भृ - भृञ् भरणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
भर्ता
वरीता / वरिता
स्वरिता / स्वर्ता
प्रथम पुरुषः  द्विवचनम्
भर्तारौ
वरीतारौ / वरितारौ
स्वरितारौ / स्वर्तारौ
प्रथम पुरुषः  बहुवचनम्
भर्तारः
वरीतारः / वरितारः
स्वरितारः / स्वर्तारः
मध्यम पुरुषः  एकवचनम्
भर्तासि
वरीतासि / वरितासि
स्वरितासि / स्वर्तासि
मध्यम पुरुषः  द्विवचनम्
भर्तास्थः
वरीतास्थः / वरितास्थः
स्वरितास्थः / स्वर्तास्थः
मध्यम पुरुषः  बहुवचनम्
भर्तास्थ
वरीतास्थ / वरितास्थ
स्वरितास्थ / स्वर्तास्थ
उत्तम पुरुषः  एकवचनम्
भर्तास्मि
वरीतास्मि / वरितास्मि
स्वरितास्मि / स्वर्तास्मि
उत्तम पुरुषः  द्विवचनम्
भर्तास्वः
वरीतास्वः / वरितास्वः
स्वरितास्वः / स्वर्तास्वः
उत्तम पुरुषः  बहुवचनम्
भर्तास्मः
वरीतास्मः / वरितास्मः
स्वरितास्मः / स्वर्तास्मः
प्रथम पुरुषः  एकवचनम्
भर्ता
वरीता / वरिता
स्वरिता / स्वर्ता
प्रथम पुरुषः  द्विवचनम्
भर्तारौ
वरीतारौ / वरितारौ
स्वरितारौ / स्वर्तारौ
प्रथम पुरुषः  बहुवचनम्
भर्तारः
वरीतारः / वरितारः
स्वरितारः / स्वर्तारः
मध्यम पुरुषः  एकवचनम्
भर्तासि
वरीतासि / वरितासि
स्वरितासि / स्वर्तासि
मध्यम पुरुषः  द्विवचनम्
भर्तास्थः
वरीतास्थः / वरितास्थः
स्वरितास्थः / स्वर्तास्थः
मध्यम पुरुषः  बहुवचनम्
भर्तास्थ
वरीतास्थ / वरितास्थ
स्वरितास्थ / स्वर्तास्थ
उत्तम पुरुषः  एकवचनम्
भर्तास्मि
वरीतास्मि / वरितास्मि
स्वरितास्मि / स्वर्तास्मि
उत्तम पुरुषः  द्विवचनम्
भर्तास्वः
वरीतास्वः / वरितास्वः
स्वरितास्वः / स्वर्तास्वः
उत्तम पुरुषः  बहुवचनम्
भर्तास्मः
वरीतास्मः / वरितास्मः
स्वरितास्मः / स्वर्तास्मः