेशिष्यतः / क्लेक्ष्यतः
डिपिष्यतः
प्रथम पुरुषः  बहुवचनम्
मेदिष्यन्ति
क्लेदिष्यन्ति / क्लेत्स्यन्ति
सेधिष्यन्ति / सेत्स्यन्ति
क्लेशिष्यन्ति / क्लेक्ष्यन्ति
डिपिष्यन्ति
मध्यम पुरुषः  एकवचनम्
क्लेदिष्यसि / क्लेत्स्यसि
सेधिष्यसि / सेत्स्यसि
क्लेशिष्यसि / क्लेक्ष्यसि
डिपिष्यसि
मध्यम पुरुषः  द्विवचनम्
क्लेदिष्यथः / क्लेत्स्यथः
सेधिष्यथः / सेत्स्यथः
क्लेशिष्यथः / क्लेक्ष्यथः
डिपिष्यथः
मध्यम पुरुषः  बहुवचनम्
क्लेदिष्यथ / क्लेत्स्यथ
सेधिष्यथ / सेत्स्यथ
क्लेशिष्यथ / क्लेक्ष्यथ
डिपिष्यथ
उत्तम पुरुषः  एकवचनम्
क्लेदिष्यामि / क्लेत्स्यामि
सेधिष्यामि / सेत्स्यामि
क्लेशिष्यामि / क्लेक्ष्यामि
डिपिष्यामि
उत्तम पुरुषः  द्विवचनम्
क्लेदिष्यावः / क्लेत्स्यावः
सेधिष्यावः / सेत्स्यावः
क्लेशिष्यावः / क्लेक्ष्यावः
डिपिष्यावः
उत्तम पुरुषः  बहुवचनम्
क्लेदिष्यामः / क्लेत्स्यामः
सेधिष्यामः / सेत्स्यामः
क्लेशिष्यामः / क्लेक्ष्यामः
डिपिष्यामः