भू - भू - अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
भावयते / भवते
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयिता / भविता
भावयिष्यते / भविष्यते
भावयताम् / भवताम्
अभावयत / अभवत
भावयेत / भवेत
भावयिषीष्ट / भविषीष्ट
अबीभवत / अभविष्ट
अभावयिष्यत / अभविष्यत
प्रथम  द्विवचनम्
भावयेते / भवेते
भावयाञ्चक्राते / भावयांचक्राते / भावयाम्बभूवतुः / भावयांबभूवतुः / भावयामासतुः / बभुवाते
भावयितारौ / भवितारौ
भावयिष्येते / भविष्येते
भावयेताम् / भवेताम्
अभावयेताम् / अभवेताम्
भावयेयाताम् / भवेयाताम्
भावयिषीयास्ताम् / भविषीयास्ताम्
अबीभवेताम् / अभविषाताम्
अभावयिष्येताम् / अभविष्येताम्
प्रथम  बहुवचनम्
भावयन्ते / भवन्ते
भावयाञ्चक्रिरे / भावयांचक्रिरे / भावयाम्बभूवुः / भावयांबभूवुः / भावयामासुः / बभुविरे
भावयितारः / भवितारः
भावयिष्यन्ते / भविष्यन्ते
भावयन्ताम् / भवन्ताम्
अभावयन्त / अभवन्त
भावयेरन् / भवेरन्
भावयिषीरन् / भविषीरन्
अबीभवन्त / अभविषत
अभावयिष्यन्त / अभविष्यन्त
मध्यम  एकवचनम्
भावयसे / भवसे
भावयाञ्चकृषे / भावयांचकृषे / भावयाम्बभूविथ / भावयांबभूविथ / भावयामासिथ / बभुविषे
भावयितासे / भवितासे
भावयिष्यसे / भविष्यसे
भावयस्व / भवस्व
अभावयथाः / अभवथाः
भावयेथाः / भवेथाः
भावयिषीष्ठाः / भविषीष्ठाः
अबीभवथाः / अभविष्ठाः
अभावयिष्यथाः / अभविष्यथाः
मध्यम  द्विवचनम्
भावयेथे / भवेथे
भावयाञ्चक्राथे / भावयांचक्राथे / भावयाम्बभूवथुः / भावयांबभूवथुः / भावयामासथुः / बभुवाथे
भावयितासाथे / भवितासाथे
भावयिष्येथे / भविष्येथे
भावयेथाम् / भवेथाम्
अभावयेथाम् / अभवेथाम्
भावयेयाथाम् / भवेयाथाम्
भावयिषीयास्थाम् / भविषीयास्थाम्
अबीभवेथाम् / अभविषाथाम्
अभावयिष्येथाम् / अभविष्येथाम्
मध्यम  बहुवचनम्
भावयध्वे / भवध्वे
भावयाञ्चकृढ्वे / भावयांचकृढ्वे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुविढ्वे / बभुविध्वे
भावयिताध्वे / भविताध्वे
भावयिष्यध्वे / भविष्यध्वे
भावयध्वम् / भवध्वम्
अभावयध्वम् / अभवध्वम्
भावयेध्वम् / भवेध्वम्
भावयिषीढ्वम् / भावयिषीध्वम् / भविषीढ्वम् / भविषीध्वम्
अबीभवध्वम् / अभविढ्वम् / अभविध्वम्
अभावयिष्यध्वम् / अभविष्यध्वम्
उत्तम  एकवचनम्
भावये / भवे
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयिताहे / भविताहे
भावयिष्ये / भविष्ये
भावयै / भवै
अभावये / अभवे
भावयेय / भवेय
भावयिषीय / भविषीय
अबीभवे / अभविषि
अभावयिष्ये / अभविष्ये
उत्तम  द्विवचनम्
भावयावहे / भवावहे
भावयाञ्चकृवहे / भावयांचकृवहे / भावयाम्बभूविव / भावयांबभूविव / भावयामासिव / बभुविवहे
भावयितास्वहे / भवितास्वहे
भावयिष्यावहे / भविष्यावहे
भावयावहै / भवावहै
अभावयावहि / अभवावहि
भावयेवहि / भवेवहि
भावयिषीवहि / भविषीवहि
अबीभवावहि / अभविष्वहि
अभावयिष्यावहि / अभविष्यावहि
उत्तम  बहुवचनम्
भावयामहे / भवामहे
भावयाञ्चकृमहे / भावयांचकृमहे / भावयाम्बभूविम / भावयांबभूविम / भावयामासिम / बभुविमहे
भावयितास्महे / भवितास्महे
भावयिष्यामहे / भविष्यामहे
भावयामहै / भवामहै
अभावयामहि / अभवामहि
भावयेमहि / भवेमहि
भावयिषीमहि / भविषीमहि
अबीभवामहि / अभविष्महि
