भ्रस्ज् - भ्रस्जँ - पाके तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
भृज्जति
भृज्जते
भृज्ज्यते
बभर्ज / बभ्रज्ज
बभर्जे / बभ्रज्जे
बभर्जे / बभ्रज्जे
भर्ष्टा / भ्रष्टा
भर्ष्टा / भ्रष्टा
भर्ष्टा / भ्रष्टा
भर्क्ष्यति / भ्रक्ष्यति
भर्क्ष्यते / भ्रक्ष्यते
भर्क्ष्यते / भ्रक्ष्यते
भृज्जतात् / भृज्जताद् / भृज्जतु
भृज्जताम्
भृज्ज्यताम्
अभृज्जत् / अभृज्जद्
अभृज्जत
अभृज्ज्यत
भृज्जेत् / भृज्जेद्
भृज्जेत
भृज्ज्येत
भृज्ज्यात् / भृज्ज्याद्
भर्क्षीष्ट / भ्रक्षीष्ट
भर्क्षीष्ट / भ्रक्षीष्ट
अभार्क्षीत् / अभार्क्षीद् / अभ्राक्षीत् / अभ्राक्षीद्
अभर्ष्ट / अभ्रष्ट
अभर्जि / अभ्रज्जि
अभर्क्ष्यत् / अभर्क्ष्यद् / अभ्रक्ष्यत् / अभ्रक्ष्यद्
अभर्क्ष्यत / अभ्रक्ष्यत
अभर्क्ष्यत / अभ्रक्ष्यत
प्रथम  द्विवचनम्
भृज्जतः
भृज्जेते
भृज्ज्येते
बभर्जतुः / बभ्रज्जतुः
बभर्जाते / बभ्रज्जाते
बभर्जाते / बभ्रज्जाते
भर्ष्टारौ / भ्रष्टारौ
भर्ष्टारौ / भ्रष्टारौ
भर्ष्टारौ / भ्रष्टारौ
भर्क्ष्यतः / भ्रक्ष्यतः
भर्क्ष्येते / भ्रक्ष्येते
भर्क्ष्येते / भ्रक्ष्येते
भृज्जताम्
भृज्जेताम्
भृज्ज्येताम्
अभृज्जताम्
अभृज्जेताम्
अभृज्ज्येताम्
भृज्जेताम्
भृज्जेयाताम्
भृज्ज्येयाताम्
भृज्ज्यास्ताम्
भर्क्षीयास्ताम् / भ्रक्षीयास्ताम्
भर्क्षीयास्ताम् / भ्रक्षीयास्ताम्
अभार्ष्टाम् / अभ्राष्टाम्
अभर्क्षाताम् / अभ्रक्षाताम्
अभर्क्षाताम् / अभ्रक्षाताम्
अभर्क्ष्यताम् / अभ्रक्ष्यताम्
अभर्क्ष्येताम् / अभ्रक्ष्येताम्
अभर्क्ष्येताम् / अभ्रक्ष्येताम्
प्रथम  बहुवचनम्
भृज्जन्ति
भृज्जन्ते
भृज्ज्यन्ते
बभर्जुः / बभ्रज्जुः
बभर्जिरे / बभ्रज्जिरे
बभर्जिरे / बभ्रज्जिरे
भर्ष्टारः / भ्रष्टारः
भर्ष्टारः / भ्रष्टारः
भर्ष्टारः / भ्रष्टारः
भर्क्ष्यन्ति / भ्रक्ष्यन्ति
भर्क्ष्यन्ते / भ्रक्ष्यन्ते
भर्क्ष्यन्ते / भ्रक्ष्यन्ते
भृज्जन्तु
भृज्जन्ताम्
भृज्ज्यन्ताम्
अभृज्जन्
अभृज्जन्त
अभृज्ज्यन्त
भृज्जेयुः
भृज्जेरन्
भृज्ज्येरन्
भृज्ज्यासुः
भर्क्षीरन् / भ्रक्षीरन्
भर्क्षीरन् / भ्रक्षीरन्
अभार्क्षुः / अभ्राक्षुः
अभर्क्षत / अभ्रक्षत
अभर्क्षत / अभ्रक्षत
अभर्क्ष्यन् / अभ्रक्ष्यन्
अभर्क्ष्यन्त / अभ्रक्ष्यन्त
अभर्क्ष्यन्त / अभ्रक्ष्यन्त
मध्यम  एकवचनम्
भृज्जसि
भृज्जसे
भृज्ज्यसे
