मिद् - मिदृँ - मेधाहिंसनयोः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लुट् लकारः


 
प्रथम  एकवचनम्
मेदिता
मेदिता
मेदिता
मेदयिता
मेदयिता
मेदिता / मेदयिता
मिमिदिषिता / मिमेदिषिता
मिमिदिषिता / मिमेदिषिता
मिमिदिषिता / मिमेदिषिता
मेमिदिता
मेमिदिता
मेमेदिता
मेमेदिता
प्रथम  द्विवचनम्
मेदितारौ
मेदितारौ
मेदितारौ
मेदयितारौ
मेदयितारौ
मेदितारौ / मेदयितारौ
मिमिदिषितारौ / मिमेदिषितारौ
मिमिदिषितारौ / मिमेदिषितारौ
मिमिदिषितारौ / मिमेदिषितारौ
मेमिदितारौ
मेमिदितारौ
मेमेदितारौ
मेमेदितारौ
प्रथम  बहुवचनम्
मेदितारः
मेदितारः
मेदितारः
मेदयितारः
मेदयितारः
मेदितारः / मेदयितारः
मिमिदिषितारः / मिमेदिषितारः
मिमिदिषितारः / मिमेदिषितारः
मिमिदिषितारः / मिमेदिषितारः
मेमिदितारः
मेमिदितारः
मेमेदितारः
मेमेदितारः
मध्यम  एकवचनम्
मेदितासि
मेदितासे
मेदितासे
मेदयितासि
मेदयितासे
मेदितासे / मेदयितासे
मिमिदिषितासि / मिमेदिषितासि
मिमिदिषितासे / मिमेदिषितासे
मिमिदिषितासे / मिमेदिषितासे
मेमिदितासे
मेमिदितासे
मेमेदितासि
मेमेदितासे
मध्यम  द्विवचनम्
मेदितास्थः
मेदितासाथे
मेदितासाथे
मेदयितास्थः
मेदयितासाथे
मेदितासाथे / मेदयितासाथे
मिमिदिषितास्थः / मिमेदिषितास्थः
मिमिदिषितासाथे / मिमेदिषितासाथे
मिमिदिषितासाथे / मिमेदिषितासाथे
मेमिदितासाथे
मेमिदितासाथे
मेमेदितास्थः
मेमेदितासाथे
मध्यम  बहुवचनम्
मेदितास्थ
मेदिताध्वे
मेदिताध्वे
मेदयितास्थ
मेदयिताध्वे
मेदिताध्वे / मेदयिताध्वे
मिमिदिषितास्थ / मिमेदिषितास्थ
मिमिदिषिताध्वे / मिमेदिषिताध्वे
मिमिदिषिताध्वे / मिमेदिषिताध्वे
मेमिदिताध्वे
मेमिदिताध्वे
मेमेदितास्थ
मेमेदिताध्वे
उत्तम  एकवचनम्
मेदितास्मि
मेदिताहे
मेदिताहे
मेदयितास्मि
मेदयिताहे
मेदिताहे / मेदयिताहे
मिमिदिषितास्मि / मिमेदिषितास्मि
मिमिदिषिताहे / मिमेदिषिताहे
मिमिदिषिताहे / मिमेदिषिताहे
मेमिदिताहे
मेमिदिताहे
मेमेदितास्मि
मेमेदिताहे
उत्तम  द्विवचनम्
मेदितास्वः
मेदितास्वहे
मेदितास्वहे
मेदयितास्वः
मेदयितास्वहे
मेदितास्वहे / मेदयितास्वहे
मिमिदिषितास्वः / मिमेदिषितास्वः
मिमिदिषितास्वहे / मिमेदिषितास्वहे
मिमिदिषितास्वहे / मिमेदिषितास्वहे
मेमिदितास्वहे
मेमिदितास्वहे
मेमेदितास्वः
मेमेदितास्वहे
उत्तम  बहुवचनम्
मेदितास्मः
मेदितास्महे
मेदितास्महे
मेदयितास्मः
मेदयितास्महे
मेदितास्महे / मेदयितास्महे
मिमिदिषितास्मः / मिमेदिषितास्मः
मिमिदिषितास्महे / मिमेदिषितास्महे
मिमिदिषितास्महे / मिमेदिषितास्महे
मेमिदितास्महे
मेमिदितास्महे
मेमेदितास्मः
मेमेदितास्महे
प्रथम पुरुषः  एकवचनम्
मिमिदिषिता / मिमेदिषिता
मिमिदिषिता / मिमेदिषिता
मिमिदिषिता / मिमेदिषिता
प्रथमा  द्विवचनम्
मेदितारौ / मेदयितारौ
मिमिदिषितारौ / मिमेदिषितारौ
मिमिदिषितारौ / मिमेदिषितारौ
मिमिदिषितारौ / मिमेदिषितारौ
प्रथमा  बहुवचनम्
मेदितारः / मेदयितारः
मिमिदिषितारः / मिमेदिषितारः
मिमिदिषितारः / मिमेदिषितारः
मिमिदिषितारः / मिमेदिषितारः
मध्यम पुरुषः  एकवचनम्
मेदितासे / मेदयितासे
मिमिदिषितासि / मिमेदिषितासि
मिमिदिषितासे / मिमेदिषितासे
मिमिदिषितासे / मिमेदिषितासे
मध्यम पुरुषः  द्विवचनम्
मेदितासाथे / मेदयितासाथे
मिमिदिषितास्थः / मिमेदिषितास्थः
मिमिदिषितासाथे / मिमेदिषितासाथे
मिमिदिषितासाथे / मिमेदिषितासाथे
मध्यम पुरुषः  बहुवचनम्
मेदिताध्वे / मेदयिताध्वे
मिमिदिषितास्थ / मिमेदिषितास्थ
मिमिदिषिताध्वे / मिमेदिषिताध्वे
मिमिदिषिताध्वे / मिमेदिषिताध्वे
उत्तम पुरुषः  एकवचनम्
मेदिताहे / मेदयिताहे
मिमिदिषितास्मि / मिमेदिषितास्मि
मिमिदिषिताहे / मिमेदिषिताहे
मिमिदिषिताहे / मिमेदिषिताहे
उत्तम पुरुषः  द्विवचनम्
मेदितास्वहे / मेदयितास्वहे
मिमिदिषितास्वः / मिमेदिषितास्वः
मिमिदिषितास्वहे / मिमेदिषितास्वहे
मिमिदिषितास्वहे / मिमेदिषितास्वहे
उत्तम पुरुषः  बहुवचनम्
मेदितास्महे / मेदयितास्महे
मिमिदिषितास्मः / मिमेदिषितास्मः
मिमिदिषितास्महे / मिमेदिषितास्महे
मिमिदिषितास्महे / मिमेदिषितास्महे