मन्थ् - मन्थँ विलोडने भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अमथ्यत
अपर्थ्यत
प्रथम पुरुषः  द्विवचनम्
अमथ्येताम्
अपर्थ्येताम्
प्रथम पुरुषः  बहुवचनम्
अमथ्यन्त
अपर्थ्यन्त
मध्यम पुरुषः  एकवचनम्
अमथ्यथाः
अपर्थ्यथाः
मध्यम पुरुषः  द्विवचनम्
अमथ्येथाम्
अपर्थ्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमथ्यध्वम्
अपर्थ्यध्वम्
उत्तम पुरुषः  एकवचनम्
अमथ्ये
अपर्थ्ये
उत्तम पुरुषः  द्विवचनम्
अमथ्यावहि
अपर्थ्यावहि
उत्तम पुरुषः  बहुवचनम्
अमथ्यामहि
अपर्थ्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
अमथ्येताम्
अपर्थ्येताम्
प्रथम पुरुषः  बहुवचनम्
अपर्थ्यन्त
मध्यम पुरुषः  एकवचनम्
अपर्थ्यथाः
मध्यम पुरुषः  द्विवचनम्
अमथ्येथाम्
अपर्थ्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमथ्यध्वम्
अपर्थ्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अमथ्यावहि
अपर्थ्यावहि
उत्तम पुरुषः  बहुवचनम्
अमथ्यामहि
अपर्थ्यामहि