बभर्जिथ / बभ्रज्जिथ / बभर्ष्ठ / बभ्रष्ठ
बभर्जिषे / बभ्रज्जिषे
बभर्जिषे / बभ्रज्जिषे
भर्ष्टासि / भ्रष्टासि
भर्ष्टासे / भ्रष्टासे
भर्ष्टासे / भ्रष्टासे
भर्क्ष्यसि / भ्रक्ष्यसि
भर्क्ष्यसे / भ्रक्ष्यसे
भर्क्ष्यसे / भ्रक्ष्यसे
भृज्जतात् / भृज्जताद् / भृज्ज
भृज्जस्व
भृज्ज्यस्व
अभृज्जः
अभृज्जथाः
अभृज्ज्यथाः
भृज्जेः
भृज्जेथाः
भृज्ज्येथाः
भृज्ज्याः
भर्क्षीष्ठाः / भ्रक्षीष्ठाः
भर्क्षीष्ठाः / भ्रक्षीष्ठाः
अभार्क्षीः / अभ्राक्षीः
अभर्ष्ठाः / अभ्रष्ठाः
अभर्ष्ठाः / अभ्रष्ठाः
अभर्क्ष्यः / अभ्रक्ष्यः
अभर्क्ष्यथाः / अभ्रक्ष्यथाः
अभर्क्ष्यथाः / अभ्रक्ष्यथाः
मध्यम  द्विवचनम्
भृज्जथः
भृज्जेथे
भृज्ज्येथे
बभर्जथुः / बभ्रज्जथुः
बभर्जाथे / बभ्रज्जाथे
बभर्जाथे / बभ्रज्जाथे
भर्ष्टास्थः / भ्रष्टास्थः
भर्ष्टासाथे / भ्रष्टासाथे
भर्ष्टासाथे / भ्रष्टासाथे
भर्क्ष्यथः / भ्रक्ष्यथः
भर्क्ष्येथे / भ्रक्ष्येथे
भर्क्ष्येथे / भ्रक्ष्येथे
भृज्जतम्
भृज्जेथाम्
भृज्ज्येथाम्
अभृज्जतम्
अभृज्जेथाम्
अभृज्ज्येथाम्
भृज्जेतम्
भृज्जेयाथाम्
भृज्ज्येयाथाम्
भृज्ज्यास्तम्
भर्क्षीयास्थाम् / भ्रक्षीयास्थाम्
भर्क्षीयास्थाम् / भ्रक्षीयास्थाम्
अभार्ष्टम् / अभ्राष्टम्
अभर्क्षाथाम् / अभ्रक्षाथाम्
अभर्क्षाथाम् / अभ्रक्षाथाम्
अभर्क्ष्यतम् / अभ्रक्ष्यतम्
अभर्क्ष्येथाम् / अभ्रक्ष्येथाम्
अभर्क्ष्येथाम् / अभ्रक्ष्येथाम्
मध्यम  बहुवचनम्
भृज्जथ
भृज्जध्वे
भृज्ज्यध्वे
बभर्ज / बभ्रज्ज
बभर्जिध्वे / बभ्रज्जिध्वे
बभर्जिध्वे / बभ्रज्जिध्वे
भर्ष्टास्थ / भ्रष्टास्थ
भर्ष्टाध्वे / भ्रष्टाध्वे
भर्ष्टाध्वे / भ्रष्टाध्वे
भर्क्ष्यथ / भ्रक्ष्यथ
भर्क्ष्यध्वे / भ्रक्ष्यध्वे
भर्क्ष्यध्वे / भ्रक्ष्यध्वे
भृज्जत
भृज्जध्वम्
भृज्ज्यध्वम्
अभृज्जत
अभृज्जध्वम्
अभृज्ज्यध्वम्
भृज्जेत
भृज्जेध्वम्
भृज्ज्येध्वम्
भृज्ज्यास्त
भर्क्षीध्वम् / भ्रक्षीध्वम्
भर्क्षीध्वम् / भ्रक्षीध्वम्
अभार्ष्ट / अभ्राष्ट
अभर्ढ्वम् / अभर्ड्ढ्वम् / अभ्रड्ढ्वम्
अभर्ढ्वम् / अभर्ड्ढ्वम् / अभ्रड्ढ्वम्
अभर्क्ष्यत / अभ्रक्ष्यत
अभर्क्ष्यध्वम् / अभ्रक्ष्यध्वम्
अभर्क्ष्यध्वम् / अभ्रक्ष्यध्वम्
उत्तम  एकवचनम्
भृज्जामि
भृज्जे
भृज्ज्ये
बभर्ज / बभ्रज्ज
बभर्जे / बभ्रज्जे
बभर्जे / बभ्रज्जे
भर्ष्टास्मि / भ्रष्टास्मि
भर्ष्टाहे / भ्रष्टाहे
