भ्लाश् - टुभ्लाशृँ दीप्तौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
भ्लाश्येत / भ्लाशेत
दिशेत
प्रथम पुरुषः  द्विवचनम्
भ्लाश्येयाताम् / भ्लाशेयाताम्
दिशेयाताम्
प्रथम पुरुषः  बहुवचनम्
भ्लाश्येरन् / भ्लाशेरन्
दिशेरन्
मध्यम पुरुषः  एकवचनम्
भ्लाश्येथाः / भ्लाशेथाः
दिशेथाः
मध्यम पुरुषः  द्विवचनम्
भ्लाश्येयाथाम् / भ्लाशेयाथाम्
दिशेयाथाम्
मध्यम पुरुषः  बहुवचनम्
भ्लाश्येध्वम् / भ्लाशेध्वम्
दिशेध्वम्
उत्तम पुरुषः  एकवचनम्
भ्लाश्येय / भ्लाशेय
दिशेय
उत्तम पुरुषः  द्विवचनम्
भ्लाश्येवहि / भ्लाशेवहि
दिशेवहि
उत्तम पुरुषः  बहुवचनम्
भ्लाश्येमहि / भ्लाशेमहि
दिशेमहि
प्रथम पुरुषः  एकवचनम्
भ्लाश्येत / भ्लाशेत
प्रथम पुरुषः  द्विवचनम्
भ्लाश्येयाताम् / भ्लाशेयाताम्
दिशेयाताम्
प्रथम पुरुषः  बहुवचनम्
भ्लाश्येरन् / भ्लाशेरन्
मध्यम पुरुषः  एकवचनम्
भ्लाश्येथाः / भ्लाशेथाः
मध्यम पुरुषः  द्विवचनम्
भ्लाश्येयाथाम् / भ्लाशेयाथाम्
दिशेयाथाम्
मध्यम पुरुषः  बहुवचनम्
भ्लाश्येध्वम् / भ्लाशेध्वम्
दिशेध्वम्
उत्तम पुरुषः  एकवचनम्
भ्लाश्येय / भ्लाशेय
उत्तम पुरुषः  द्विवचनम्
भ्लाश्येवहि / भ्लाशेवहि
उत्तम पुरुषः  बहुवचनम्
भ्लाश्येमहि / भ्लाशेमहि