भू - भू - सत्तायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
भवति
बभूव
भविता
भविष्यति
भवतात् / भवताद् / भवतु
अभवत् / अभवद्
भवेत् / भवेद्
भूयात् / भूयाद्
अभूत् / अभूद्
अभविष्यत् / अभविष्यद्
प्रथम  द्विवचनम्
भवतः
बभूवतुः
भवितारौ
भविष्यतः
भवताम्
अभवताम्
भवेताम्
भूयास्ताम्
अभूताम्
अभविष्यताम्
प्रथम  बहुवचनम्
भवन्ति
बभूवुः
भवितारः
भविष्यन्ति
भवन्तु
अभवन्
भवेयुः
भूयासुः
अभूवन्
अभविष्यन्
मध्यम  एकवचनम्
भवसि
बभूविथ
भवितासि
भविष्यसि
भवतात् / भवताद् / भव
अभवः
भवेः
भूयाः
अभूः
अभविष्यः
मध्यम  द्विवचनम्
भवथः
बभूवथुः
भवितास्थः
भविष्यथः
भवतम्
अभवतम्
भवेतम्
भूयास्तम्
अभूतम्
अभविष्यतम्
मध्यम  बहुवचनम्
भवथ
बभूव
भवितास्थ
भविष्यथ
भवत
अभवत
भवेत
भूयास्त
अभूत
अभविष्यत
उत्तम  एकवचनम्
भवामि
बभूव
भवितास्मि
भविष्यामि
भवानि
अभवम्
भवेयम्
भूयासम्
अभूवम्
अभविष्यम्
उत्तम  द्विवचनम्
भवावः
बभूविव
भवितास्वः
भविष्यावः
भवाव
अभवाव
भवेव
भूयास्व
अभूव
अभविष्याव
उत्तम  बहुवचनम्
भवामः
बभूविम
भवितास्मः
भविष्यामः
भवाम
अभवाम
भवेम
भूयास्म
अभूम
अभविष्याम
प्रथम पुरुषः  एकवचनम्
भवतात् / भवताद् / भवतु
अभवत् / अभवद्
अभविष्यत् / अभविष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
भवतात् / भवताद् / भव
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्