भर्ष्टाहे / भ्रष्टाहे
भर्क्ष्यामि / भ्रक्ष्यामि
भर्क्ष्ये / भ्रक्ष्ये
भर्क्ष्ये / भ्रक्ष्ये
भृज्जानि
भृज्जै
भृज्ज्यै
अभृज्जम्
अभृज्जे
अभृज्ज्ये
भृज्जेयम्
भृज्जेय
भृज्ज्येय
भृज्ज्यासम्
भर्क्षीय / भ्रक्षीय
भर्क्षीय / भ्रक्षीय
अभार्क्षम् / अभ्राक्षम्
अभर्क्षि / अभ्रक्षि
अभर्क्षि / अभ्रक्षि
अभर्क्ष्यम् / अभ्रक्ष्यम्
अभर्क्ष्ये / अभ्रक्ष्ये
अभर्क्ष्ये / अभ्रक्ष्ये
उत्तम  द्विवचनम्
भृज्जावः
भृज्जावहे
भृज्ज्यावहे
बभर्जिव / बभ्रज्जिव
बभर्जिवहे / बभ्रज्जिवहे
बभर्जिवहे / बभ्रज्जिवहे
भर्ष्टास्वः / भ्रष्टास्वः
भर्ष्टास्वहे / भ्रष्टास्वहे
भर्ष्टास्वहे / भ्रष्टास्वहे
भर्क्ष्यावः / भ्रक्ष्यावः
भर्क्ष्यावहे / भ्रक्ष्यावहे
भर्क्ष्यावहे / भ्रक्ष्यावहे
भृज्जाव
भृज्जावहै
भृज्ज्यावहै
अभृज्जाव
अभृज्जावहि
अभृज्ज्यावहि
भृज्जेव
भृज्जेवहि
भृज्ज्येवहि
भृज्ज्यास्व
भर्क्षीवहि / भ्रक्षीवहि
भर्क्षीवहि / भ्रक्षीवहि
अभार्क्ष्व / अभ्राक्ष्व
अभर्क्ष्वहि / अभ्रक्ष्वहि
अभर्क्ष्वहि / अभ्रक्ष्वहि
अभर्क्ष्याव / अभ्रक्ष्याव
अभर्क्ष्यावहि / अभ्रक्ष्यावहि
अभर्क्ष्यावहि / अभ्रक्ष्यावहि
उत्तम  बहुवचनम्
भृज्जामः
भृज्जामहे
भृज्ज्यामहे
बभर्जिम / बभ्रज्जिम
बभर्जिमहे / बभ्रज्जिमहे
बभर्जिमहे / बभ्रज्जिमहे
भर्ष्टास्मः / भ्रष्टास्मः
भर्ष्टास्महे / भ्रष्टास्महे
भर्ष्टास्महे / भ्रष्टास्महे
भर्क्ष्यामः / भ्रक्ष्यामः
भर्क्ष्यामहे / भ्रक्ष्यामहे
भर्क्ष्यामहे / भ्रक्ष्यामहे
भृज्जाम
भृज्जामहै
भृज्ज्यामहै
अभृज्जाम
अभृज्जामहि
अभृज्ज्यामहि
भृज्जेम
भृज्जेमहि
भृज्ज्येमहि
भृज्ज्यास्म
भर्क्षीमहि / भ्रक्षीमहि
भर्क्षीमहि / भ्रक्षीमहि
अभार्क्ष्म / अभ्राक्ष्म
अभर्क्ष्महि / अभ्रक्ष्महि
अभर्क्ष्महि / अभ्रक्ष्महि
अभर्क्ष्याम / अभ्रक्ष्याम
अभर्क्ष्यामहि / अभ्रक्ष्यामहि
अभर्क्ष्यामहि / अभ्रक्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
बभर्जे / बभ्रज्जे
बभर्जे / बभ्रज्जे
भर्ष्टा / भ्रष्टा
भर्ष्टा / भ्रष्टा
भर्ष्टा / भ्रष्टा
भर्क्ष्यति / भ्रक्ष्यति
भर्क्ष्यते / भ्रक्ष्यते
भर्क्ष्यते / भ्रक्ष्यते
भृज्जतात् / भृज्जताद् / भृज्जतु
अभृज्जत् / अभृज्जद्
भृज्ज्यात् / भृज्ज्याद्
भर्क्षीष्ट / भ्रक्षीष्ट
भर्क्षीष्ट / भ्रक्षीष्ट
अभार्क्षीत् / अभार्क्षीद् / अभ्राक्षीत् / अभ्राक्षीद्