अभावयिष्यामहि / अभविष्यामहि
प्रथम पुरुषः  एकवचनम्
भावयते / भवते
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयिता / भविता
भावयिष्यते / भविष्यते
भावयताम् / भवताम्
अभावयत / अभवत
भावयिषीष्ट / भविषीष्ट
अबीभवत / अभविष्ट
अभावयिष्यत / अभविष्यत
प्रथमा  द्विवचनम्
भावयेते / भवेते
भावयाञ्चक्राते / भावयांचक्राते / भावयाम्बभूवतुः / भावयांबभूवतुः / भावयामासतुः / बभुवाते
भावयितारौ / भवितारौ
भावयिष्येते / भविष्येते
भावयेताम् / भवेताम्
अभावयेताम् / अभवेताम्
भावयेयाताम् / भवेयाताम्
भावयिषीयास्ताम् / भविषीयास्ताम्
अबीभवेताम् / अभविषाताम्
अभावयिष्येताम् / अभविष्येताम्
प्रथमा  बहुवचनम्
भावयन्ते / भवन्ते
भावयाञ्चक्रिरे / भावयांचक्रिरे / भावयाम्बभूवुः / भावयांबभूवुः / भावयामासुः / बभुविरे
भावयितारः / भवितारः
भावयिष्यन्ते / भविष्यन्ते
भावयन्ताम् / भवन्ताम्
अभावयन्त / अभवन्त
भावयेरन् / भवेरन्
भावयिषीरन् / भविषीरन्
अबीभवन्त / अभविषत
अभावयिष्यन्त / अभविष्यन्त
मध्यम पुरुषः  एकवचनम्
भावयसे / भवसे
भावयाञ्चकृषे / भावयांचकृषे / भावयाम्बभूविथ / भावयांबभूविथ / भावयामासिथ / बभुविषे
भावयितासे / भवितासे
भावयिष्यसे / भविष्यसे
भावयस्व / भवस्व
अभावयथाः / अभवथाः
भावयेथाः / भवेथाः
भावयिषीष्ठाः / भविषीष्ठाः
अबीभवथाः / अभविष्ठाः
अभावयिष्यथाः / अभविष्यथाः
मध्यम पुरुषः  द्विवचनम्
भावयेथे / भवेथे
भावयाञ्चक्राथे / भावयांचक्राथे / भावयाम्बभूवथुः / भावयांबभूवथुः / भावयामासथुः / बभुवाथे
भावयितासाथे / भवितासाथे
भावयिष्येथे / भविष्येथे
भावयेथाम् / भवेथाम्
अभावयेथाम् / अभवेथाम्
भावयेयाथाम् / भवेयाथाम्
भावयिषीयास्थाम् / भविषीयास्थाम्
अबीभवेथाम् / अभविषाथाम्
अभावयिष्येथाम् / अभविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
भावयध्वे / भवध्वे
भावयाञ्चकृढ्वे / भावयांचकृढ्वे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुविढ्वे / बभुविध्वे
भावयिताध्वे / भविताध्वे
भावयिष्यध्वे / भविष्यध्वे
भावयध्वम् / भवध्वम्
अभावयध्वम् / अभवध्वम्
भावयेध्वम् / भवेध्वम्
भावयिषीढ्वम् / भावयिषीध्वम् / भविषीढ्वम् / भविषीध्वम्
अबीभवध्वम् / अभविढ्वम् / अभविध्वम्
अभावयिष्यध्वम् / अभविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयिताहे / भविताहे
भावयिष्ये / भविष्ये
अभावये / अभवे
भावयिषीय / भविषीय
अबीभवे / अभविषि
अभावयिष्ये / अभविष्ये
उत्तम पुरुषः  द्विवचनम्
भावयावहे / भवावहे
भावयाञ्चकृवहे / भावयांचकृवहे / भावयाम्बभूविव / भावयांबभूविव / भावयामासिव / बभुविवहे
भावयितास्वहे / भवितास्वहे
भावयिष्यावहे / भविष्यावहे
भावयावहै / भवावहै
अभावयावहि / अभवावहि
भावयेवहि / भवेवहि
भावयिषीवहि / भविषीवहि
अबीभवावहि / अभविष्वहि
अभावयिष्यावहि / अभविष्यावहि
उत्तम पुरुषः  बहुवचनम्
भावयामहे / भवामहे
भावयाञ्चकृमहे / भावयांचकृमहे / भावयाम्बभूविम / भावयांबभूविम / भावयामासिम / बभुविमहे
भावयितास्महे / भवितास्महे
भावयिष्यामहे / भविष्यामहे
भावयामहै / भवामहै
अभावयामहि / अभवामहि
भावयेमहि / भवेमहि
भावयिषीमहि / भविषीमहि
अबीभवामहि / अभविष्महि
अभावयिष्यामहि / अभविष्यामहि