भी - ञिभी - भये जुहोत्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
बिभेति
बिभिते / बिभीते
भीयते
बिभयाञ्चकार / बिभयांचकार / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभाय
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्ये
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूवे / बिभयांबभूवे / बिभयामाहे / बिभ्ये
भेता
भेता
भायिता / भेता
भेष्यति
भेष्यते
भायिष्यते / भेष्यते
बिभितात् / बिभिताद् / बिभीतात् / बिभीताद् / बिभेतु
बिभिताम् / बिभीताम्
भीयताम्
अबिभेत् / अबिभेद्
अबिभित / अबिभीत
अभीयत
बिभियात् / बिभियाद् / बिभीयात् / बिभीयाद्
बिभ्यीत
भीयेत
भीयात् / भीयाद्
भेषीष्ट
भायिषीष्ट / भेषीष्ट
अभैषीत् / अभैषीद्
अभेष्ट
अभायि
अभेष्यत् / अभेष्यद्
अभेष्यत
अभायिष्यत / अभेष्यत
प्रथम  द्विवचनम्
बिभितः / बिभीतः
बिभ्याते
भीयेते
बिभयाञ्चक्रतुः / बिभयांचक्रतुः / बिभयाम्बभूवतुः / बिभयांबभूवतुः / बिभयामासतुः / बिभ्यतुः
बिभयाञ्चक्राते / बिभयांचक्राते / बिभयाम्बभूवतुः / बिभयांबभूवतुः / बिभयामासतुः / बिभ्याते
बिभयाञ्चक्राते / बिभयांचक्राते / बिभयाम्बभूवाते / बिभयांबभूवाते / बिभयामासाते / बिभ्याते
भेतारौ
भेतारौ
भायितारौ / भेतारौ
भेष्यतः
भेष्येते
भायिष्येते / भेष्येते
बिभिताम् / बिभीताम्
बिभ्याताम्
भीयेताम्
अबिभिताम् / अबिभीताम्
अबिभ्याताम्
अभीयेताम्
बिभियाताम् / बिभीयाताम्
बिभ्यीयाताम्
भीयेयाताम्
भीयास्ताम्
भेषीयास्ताम्
भायिषीयास्ताम् / भेषीयास्ताम्
अभैष्टाम्
अभेषाताम्
अभायिषाताम् / अभेषाताम्
अभेष्यताम्
अभेष्येताम्
अभायिष्येताम् / अभेष्येताम्
प्रथम  बहुवचनम्
बिभ्यति
बिभ्यते
भीयन्ते
बिभयाञ्चक्रुः / बिभयांचक्रुः / बिभयाम्बभूवुः / बिभयांबभूवुः / बिभयामासुः / बिभ्युः
बिभयाञ्चक्रिरे / बिभयांचक्रिरे / बिभयाम्बभूवुः / बिभयांबभूवुः / बिभयामासुः / बिभ्यिरे
बिभयाञ्चक्रिरे / बिभयांचक्रिरे / बिभयाम्बभूविरे / बिभयांबभूविरे / बिभयामासिरे / बिभ्यिरे
भेतारः
भेतारः
भायितारः / भेतारः
भेष्यन्ति
भेष्यन्ते
भायिष्यन्ते / भेष्यन्ते
बिभ्यतु
बिभ्यताम्
भीयन्ताम्
अबिभयुः
अबिभ्यत
अभीयन्त
बिभियुः / बिभीयुः
बिभ्यीरन्
भीयेरन्
भीयासुः
भेषीरन्
भायिषीरन् / भेषीरन्
अभैषुः
अभेषत
अभायिषत / अभेषत
अभेष्यन्
अभेष्यन्त
अभायिष्यन्त / अभेष्यन्त
मध्यम  एकवचनम्
बिभेषि
बिभिषे / बिभीषे
भीयसे
बिभयाञ्चकर्थ / बिभयांचकर्थ / बिभयाम्बभूविथ / बिभयांबभूविथ / बिभयामासिथ / बिभयिथ / बिभेथ
बिभयाञ्चकृषे / बिभयांचकृषे / बिभयाम्बभूविथ / बिभयांबभूविथ / बिभयामासिथ / बिभ्यिषे
बिभयाञ्चकृषे / बिभयांचकृषे / बिभयाम्बभूविषे / बिभयांबभूविषे / बिभयामासिषे / बिभ्यिषे
भेतासि
भेतासे
भायितासे / भेतासे
भेष्यसि
भेष्यसे
भायिष्यसे / भेष्यसे
बिभितात् / बिभिताद् / बिभीतात् / बिभीताद् / बिभिहि / बिभीहि
बिभिष्व / बिभीष्व
भीयस्व
अबिभेः
अबिभिथाः / अबिभीथाः
अभीयथाः
बिभियाः / बिभीयाः
बिभ्यीथाः
भीयेथाः
भीयाः
भेषीष्ठाः
भायिषीष्ठाः / भेषीष्ठाः
अभैषीः
अभेष्ठाः
अभायिष्ठाः / अभेष्ठाः
अभेष्यः
अभेष्यथाः
अभायिष्यथाः / अभेष्यथाः
मध्यम  द्विवचनम्
बिभिथः / बिभीथः
बिभ्याथे
भीयेथे
बिभयाञ्चक्रथुः / बिभयांचक्रथुः / बिभयाम्बभूवथुः / बिभयांबभूवथुः / बिभयामासथुः / बिभ्यथुः
