मह् - महँ - पूजायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
महति
मह्यते
ममाह
मेहे
महिता
महिता
महिष्यति
महिष्यते
महतात् / महताद् / महतु
मह्यताम्
अमहत् / अमहद्
अमह्यत
महेत् / महेद्
मह्येत
मह्यात् / मह्याद्
महिषीष्ट
अमहीत् / अमहीद्
अमाहि
अमहिष्यत् / अमहिष्यद्
अमहिष्यत
प्रथम  द्विवचनम्
महतः
मह्येते
मेहतुः
मेहाते
महितारौ
महितारौ
महिष्यतः
महिष्येते
महताम्
मह्येताम्
अमहताम्
अमह्येताम्
महेताम्
मह्येयाताम्
मह्यास्ताम्
महिषीयास्ताम्
अमहिष्टाम्
अमहिषाताम्
अमहिष्यताम्
अमहिष्येताम्
प्रथम  बहुवचनम्
महन्ति
मह्यन्ते
मेहुः
मेहिरे
महितारः
महितारः
महिष्यन्ति
महिष्यन्ते
महन्तु
मह्यन्ताम्
अमहन्
अमह्यन्त
महेयुः
मह्येरन्
मह्यासुः
महिषीरन्
अमहिषुः
अमहिषत
अमहिष्यन्
अमहिष्यन्त
मध्यम  एकवचनम्
महसि
मह्यसे
मेहिथ
मेहिषे
महितासि
महितासे
महिष्यसि
महिष्यसे
महतात् / महताद् / मह
मह्यस्व
अमहः
अमह्यथाः
महेः
मह्येथाः
मह्याः
महिषीष्ठाः
अमहीः
अमहिष्ठाः
अमहिष्यः
अमहिष्यथाः
मध्यम  द्विवचनम्
महथः
मह्येथे
मेहथुः
मेहाथे
महितास्थः
महितासाथे
महिष्यथः
महिष्येथे
महतम्
मह्येथाम्
अमहतम्
अमह्येथाम्
महेतम्
मह्येयाथाम्
मह्यास्तम्
महिषीयास्थाम्
अमहिष्टम्
अमहिषाथाम्
अमहिष्यतम्
अमहिष्येथाम्
मध्यम  बहुवचनम्
महथ
मह्यध्वे
मेह
मेहिढ्वे / मेहिध्वे
महितास्थ
महिताध्वे
महिष्यथ
महिष्यध्वे
महत
मह्यध्वम्
अमहत
अमह्यध्वम्
महेत
मह्येध्वम्
मह्यास्त
महिषीढ्वम् / महिषीध्वम्
अमहिष्ट
अमहिढ्वम् / अमहिध्वम्
अमहिष्यत
अमहिष्यध्वम्
उत्तम  एकवचनम्
महामि
मह्ये
ममह / ममाह
मेहे
महितास्मि
महिताहे
महिष्यामि
महिष्ये
महानि
मह्यै
अमहम्
अमह्ये
महेयम्
मह्येय
मह्यासम्
महिषीय
अमहिषम्
अमहिषि
अमहिष्यम्
अमहिष्ये
उत्तम  द्विवचनम्
महावः
मह्यावहे
मेहिव
मेहिवहे
महितास्वः
महितास्वहे
महिष्यावः
महिष्यावहे
महाव
मह्यावहै
अमहाव
अमह्यावहि
महेव
मह्येवहि
मह्यास्व
महिषीवहि
अमहिष्व
अमहिष्वहि
अमहिष्याव
अमहिष्यावहि
उत्तम  बहुवचनम्
महामः
मह्यामहे
मेहिम
मेहिमहे
महितास्मः
महितास्महे
महिष्यामः
महिष्यामहे
महाम
मह्यामहै
अमहाम
अमह्यामहि
महेम
मह्येमहि
मह्यास्म
महिषीमहि
अमहिष्म
अमहिष्महि
अमहिष्याम
अमहिष्यामहि
प्रथम पुरुषः  एकवचनम्
महतात् / महताद् / महतु
अमहीत् / अमहीद्
अमहिष्यत् / अमहिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
महतात् / महताद् / मह
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
मेहिढ्वे / मेहिध्वे
महिषीढ्वम् / महिषीध्वम्
अमहिढ्वम् / अमहिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्