भू - भू अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
भावयेत / भवेत
धून्वीत
मूनीत
प्रथम पुरुषः  द्विवचनम्
भावयेयाताम् / भवेयाताम्
धून्वीयाताम्
मूनीयाताम्
प्रथम पुरुषः  बहुवचनम्
भावयेरन् / भवेरन्
धून्वीरन्
मूनीरन्
मध्यम पुरुषः  एकवचनम्
भावयेथाः / भवेथाः
धून्वीथाः
मूनीथाः
मध्यम पुरुषः  द्विवचनम्
भावयेयाथाम् / भवेयाथाम्
धून्वीयाथाम्
मूनीयाथाम्
मध्यम पुरुषः  बहुवचनम्
भावयेध्वम् / भवेध्वम्
धून्वीध्वम्
मूनीध्वम्
उत्तम पुरुषः  एकवचनम्
भावयेय / भवेय
धून्वीय
मूनीय
उत्तम पुरुषः  द्विवचनम्
भावयेवहि / भवेवहि
धून्वीवहि
मूनीवहि
उत्तम पुरुषः  बहुवचनम्
भावयेमहि / भवेमहि
धून्वीमहि
मूनीमहि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
भावयेयाताम् / भवेयाताम्
धून्वीयाताम्
मूनीयाताम्
प्रथम पुरुषः  बहुवचनम्
भावयेरन् / भवेरन्
मूनीरन्
मध्यम पुरुषः  एकवचनम्
भावयेथाः / भवेथाः
मूनीथाः
मध्यम पुरुषः  द्विवचनम्
भावयेयाथाम् / भवेयाथाम्
धून्वीयाथाम्
मूनीयाथाम्
मध्यम पुरुषः  बहुवचनम्
भावयेध्वम् / भवेध्वम्
धून्वीध्वम्
मूनीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
भावयेवहि / भवेवहि
मूनीवहि
उत्तम पुरुषः  बहुवचनम्
भावयेमहि / भवेमहि
मूनीमहि