भू - भू प्राप्तौ चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
भावयते / भवते
धूनुते
मूनीते
प्रथम पुरुषः  द्विवचनम्
भावयेते / भवेते
धून्वाते
मूनाते
प्रथम पुरुषः  बहुवचनम्
भावयन्ते / भवन्ते
धून्वते
मूनते
मध्यम पुरुषः  एकवचनम्
भावयसे / भवसे
धूनुषे
मूनीषे
मध्यम पुरुषः  द्विवचनम्
भावयेथे / भवेथे
धून्वाथे
मूनाथे
मध्यम पुरुषः  बहुवचनम्
भावयध्वे / भवध्वे
धूनुध्वे
मूनीध्वे
उत्तम पुरुषः  एकवचनम्
भावये / भवे
धून्वे
मूने
उत्तम पुरुषः  द्विवचनम्
भावयावहे / भवावहे
धून्वहे / धूनुवहे
मूनीवहे
उत्तम पुरुषः  बहुवचनम्
भावयामहे / भवामहे
धून्महे / धूनुमहे
मूनीमहे
प्रथम पुरुषः  एकवचनम्
भावयते / भवते
मूनीते
प्रथम पुरुषः  द्विवचनम्
भावयेते / भवेते
मूनाते
प्रथम पुरुषः  बहुवचनम्
भावयन्ते / भवन्ते
मध्यम पुरुषः  एकवचनम्
भावयसे / भवसे
मूनीषे
मध्यम पुरुषः  द्विवचनम्
भावयेथे / भवेथे
मूनाथे
मध्यम पुरुषः  बहुवचनम्
भावयध्वे / भवध्वे
मूनीध्वे
उत्तम पुरुषः  एकवचनम्
भावये / भवे
उत्तम पुरुषः  द्विवचनम्
भावयावहे / भवावहे
धून्वहे / धूनुवहे
मूनीवहे
उत्तम पुरुषः  बहुवचनम्
भावयामहे / भवामहे
धून्महे / धूनुमहे
मूनीमहे