मस्क् - मस्कँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
मस्क्यते
ममस्के
मस्किता
मस्किष्यते
मस्क्यताम्
अमस्क्यत
मस्क्येत
मस्किषीष्ट
अमस्कि
अमस्किष्यत
प्रथम  द्विवचनम्
मस्क्येते
ममस्काते
मस्कितारौ
मस्किष्येते
मस्क्येताम्
अमस्क्येताम्
मस्क्येयाताम्
मस्किषीयास्ताम्
अमस्किषाताम्
अमस्किष्येताम्
प्रथम  बहुवचनम्
मस्क्यन्ते
ममस्किरे
मस्कितारः
मस्किष्यन्ते
मस्क्यन्ताम्
अमस्क्यन्त
मस्क्येरन्
मस्किषीरन्
अमस्किषत
अमस्किष्यन्त
मध्यम  एकवचनम्
मस्क्यसे
ममस्किषे
मस्कितासे
मस्किष्यसे
मस्क्यस्व
अमस्क्यथाः
मस्क्येथाः
मस्किषीष्ठाः
अमस्किष्ठाः
अमस्किष्यथाः
मध्यम  द्विवचनम्
मस्क्येथे
ममस्काथे
मस्कितासाथे
मस्किष्येथे
मस्क्येथाम्
अमस्क्येथाम्
मस्क्येयाथाम्
मस्किषीयास्थाम्
अमस्किषाथाम्
अमस्किष्येथाम्
मध्यम  बहुवचनम्
मस्क्यध्वे
ममस्किध्वे
मस्किताध्वे
मस्किष्यध्वे
मस्क्यध्वम्
अमस्क्यध्वम्
मस्क्येध्वम्
मस्किषीध्वम्
अमस्किढ्वम्
अमस्किष्यध्वम्
उत्तम  एकवचनम्
मस्क्ये
ममस्के
मस्किताहे
मस्किष्ये
मस्क्यै
अमस्क्ये
मस्क्येय
मस्किषीय
अमस्किषि
अमस्किष्ये
उत्तम  द्विवचनम्
मस्क्यावहे
ममस्किवहे
मस्कितास्वहे
मस्किष्यावहे
मस्क्यावहै
अमस्क्यावहि
मस्क्येवहि
मस्किषीवहि
अमस्किष्वहि
अमस्किष्यावहि
उत्तम  बहुवचनम्
मस्क्यामहे
ममस्किमहे
मस्कितास्महे
मस्किष्यामहे
मस्क्यामहै
अमस्क्यामहि
मस्क्येमहि
मस्किषीमहि
अमस्किष्महि
अमस्किष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अमस्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अमस्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमस्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्