मच् - मचँ कल्कने कथन इत्यन्ये भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अमचत
आञ्चत
अपचत
अविङ्क्त
प्रथम पुरुषः  द्विवचनम्
अमचेताम्
आञ्चेताम्
अपचेताम्
अविञ्चाताम्
प्रथम पुरुषः  बहुवचनम्
अमचन्त
आञ्चन्त
अपचन्त
अविञ्चत
मध्यम पुरुषः  एकवचनम्
अमचथाः
आञ्चथाः
अपचथाः
अविङ्क्थाः
मध्यम पुरुषः  द्विवचनम्
अमचेथाम्
आञ्चेथाम्
अपचेथाम्
अविञ्चाथाम्
मध्यम पुरुषः  बहुवचनम्
अमचध्वम्
आञ्चध्वम्
अपचध्वम्
अविङ्ग्ध्वम्
उत्तम पुरुषः  एकवचनम्
अमचे
आञ्चे
अपचे
अविञ्चि
उत्तम पुरुषः  द्विवचनम्
अमचावहि
आञ्चावहि
अपचावहि
अविञ्च्वहि
उत्तम पुरुषः  बहुवचनम्
अमचामहि
आञ्चामहि
अपचामहि
अविञ्च्महि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
अपचेताम्
अविञ्चाताम्
प्रथम पुरुषः  बहुवचनम्
अपचन्त
मध्यम पुरुषः  एकवचनम्
अपचथाः
अविङ्क्थाः
मध्यम पुरुषः  द्विवचनम्
अपचेथाम्
अविञ्चाथाम्
मध्यम पुरुषः  बहुवचनम्
अपचध्वम्
अविङ्ग्ध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अपचावहि
अविञ्च्वहि
उत्तम पुरुषः  बहुवचनम्
अपचामहि
अविञ्च्महि