मन्थ् - मन्थँ विलोडने भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अमन्थिष्यत् / अमन्थिष्यद्
प्रथम पुरुषः  द्विवचनम्
अमन्थिष्यताम्
प्रथम पुरुषः  बहुवचनम्
अमन्थिष्यन्
मध्यम पुरुषः  एकवचनम्
अमन्थिष्यः
मध्यम पुरुषः  द्विवचनम्
अमन्थिष्यतम्
मध्यम पुरुषः  बहुवचनम्
अमन्थिष्यत
उत्तम पुरुषः  एकवचनम्
अमन्थिष्यम्
उत्तम पुरुषः  द्विवचनम्
अमन्थिष्याव
उत्तम पुरुषः  बहुवचनम्
अमन्थिष्याम
प्रथम पुरुषः  एकवचनम्
अमन्थिष्यत् / अमन्थिष्यद्
प्रथम पुरुषः  द्विवचनम्
अमन्थिष्यताम्
प्रथम पुरुषः  बहुवचनम्
अमन्थिष्यन्
मध्यम पुरुषः  एकवचनम्
अमन्थिष्यः
मध्यम पुरुषः  द्विवचनम्
अमन्थिष्यतम्
मध्यम पुरुषः  बहुवचनम्
अमन्थिष्यत
उत्तम पुरुषः  एकवचनम्
अमन्थिष्यम्
उत्तम पुरुषः  द्विवचनम्
अमन्थिष्याव
उत्तम पुरुषः  बहुवचनम्
अमन्थिष्याम