मङ्घ् - मघिँ - मण्डने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
मङ्घति
ममङ्घ
मङ्घिता
मङ्घिष्यति
मङ्घतात् / मङ्घताद् / मङ्घतु
अमङ्घत् / अमङ्घद्
मङ्घेत् / मङ्घेद्
मङ्घ्यात् / मङ्घ्याद्
अमङ्घीत् / अमङ्घीद्
अमङ्घिष्यत् / अमङ्घिष्यद्
प्रथम  द्विवचनम्
मङ्घतः
ममङ्घतुः
मङ्घितारौ
मङ्घिष्यतः
मङ्घताम्
अमङ्घताम्
मङ्घेताम्
मङ्घ्यास्ताम्
अमङ्घिष्टाम्
अमङ्घिष्यताम्
प्रथम  बहुवचनम्
मङ्घन्ति
ममङ्घुः
मङ्घितारः
मङ्घिष्यन्ति
मङ्घन्तु
अमङ्घन्
मङ्घेयुः
मङ्घ्यासुः
अमङ्घिषुः
अमङ्घिष्यन्
मध्यम  एकवचनम्
मङ्घसि
ममङ्घिथ
मङ्घितासि
मङ्घिष्यसि
मङ्घतात् / मङ्घताद् / मङ्घ
अमङ्घः
मङ्घेः
मङ्घ्याः
अमङ्घीः
अमङ्घिष्यः
मध्यम  द्विवचनम्
मङ्घथः
ममङ्घथुः
मङ्घितास्थः
मङ्घिष्यथः
मङ्घतम्
अमङ्घतम्
मङ्घेतम्
मङ्घ्यास्तम्
अमङ्घिष्टम्
अमङ्घिष्यतम्
मध्यम  बहुवचनम्
मङ्घथ
ममङ्घ
मङ्घितास्थ
मङ्घिष्यथ
मङ्घत
अमङ्घत
मङ्घेत
मङ्घ्यास्त
अमङ्घिष्ट
अमङ्घिष्यत
उत्तम  एकवचनम्
मङ्घामि
ममङ्घ
मङ्घितास्मि
मङ्घिष्यामि
मङ्घानि
अमङ्घम्
मङ्घेयम्
मङ्घ्यासम्
अमङ्घिषम्
अमङ्घिष्यम्
उत्तम  द्विवचनम्
मङ्घावः
ममङ्घिव
मङ्घितास्वः
मङ्घिष्यावः
मङ्घाव
अमङ्घाव
मङ्घेव
मङ्घ्यास्व
अमङ्घिष्व
अमङ्घिष्याव
उत्तम  बहुवचनम्
मङ्घामः
ममङ्घिम
मङ्घितास्मः
मङ्घिष्यामः
मङ्घाम
अमङ्घाम
मङ्घेम
मङ्घ्यास्म
अमङ्घिष्म
अमङ्घिष्याम
प्रथम पुरुषः  एकवचनम्
मङ्घतात् / मङ्घताद् / मङ्घतु
अमङ्घत् / अमङ्घद्
मङ्घ्यात् / मङ्घ्याद्
अमङ्घीत् / अमङ्घीद्
अमङ्घिष्यत् / अमङ्घिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मङ्घतात् / मङ्घताद् / मङ्घ
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्