अभर्ष्ट / अभ्रष्ट
अभर्जि / अभ्रज्जि
अभर्क्ष्यत् / अभर्क्ष्यद् / अभ्रक्ष्यत् / अभ्रक्ष्यद्
अभर्क्ष्यत / अभ्रक्ष्यत
अभर्क्ष्यत / अभ्रक्ष्यत
प्रथमा  द्विवचनम्
बभर्जतुः / बभ्रज्जतुः
बभर्जाते / बभ्रज्जाते
बभर्जाते / बभ्रज्जाते
भर्ष्टारौ / भ्रष्टारौ
भर्ष्टारौ / भ्रष्टारौ
भर्ष्टारौ / भ्रष्टारौ
भर्क्ष्यतः / भ्रक्ष्यतः
भर्क्ष्येते / भ्रक्ष्येते
भर्क्ष्येते / भ्रक्ष्येते
भर्क्षीयास्ताम् / भ्रक्षीयास्ताम्
भर्क्षीयास्ताम् / भ्रक्षीयास्ताम्
अभार्ष्टाम् / अभ्राष्टाम्
अभर्क्षाताम् / अभ्रक्षाताम्
अभर्क्षाताम् / अभ्रक्षाताम्
अभर्क्ष्यताम् / अभ्रक्ष्यताम्
अभर्क्ष्येताम् / अभ्रक्ष्येताम्
अभर्क्ष्येताम् / अभ्रक्ष्येताम्
प्रथमा  बहुवचनम्
बभर्जुः / बभ्रज्जुः
बभर्जिरे / बभ्रज्जिरे
बभर्जिरे / बभ्रज्जिरे
भर्ष्टारः / भ्रष्टारः
भर्ष्टारः / भ्रष्टारः
भर्ष्टारः / भ्रष्टारः
भर्क्ष्यन्ति / भ्रक्ष्यन्ति
भर्क्ष्यन्ते / भ्रक्ष्यन्ते
भर्क्ष्यन्ते / भ्रक्ष्यन्ते
भर्क्षीरन् / भ्रक्षीरन्
भर्क्षीरन् / भ्रक्षीरन्
अभार्क्षुः / अभ्राक्षुः
अभर्क्षत / अभ्रक्षत
अभर्क्षत / अभ्रक्षत
अभर्क्ष्यन् / अभ्रक्ष्यन्
अभर्क्ष्यन्त / अभ्रक्ष्यन्त
अभर्क्ष्यन्त / अभ्रक्ष्यन्त
मध्यम पुरुषः  एकवचनम्
बभर्जिथ / बभ्रज्जिथ / बभर्ष्ठ / बभ्रष्ठ
बभर्जिषे / बभ्रज्जिषे
बभर्जिषे / बभ्रज्जिषे
भर्ष्टासि / भ्रष्टासि
भर्ष्टासे / भ्रष्टासे
भर्ष्टासे / भ्रष्टासे
भर्क्ष्यसि / भ्रक्ष्यसि
भर्क्ष्यसे / भ्रक्ष्यसे
भर्क्ष्यसे / भ्रक्ष्यसे
भृज्जतात् / भृज्जताद् / भृज्ज
भर्क्षीष्ठाः / भ्रक्षीष्ठाः
भर्क्षीष्ठाः / भ्रक्षीष्ठाः
अभार्क्षीः / अभ्राक्षीः
अभर्ष्ठाः / अभ्रष्ठाः
अभर्ष्ठाः / अभ्रष्ठाः
अभर्क्ष्यः / अभ्रक्ष्यः
अभर्क्ष्यथाः / अभ्रक्ष्यथाः
अभर्क्ष्यथाः / अभ्रक्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
बभर्जथुः / बभ्रज्जथुः
बभर्जाथे / बभ्रज्जाथे
बभर्जाथे / बभ्रज्जाथे
भर्ष्टास्थः / भ्रष्टास्थः
भर्ष्टासाथे / भ्रष्टासाथे
भर्ष्टासाथे / भ्रष्टासाथे
भर्क्ष्यथः / भ्रक्ष्यथः
भर्क्ष्येथे / भ्रक्ष्येथे
भर्क्ष्येथे / भ्रक्ष्येथे
भर्क्षीयास्थाम् / भ्रक्षीयास्थाम्
भर्क्षीयास्थाम् / भ्रक्षीयास्थाम्
अभार्ष्टम् / अभ्राष्टम्
अभर्क्षाथाम् / अभ्रक्षाथाम्
