मन्थ् - मन्थँ - विलोडने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
मन्थेत् / मन्थेद्
मथ्येत
मन्थयेत् / मन्थयेद्
मन्थयेत
मन्थ्येत
मिमन्थिषेत् / मिमन्थिषेद्
मिमन्थिष्येत
मामथ्येत
मामथ्येत
मामथ्यात् / मामथ्याद्
मामथ्येत
प्रथम  द्विवचनम्
मन्थेताम्
मथ्येयाताम्
मन्थयेताम्
मन्थयेयाताम्
मन्थ्येयाताम्
मिमन्थिषेताम्
मिमन्थिष्येयाताम्
मामथ्येयाताम्
मामथ्येयाताम्
मामथ्याताम्
मामथ्येयाताम्
प्रथम  बहुवचनम्
मन्थेयुः
मथ्येरन्
मन्थयेयुः
मन्थयेरन्
मन्थ्येरन्
मिमन्थिषेयुः
मिमन्थिष्येरन्
मामथ्येरन्
मामथ्येरन्
मामथ्युः
मामथ्येरन्
मध्यम  एकवचनम्
मन्थेः
मथ्येथाः
मन्थयेः
मन्थयेथाः
मन्थ्येथाः
मिमन्थिषेः
मिमन्थिष्येथाः
मामथ्येथाः
मामथ्येथाः
मामथ्याः
मामथ्येथाः
मध्यम  द्विवचनम्
मन्थेतम्
मथ्येयाथाम्
मन्थयेतम्
मन्थयेयाथाम्
मन्थ्येयाथाम्
मिमन्थिषेतम्
मिमन्थिष्येयाथाम्
मामथ्येयाथाम्
मामथ्येयाथाम्
मामथ्यातम्
मामथ्येयाथाम्
मध्यम  बहुवचनम्
मन्थेत
मथ्येध्वम्
मन्थयेत
मन्थयेध्वम्
मन्थ्येध्वम्
मिमन्थिषेत
मिमन्थिष्येध्वम्
मामथ्येध्वम्
मामथ्येध्वम्
मामथ्यात
मामथ्येध्वम्
उत्तम  एकवचनम्
मन्थेयम्
मथ्येय
मन्थयेयम्
मन्थयेय
मन्थ्येय
मिमन्थिषेयम्
मिमन्थिष्येय
मामथ्येय
मामथ्येय
मामथ्याम्
मामथ्येय
उत्तम  द्विवचनम्
मन्थेव
मथ्येवहि
मन्थयेव
मन्थयेवहि
मन्थ्येवहि
मिमन्थिषेव
मिमन्थिष्येवहि
मामथ्येवहि
मामथ्येवहि
मामथ्याव
मामथ्येवहि
उत्तम  बहुवचनम्
मन्थेम
मथ्येमहि
मन्थयेम
मन्थयेमहि
मन्थ्येमहि
मिमन्थिषेम
मिमन्थिष्येमहि
मामथ्येमहि
मामथ्येमहि
मामथ्याम
मामथ्येमहि
प्रथम पुरुषः  एकवचनम्
मिमन्थिषेत् / मिमन्थिषेद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्