भू - भू - प्राप्तौ चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लृट् लकारः


 
प्रथम  एकवचनम्
भावयिष्यति / भविष्यति
भावयिष्यते / भविष्यते
भाविष्यते / भावयिष्यते / भविष्यते
भावयिष्यति
भावयिष्यते
भाविष्यते / भावयिष्यते
बिभावयिषिष्यति
बिभावयिषिष्यते
बिभावयिषिष्यते
प्रथम  द्विवचनम्
भावयिष्यतः / भविष्यतः
भावयिष्येते / भविष्येते
भाविष्येते / भावयिष्येते / भविष्येते
भावयिष्यतः
भावयिष्येते
भाविष्येते / भावयिष्येते
बिभावयिषिष्यतः
बिभावयिषिष्येते
बिभावयिषिष्येते
प्रथम  बहुवचनम्
भावयिष्यन्ति / भविष्यन्ति
भावयिष्यन्ते / भविष्यन्ते
भाविष्यन्ते / भावयिष्यन्ते / भविष्यन्ते
भावयिष्यन्ति
भावयिष्यन्ते
भाविष्यन्ते / भावयिष्यन्ते
बिभावयिषिष्यन्ति
बिभावयिषिष्यन्ते
बिभावयिषिष्यन्ते
मध्यम  एकवचनम्
भावयिष्यसि / भविष्यसि
भावयिष्यसे / भविष्यसे
भाविष्यसे / भावयिष्यसे / भविष्यसे
भावयिष्यसि
भावयिष्यसे
भाविष्यसे / भावयिष्यसे
बिभावयिषिष्यसि
बिभावयिषिष्यसे
बिभावयिषिष्यसे
मध्यम  द्विवचनम्
भावयिष्यथः / भविष्यथः
भावयिष्येथे / भविष्येथे
भाविष्येथे / भावयिष्येथे / भविष्येथे
भावयिष्यथः
भावयिष्येथे
भाविष्येथे / भावयिष्येथे
बिभावयिषिष्यथः
बिभावयिषिष्येथे
बिभावयिषिष्येथे
मध्यम  बहुवचनम्
भावयिष्यथ / भविष्यथ
भावयिष्यध्वे / भविष्यध्वे
भाविष्यध्वे / भावयिष्यध्वे / भविष्यध्वे
भावयिष्यथ
भावयिष्यध्वे
भाविष्यध्वे / भावयिष्यध्वे
बिभावयिषिष्यथ
बिभावयिषिष्यध्वे
बिभावयिषिष्यध्वे
उत्तम  एकवचनम्
भावयिष्यामि / भविष्यामि
भावयिष्ये / भविष्ये
भाविष्ये / भावयिष्ये / भविष्ये
भावयिष्यामि
भावयिष्ये
भाविष्ये / भावयिष्ये
बिभावयिषिष्यामि
बिभावयिषिष्ये
बिभावयिषिष्ये
उत्तम  द्विवचनम्
भावयिष्यावः / भविष्यावः
भावयिष्यावहे / भविष्यावहे
भाविष्यावहे / भावयिष्यावहे / भविष्यावहे
भावयिष्यावः
भावयिष्यावहे
भाविष्यावहे / भावयिष्यावहे
बिभावयिषिष्यावः
बिभावयिषिष्यावहे
बिभावयिषिष्यावहे
उत्तम  बहुवचनम्
भावयिष्यामः / भविष्यामः
भावयिष्यामहे / भविष्यामहे
भाविष्यामहे / भावयिष्यामहे / भविष्यामहे
भावयिष्यामः
भावयिष्यामहे
भाविष्यामहे / भावयिष्यामहे
बिभावयिषिष्यामः
बिभावयिषिष्यामहे
बिभावयिषिष्यामहे
प्रथम पुरुषः  एकवचनम्
भावयिष्यति / भविष्यति
भावयिष्यते / भविष्यते
भाविष्यते / भावयिष्यते / भविष्यते
भाविष्यते / भावयिष्यते
प्रथमा  द्विवचनम्
भावयिष्यतः / भविष्यतः
भावयिष्येते / भविष्येते
भाविष्येते / भावयिष्येते / भविष्येते
भाविष्येते / भावयिष्येते
बिभावयिषिष्येते
बिभावयिषिष्येते
प्रथमा  बहुवचनम्
भावयिष्यन्ति / भविष्यन्ति
भावयिष्यन्ते / भविष्यन्ते
भाविष्यन्ते / भावयिष्यन्ते / भविष्यन्ते
भाविष्यन्ते / भावयिष्यन्ते
बिभावयिषिष्यन्ति
बिभावयिषिष्यन्ते
बिभावयिषिष्यन्ते
मध्यम पुरुषः  एकवचनम्
भावयिष्यसि / भविष्यसि
भावयिष्यसे / भविष्यसे
भाविष्यसे / भावयिष्यसे / भविष्यसे
भाविष्यसे / भावयिष्यसे
मध्यम पुरुषः  द्विवचनम्
भावयिष्यथः / भविष्यथः
भावयिष्येथे / भविष्येथे
भाविष्येथे / भावयिष्येथे / भविष्येथे
भाविष्येथे / भावयिष्येथे
बिभावयिषिष्येथे
बिभावयिषिष्येथे
मध्यम पुरुषः  बहुवचनम्
भावयिष्यथ / भविष्यथ
भावयिष्यध्वे / भविष्यध्वे
भाविष्यध्वे / भावयिष्यध्वे / भविष्यध्वे
भाविष्यध्वे / भावयिष्यध्वे
बिभावयिषिष्यध्वे
बिभावयिषिष्यध्वे
उत्तम पुरुषः  एकवचनम्
भावयिष्यामि / भविष्यामि
भावयिष्ये / भविष्ये
भाविष्ये / भावयिष्ये / भविष्ये
भाविष्ये / भावयिष्ये
बिभावयिषिष्यामि
उत्तम पुरुषः  द्विवचनम्
भावयिष्यावः / भविष्यावः
भावयिष्यावहे / भविष्यावहे
भाविष्यावहे / भावयिष्यावहे / भविष्यावहे
भाविष्यावहे / भावयिष्यावहे
बिभावयिषिष्यावः
बिभावयिषिष्यावहे
बिभावयिषिष्यावहे
उत्तम पुरुषः  बहुवचनम्
भावयिष्यामः / भविष्यामः
भावयिष्यामहे / भविष्यामहे
भाविष्यामहे / भावयिष्यामहे / भविष्यामहे
भाविष्यामहे / भावयिष्यामहे
बिभावयिषिष्यामः
बिभावयिषिष्यामहे
बिभावयिषिष्यामहे