मिद् - ञिमिदाँ - स्नेहने दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मेद्यति
मिद्यते
मिमेद
मिमिदे
मेदिता
मेदिता
मेदिष्यति
मेदिष्यते
मेद्यतात् / मेद्यताद् / मेद्यतु
मिद्यताम्
अमेद्यत् / अमेद्यद्
अमिद्यत
मेद्येत् / मेद्येद्
मिद्येत
मिद्यात् / मिद्याद्
मेदिषीष्ट
अमिदत् / अमिदद्
अमेदि
अमेदिष्यत् / अमेदिष्यद्
अमेदिष्यत
प्रथम  द्विवचनम्
मेद्यतः
मिद्येते
मिमिदतुः
मिमिदाते
मेदितारौ
मेदितारौ
मेदिष्यतः
मेदिष्येते
मेद्यताम्
मिद्येताम्
अमेद्यताम्
अमिद्येताम्
मेद्येताम्
मिद्येयाताम्
मिद्यास्ताम्
मेदिषीयास्ताम्
अमिदताम्
अमेदिषाताम्
अमेदिष्यताम्
अमेदिष्येताम्
प्रथम  बहुवचनम्
मेद्यन्ति
मिद्यन्ते
मिमिदुः
मिमिदिरे
मेदितारः
मेदितारः
मेदिष्यन्ति
मेदिष्यन्ते
मेद्यन्तु
मिद्यन्ताम्
अमेद्यन्
अमिद्यन्त
मेद्येयुः
मिद्येरन्
मिद्यासुः
मेदिषीरन्
अमिदन्
अमेदिषत
अमेदिष्यन्
अमेदिष्यन्त
मध्यम  एकवचनम्
मेद्यसि
मिद्यसे
मिमेदिथ
मिमिदिषे
मेदितासि
मेदितासे
मेदिष्यसि
मेदिष्यसे
मेद्यतात् / मेद्यताद् / मेद्य
मिद्यस्व
अमेद्यः
अमिद्यथाः
मेद्येः
मिद्येथाः
मिद्याः
मेदिषीष्ठाः
अमिदः
अमेदिष्ठाः
अमेदिष्यः
अमेदिष्यथाः
मध्यम  द्विवचनम्
मेद्यथः
मिद्येथे
मिमिदथुः
मिमिदाथे
मेदितास्थः
मेदितासाथे
मेदिष्यथः
मेदिष्येथे
मेद्यतम्
मिद्येथाम्
अमेद्यतम्
अमिद्येथाम्
मेद्येतम्
मिद्येयाथाम्
मिद्यास्तम्
मेदिषीयास्थाम्
अमिदतम्
अमेदिषाथाम्
अमेदिष्यतम्
अमेदिष्येथाम्
मध्यम  बहुवचनम्
मेद्यथ
मिद्यध्वे
मिमिद
मिमिदिध्वे
मेदितास्थ
मेदिताध्वे
मेदिष्यथ
मेदिष्यध्वे
मेद्यत
मिद्यध्वम्
अमेद्यत
अमिद्यध्वम्
मेद्येत
मिद्येध्वम्
मिद्यास्त
मेदिषीध्वम्
अमिदत
अमेदिढ्वम्
अमेदिष्यत
अमेदिष्यध्वम्
उत्तम  एकवचनम्
मेद्यामि
मिद्ये
मिमेद
मिमिदे
मेदितास्मि
मेदिताहे
मेदिष्यामि
मेदिष्ये
मेद्यानि
मिद्यै
अमेद्यम्
अमिद्ये
मेद्येयम्
मिद्येय
मिद्यासम्
मेदिषीय
अमिदम्
अमेदिषि
अमेदिष्यम्
अमेदिष्ये
उत्तम  द्विवचनम्
मेद्यावः
मिद्यावहे
मिमिदिव
मिमिदिवहे
मेदितास्वः
मेदितास्वहे
मेदिष्यावः
मेदिष्यावहे
मेद्याव
मिद्यावहै
अमेद्याव
अमिद्यावहि
मेद्येव
मिद्येवहि
मिद्यास्व
मेदिषीवहि
अमिदाव
अमेदिष्वहि
अमेदिष्याव
अमेदिष्यावहि
उत्तम  बहुवचनम्
मेद्यामः
मिद्यामहे
मिमिदिम
मिमिदिमहे
मेदितास्मः
मेदितास्महे
मेदिष्यामः
मेदिष्यामहे
मेद्याम
मिद्यामहै
अमेद्याम
अमिद्यामहि
मेद्येम
मिद्येमहि
मिद्यास्म
मेदिषीमहि
अमिदाम
अमेदिष्महि
अमेदिष्याम
अमेदिष्यामहि
प्रथम पुरुषः  एकवचनम्
मेद्यतात् / मेद्यताद् / मेद्यतु
अमेद्यत् / अमेद्यद्
मेद्येत् / मेद्येद्
मिद्यात् / मिद्याद्
अमिदत् / अमिदद्
अमेदिष्यत् / अमेदिष्यद्
प्रथमा  द्विवचनम्
अमेदिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मेद्यतात् / मेद्यताद् / मेद्य
मध्यम पुरुषः  द्विवचनम्
अमेदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमेदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्