मन् - मनँ - ज्ञाने दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मन्यते
मन्यते
मेने
मेने
मन्ता
मन्ता
मंस्यते
मंस्यते
मन्यताम्
मन्यताम्
अमन्यत
अमन्यत
मन्येत
मन्येत
मंसीष्ट
मंसीष्ट
अमंस्त
अमानि
अमंस्यत
अमंस्यत
प्रथम  द्विवचनम्
मन्येते
मन्येते
मेनाते
मेनाते
मन्तारौ
मन्तारौ
मंस्येते
मंस्येते
मन्येताम्
मन्येताम्
अमन्येताम्
अमन्येताम्
मन्येयाताम्
मन्येयाताम्
मंसीयास्ताम्
मंसीयास्ताम्
अमंसाताम्
अमंसाताम्
अमंस्येताम्
अमंस्येताम्
प्रथम  बहुवचनम्
मन्यन्ते
मन्यन्ते
मेनिरे
मेनिरे
मन्तारः
मन्तारः
मंस्यन्ते
मंस्यन्ते
मन्यन्ताम्
मन्यन्ताम्
अमन्यन्त
अमन्यन्त
मन्येरन्
मन्येरन्
मंसीरन्
मंसीरन्
अमंसत
अमंसत
अमंस्यन्त
अमंस्यन्त
मध्यम  एकवचनम्
मन्यसे
मन्यसे
मेनिषे
मेनिषे
मन्तासे
मन्तासे
मंस्यसे
मंस्यसे
मन्यस्व
मन्यस्व
अमन्यथाः
अमन्यथाः
मन्येथाः
मन्येथाः
मंसीष्ठाः
मंसीष्ठाः
अमंस्थाः
अमंस्थाः
अमंस्यथाः
अमंस्यथाः
मध्यम  द्विवचनम्
मन्येथे
मन्येथे
मेनाथे
मेनाथे
मन्तासाथे
मन्तासाथे
मंस्येथे
मंस्येथे
मन्येथाम्
मन्येथाम्
अमन्येथाम्
अमन्येथाम्
मन्येयाथाम्
मन्येयाथाम्
मंसीयास्थाम्
मंसीयास्थाम्
अमंसाथाम्
अमंसाथाम्
अमंस्येथाम्
अमंस्येथाम्
मध्यम  बहुवचनम्
मन्यध्वे
मन्यध्वे
मेनिध्वे
मेनिध्वे
मन्ताध्वे
मन्ताध्वे
मंस्यध्वे
मंस्यध्वे
मन्यध्वम्
मन्यध्वम्
अमन्यध्वम्
अमन्यध्वम्
मन्येध्वम्
मन्येध्वम्
मंसीध्वम्
मंसीध्वम्
अमन्ध्वम्
अमन्ध्वम्
अमंस्यध्वम्
अमंस्यध्वम्
उत्तम  एकवचनम्
मन्ये
मन्ये
मेने
मेने
मन्ताहे
मन्ताहे
मंस्ये
मंस्ये
मन्यै
मन्यै
अमन्ये
अमन्ये
मन्येय
मन्येय
मंसीय
मंसीय
अमंसि
अमंसि
अमंस्ये
अमंस्ये
उत्तम  द्विवचनम्
मन्यावहे
मन्यावहे
मेनिवहे
मेनिवहे
मन्तास्वहे
मन्तास्वहे
मंस्यावहे
मंस्यावहे
मन्यावहै
मन्यावहै
अमन्यावहि
अमन्यावहि
मन्येवहि
मन्येवहि
मंसीवहि
मंसीवहि
अमंस्वहि
अमंस्वहि
अमंस्यावहि
अमंस्यावहि
उत्तम  बहुवचनम्
मन्यामहे
मन्यामहे
मेनिमहे
मेनिमहे
मन्तास्महे
मन्तास्महे
मंस्यामहे
मंस्यामहे
मन्यामहै
मन्यामहै
अमन्यामहि
अमन्यामहि
मन्येमहि
मन्येमहि
मंसीमहि
मंसीमहि
अमंस्महि
अमंस्महि
अमंस्यामहि
अमंस्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्