अभर्क्षाथाम् / अभ्रक्षाथाम्
अभर्क्ष्यतम् / अभ्रक्ष्यतम्
अभर्क्ष्येथाम् / अभ्रक्ष्येथाम्
अभर्क्ष्येथाम् / अभ्रक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
बभर्जिध्वे / बभ्रज्जिध्वे
बभर्जिध्वे / बभ्रज्जिध्वे
भर्ष्टास्थ / भ्रष्टास्थ
भर्ष्टाध्वे / भ्रष्टाध्वे
भर्ष्टाध्वे / भ्रष्टाध्वे
भर्क्ष्यथ / भ्रक्ष्यथ
भर्क्ष्यध्वे / भ्रक्ष्यध्वे
भर्क्ष्यध्वे / भ्रक्ष्यध्वे
भर्क्षीध्वम् / भ्रक्षीध्वम्
भर्क्षीध्वम् / भ्रक्षीध्वम्
अभार्ष्ट / अभ्राष्ट
अभर्ढ्वम् / अभर्ड्ढ्वम् / अभ्रड्ढ्वम्
अभर्ढ्वम् / अभर्ड्ढ्वम् / अभ्रड्ढ्वम्
अभर्क्ष्यत / अभ्रक्ष्यत
अभर्क्ष्यध्वम् / अभ्रक्ष्यध्वम्
अभर्क्ष्यध्वम् / अभ्रक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
बभर्जे / बभ्रज्जे
बभर्जे / बभ्रज्जे
भर्ष्टास्मि / भ्रष्टास्मि
भर्ष्टाहे / भ्रष्टाहे
भर्ष्टाहे / भ्रष्टाहे
भर्क्ष्यामि / भ्रक्ष्यामि
भर्क्ष्ये / भ्रक्ष्ये
भर्क्ष्ये / भ्रक्ष्ये
अभार्क्षम् / अभ्राक्षम्
अभर्क्षि / अभ्रक्षि
अभर्क्षि / अभ्रक्षि
अभर्क्ष्यम् / अभ्रक्ष्यम्
अभर्क्ष्ये / अभ्रक्ष्ये
अभर्क्ष्ये / अभ्रक्ष्ये
उत्तम पुरुषः  द्विवचनम्
बभर्जिव / बभ्रज्जिव
बभर्जिवहे / बभ्रज्जिवहे
बभर्जिवहे / बभ्रज्जिवहे
भर्ष्टास्वः / भ्रष्टास्वः
भर्ष्टास्वहे / भ्रष्टास्वहे
भर्ष्टास्वहे / भ्रष्टास्वहे
भर्क्ष्यावः / भ्रक्ष्यावः
भर्क्ष्यावहे / भ्रक्ष्यावहे
भर्क्ष्यावहे / भ्रक्ष्यावहे
भर्क्षीवहि / भ्रक्षीवहि
भर्क्षीवहि / भ्रक्षीवहि
अभार्क्ष्व / अभ्राक्ष्व
अभर्क्ष्वहि / अभ्रक्ष्वहि
अभर्क्ष्वहि / अभ्रक्ष्वहि
अभर्क्ष्याव / अभ्रक्ष्याव
अभर्क्ष्यावहि / अभ्रक्ष्यावहि
अभर्क्ष्यावहि / अभ्रक्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
बभर्जिम / बभ्रज्जिम
बभर्जिमहे / बभ्रज्जिमहे
बभर्जिमहे / बभ्रज्जिमहे
भर्ष्टास्मः / भ्रष्टास्मः
भर्ष्टास्महे / भ्रष्टास्महे
भर्ष्टास्महे / भ्रष्टास्महे
भर्क्ष्यामः / भ्रक्ष्यामः
भर्क्ष्यामहे / भ्रक्ष्यामहे
भर्क्ष्यामहे / भ्रक्ष्यामहे
भर्क्षीमहि / भ्रक्षीमहि
भर्क्षीमहि / भ्रक्षीमहि
अभार्क्ष्म / अभ्राक्ष्म
अभर्क्ष्महि / अभ्रक्ष्महि
अभर्क्ष्महि / अभ्रक्ष्महि
अभर्क्ष्याम / अभ्रक्ष्याम
अभर्क्ष्यामहि / अभ्रक्ष्यामहि
अभर्क्ष्यामहि / अभ्रक्ष्यामहि