मच् - मचँ कल्कने कथन इत्यन्ये भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अमचिष्यत
अपक्ष्यत
प्रथम पुरुषः  द्विवचनम्
अमचिष्येताम्
अपक्ष्येताम्
प्रथम पुरुषः  बहुवचनम्
अमचिष्यन्त
अपक्ष्यन्त
मध्यम पुरुषः  एकवचनम्
अमचिष्यथाः
अपक्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
अमचिष्येथाम्
अपक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमचिष्यध्वम्
अपक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अमचिष्ये
अपक्ष्ये
उत्तम पुरुषः  द्विवचनम्
अमचिष्यावहि
अपक्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
अमचिष्यामहि
अपक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
अपक्ष्यत
प्रथम पुरुषः  द्विवचनम्
अपक्ष्येताम्
प्रथम पुरुषः  बहुवचनम्
अपक्ष्यन्त
मध्यम पुरुषः  एकवचनम्
अपक्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
अपक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अपक्ष्ये
उत्तम पुरुषः  द्विवचनम्
अपक्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
अपक्ष्यामहि