मङ्घ् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अमङ्घ्यत
अस्तिघ्यत
प्रथम पुरुषः  द्विवचनम्
अमङ्घ्येताम्
अस्तिघ्येताम्
प्रथम पुरुषः  बहुवचनम्
अमङ्घ्यन्त
अस्तिघ्यन्त
मध्यम पुरुषः  एकवचनम्
अमङ्घ्यथाः
अस्तिघ्यथाः
मध्यम पुरुषः  द्विवचनम्
अमङ्घ्येथाम्
अस्तिघ्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमङ्घ्यध्वम्
अस्तिघ्यध्वम्
उत्तम पुरुषः  एकवचनम्
अमङ्घ्ये
अस्तिघ्ये
उत्तम पुरुषः  द्विवचनम्
अमङ्घ्यावहि
अस्तिघ्यावहि
उत्तम पुरुषः  बहुवचनम्
अमङ्घ्यामहि
अस्तिघ्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
अस्तिघ्येताम्
प्रथम पुरुषः  बहुवचनम्
अस्तिघ्यन्त
मध्यम पुरुषः  एकवचनम्
अस्तिघ्यथाः
मध्यम पुरुषः  द्विवचनम्
अस्तिघ्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तिघ्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अस्तिघ्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्तिघ्यामहि