भ्रम् - भ्रमुँ - चलने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
भ्राम्यति / भ्रमति
बभ्राम
भ्रमिता
भ्रमिष्यति
भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्यतु / भ्रमतु
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
भ्राम्येत् / भ्राम्येद् / भ्रमेत् / भ्रमेद्
भ्रम्यात् / भ्रम्याद्
अभ्रमीत् / अभ्रमीद्
अभ्रमिष्यत् / अभ्रमिष्यद्
प्रथम  द्विवचनम्
भ्राम्यतः / भ्रमतः
भ्रेमतुः / बभ्रमतुः
भ्रमितारौ
भ्रमिष्यतः
भ्राम्यताम् / भ्रमताम्
अभ्राम्यताम् / अभ्रमताम्
भ्राम्येताम् / भ्रमेताम्
भ्रम्यास्ताम्
अभ्रमिष्टाम्
अभ्रमिष्यताम्
प्रथम  बहुवचनम्
भ्राम्यन्ति / भ्रमन्ति
भ्रेमुः / बभ्रमुः
भ्रमितारः
भ्रमिष्यन्ति
भ्राम्यन्तु / भ्रमन्तु
अभ्राम्यन् / अभ्रमन्
भ्राम्येयुः / भ्रमेयुः
भ्रम्यासुः
अभ्रमिषुः
अभ्रमिष्यन्
मध्यम  एकवचनम्
भ्राम्यसि / भ्रमसि
भ्रेमिथ / बभ्रमिथ
भ्रमितासि
भ्रमिष्यसि
भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्य / भ्रम
अभ्राम्यः / अभ्रमः
भ्राम्येः / भ्रमेः
भ्रम्याः
अभ्रमीः
अभ्रमिष्यः
मध्यम  द्विवचनम्
भ्राम्यथः / भ्रमथः
भ्रेमथुः / बभ्रमथुः
भ्रमितास्थः
भ्रमिष्यथः
भ्राम्यतम् / भ्रमतम्
अभ्राम्यतम् / अभ्रमतम्
भ्राम्येतम् / भ्रमेतम्
भ्रम्यास्तम्
अभ्रमिष्टम्
अभ्रमिष्यतम्
मध्यम  बहुवचनम्
भ्राम्यथ / भ्रमथ
भ्रेम / बभ्रम
भ्रमितास्थ
भ्रमिष्यथ
भ्राम्यत / भ्रमत
अभ्राम्यत / अभ्रमत
भ्राम्येत / भ्रमेत
भ्रम्यास्त
अभ्रमिष्ट
अभ्रमिष्यत
उत्तम  एकवचनम्
भ्राम्यामि / भ्रमामि
बभ्रम / बभ्राम
भ्रमितास्मि
भ्रमिष्यामि
भ्राम्याणि / भ्रमाणि
अभ्राम्यम् / अभ्रमम्
भ्राम्येयम् / भ्रमेयम्
भ्रम्यासम्
अभ्रमिषम्
अभ्रमिष्यम्
उत्तम  द्विवचनम्
भ्राम्यावः / भ्रमावः
भ्रेमिव / बभ्रमिव
भ्रमितास्वः
भ्रमिष्यावः
भ्राम्याव / भ्रमाव
अभ्राम्याव / अभ्रमाव
भ्राम्येव / भ्रमेव
भ्रम्यास्व
अभ्रमिष्व
अभ्रमिष्याव
उत्तम  बहुवचनम्
भ्राम्यामः / भ्रमामः
भ्रेमिम / बभ्रमिम
भ्रमितास्मः
भ्रमिष्यामः
भ्राम्याम / भ्रमाम
अभ्राम्याम / अभ्रमाम
भ्राम्येम / भ्रमेम
भ्रम्यास्म
अभ्रमिष्म
अभ्रमिष्याम
प्रथम पुरुषः  एकवचनम्
भ्राम्यति / भ्रमति
भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्यतु / भ्रमतु
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
भ्राम्येत् / भ्राम्येद् / भ्रमेत् / भ्रमेद्
भ्रम्यात् / भ्रम्याद्
अभ्रमीत् / अभ्रमीद्
अभ्रमिष्यत् / अभ्रमिष्यद्
प्रथमा  द्विवचनम्
भ्राम्यतः / भ्रमतः
भ्रेमतुः / बभ्रमतुः
भ्राम्यताम् / भ्रमताम्
अभ्राम्यताम् / अभ्रमताम्
भ्राम्येताम् / भ्रमेताम्
प्रथमा  बहुवचनम्
भ्राम्यन्ति / भ्रमन्ति
भ्रेमुः / बभ्रमुः
भ्राम्यन्तु / भ्रमन्तु
अभ्राम्यन् / अभ्रमन्
भ्राम्येयुः / भ्रमेयुः
मध्यम पुरुषः  एकवचनम्
भ्राम्यसि / भ्रमसि
भ्रेमिथ / बभ्रमिथ
भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्य / भ्रम
अभ्राम्यः / अभ्रमः
मध्यम पुरुषः  द्विवचनम्
भ्राम्यथः / भ्रमथः
भ्रेमथुः / बभ्रमथुः
भ्राम्यतम् / भ्रमतम्
अभ्राम्यतम् / अभ्रमतम्
भ्राम्येतम् / भ्रमेतम्
मध्यम पुरुषः  बहुवचनम्
भ्राम्यथ / भ्रमथ
भ्राम्यत / भ्रमत
अभ्राम्यत / अभ्रमत
उत्तम पुरुषः  एकवचनम्
भ्राम्यामि / भ्रमामि
भ्राम्याणि / भ्रमाणि
अभ्राम्यम् / अभ्रमम्
भ्राम्येयम् / भ्रमेयम्
उत्तम पुरुषः  द्विवचनम्
भ्राम्यावः / भ्रमावः
भ्रेमिव / बभ्रमिव
भ्राम्याव / भ्रमाव
अभ्राम्याव / अभ्रमाव
उत्तम पुरुषः  बहुवचनम्
भ्राम्यामः / भ्रमामः
भ्रेमिम / बभ्रमिम
भ्राम्याम / भ्रमाम
अभ्राम्याम / अभ्रमाम