मञ्च् - मचिँ धारणोच्छ्रायपूजनेषु भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अमञ्च्यत
आच्यत
अपच्यत
अविच्यत
प्रथम पुरुषः  द्विवचनम्
अमञ्च्येताम्
आच्येताम्
अपच्येताम्
अविच्येताम्
प्रथम पुरुषः  बहुवचनम्
अमञ्च्यन्त
आच्यन्त
अपच्यन्त
अविच्यन्त
मध्यम पुरुषः  एकवचनम्
अमञ्च्यथाः
आच्यथाः
अपच्यथाः
अविच्यथाः
मध्यम पुरुषः  द्विवचनम्
अमञ्च्येथाम्
आच्येथाम्
अपच्येथाम्
अविच्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमञ्च्यध्वम्
आच्यध्वम्
अपच्यध्वम्
अविच्यध्वम्
उत्तम पुरुषः  एकवचनम्
अमञ्च्ये
आच्ये
अपच्ये
अविच्ये
उत्तम पुरुषः  द्विवचनम्
अमञ्च्यावहि
आच्यावहि
अपच्यावहि
अविच्यावहि
उत्तम पुरुषः  बहुवचनम्
अमञ्च्यामहि
आच्यामहि
अपच्यामहि
अविच्यामहि
प्रथम पुरुषः  एकवचनम्
अपच्यत
प्रथम पुरुषः  द्विवचनम्
अपच्येताम्
अविच्येताम्
प्रथम पुरुषः  बहुवचनम्
अपच्यन्त
अविच्यन्त
मध्यम पुरुषः  एकवचनम्
अपच्यथाः
अविच्यथाः
मध्यम पुरुषः  द्विवचनम्
अपच्येथाम्
अविच्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपच्यध्वम्
अविच्यध्वम्
उत्तम पुरुषः  एकवचनम्
अपच्ये
उत्तम पुरुषः  द्विवचनम्
अपच्यावहि
अविच्यावहि
उत्तम पुरुषः  बहुवचनम्
अपच्यामहि
अविच्यामहि