बिभयाञ्चक्राथे / बिभयांचक्राथे / बिभयाम्बभूवथुः / बिभयांबभूवथुः / बिभयामासथुः / बिभ्याथे
बिभयाञ्चक्राथे / बिभयांचक्राथे / बिभयाम्बभूवाथे / बिभयांबभूवाथे / बिभयामासाथे / बिभ्याथे
भेतास्थः
भेतासाथे
भायितासाथे / भेतासाथे
भेष्यथः
भेष्येथे
भायिष्येथे / भेष्येथे
बिभितम् / बिभीतम्
बिभ्याथाम्
भीयेथाम्
अबिभितम् / अबिभीतम्
अबिभ्याथाम्
अभीयेथाम्
बिभियातम् / बिभीयातम्
बिभ्यीयाथाम्
भीयेयाथाम्
भीयास्तम्
भेषीयास्थाम्
भायिषीयास्थाम् / भेषीयास्थाम्
अभैष्टम्
अभेषाथाम्
अभायिषाथाम् / अभेषाथाम्
अभेष्यतम्
अभेष्येथाम्
अभायिष्येथाम् / अभेष्येथाम्
मध्यम  बहुवचनम्
बिभिथ / बिभीथ
बिभिध्वे / बिभीध्वे
भीयध्वे
बिभयाञ्चक्र / बिभयांचक्र / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्य
बिभयाञ्चकृढ्वे / बिभयांचकृढ्वे / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्यिढ्वे / बिभ्यिध्वे
बिभयाञ्चकृढ्वे / बिभयांचकृढ्वे / बिभयाम्बभूविध्वे / बिभयांबभूविध्वे / बिभयाम्बभूविढ्वे / बिभयांबभूविढ्वे / बिभयामासिध्वे / बिभ्यिढ्वे / बिभ्यिध्वे
भेतास्थ
भेताध्वे
भायिताध्वे / भेताध्वे
भेष्यथ
भेष्यध्वे
भायिष्यध्वे / भेष्यध्वे
बिभित / बिभीत
बिभिध्वम् / बिभीध्वम्
भीयध्वम्
अबिभित / अबिभीत
अबिभिध्वम् / अबिभीध्वम्
अभीयध्वम्
बिभियात / बिभीयात
बिभ्यीध्वम्
भीयेध्वम्
भीयास्त
भेषीढ्वम्
भायिषीढ्वम् / भायिषीध्वम् / भेषीढ्वम्
अभैष्ट
अभेढ्वम्
अभायिढ्वम् / अभायिध्वम् / अभेढ्वम्
अभेष्यत
अभेष्यध्वम्
अभायिष्यध्वम् / अभेष्यध्वम्
उत्तम  एकवचनम्
बिभेमि
बिभ्ये
भीये
बिभयाञ्चकर / बिभयांचकर / बिभयाञ्चकार / बिभयांचकार / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभय / बिभाय
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्ये
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूवे / बिभयांबभूवे / बिभयामाहे / बिभ्ये
भेतास्मि
भेताहे
भायिताहे / भेताहे
भेष्यामि
भेष्ये
भायिष्ये / भेष्ये
बिभयानि
बिभयै
भीयै
अबिभयम्
अबिभ्यि
अभीये
बिभियाम् / बिभीयाम्
बिभ्यीय
भीयेय
भीयासम्
भेषीय
भायिषीय / भेषीय
अभैषम्
अभेषि
अभायिषि / अभेषि
अभेष्यम्
अभेष्ये
अभायिष्ये / अभेष्ये
उत्तम  द्विवचनम्
बिभिवः / बिभीवः
बिभिवहे / बिभीवहे
भीयावहे
बिभयाञ्चकृव / बिभयांचकृव / बिभयाम्बभूविव / बिभयांबभूविव / बिभयामासिव / बिभ्यिव
बिभयाञ्चकृवहे / बिभयांचकृवहे / बिभयाम्बभूविव / बिभयांबभूविव / बिभयामासिव / बिभ्यिवहे
बिभयाञ्चकृवहे / बिभयांचकृवहे / बिभयाम्बभूविवहे / बिभयांबभूविवहे / बिभयामासिवहे / बिभ्यिवहे
भेतास्वः
भेतास्वहे
भायितास्वहे / भेतास्वहे
भेष्यावः
भेष्यावहे
भायिष्यावहे / भेष्यावहे
बिभयाव
बिभयावहै
भीयावहै
अबिभिव / अबिभीव
अबिभिवहि / अबिभीवहि
अभीयावहि
बिभियाव / बिभीयाव
बिभ्यीवहि
भीयेवहि
भीयास्व
भेषीवहि
भायिषीवहि / भेषीवहि
अभैष्व
अभेष्वहि
अभायिष्वहि / अभेष्वहि
अभेष्याव
अभेष्यावहि
अभायिष्यावहि / अभेष्यावहि
उत्तम  बहुवचनम्
बिभिमः / बिभीमः
बिभिमहे / बिभीमहे
भीयामहे
बिभयाञ्चकृम / बिभयांचकृम / बिभयाम्बभूविम / बिभयांबभूविम / बिभयामासिम / बिभ्यिम
बिभयाञ्चकृमहे / बिभयांचकृमहे / बिभयाम्बभूविम / बिभयांबभूविम / बिभयामासिम / बिभ्यिमहे
बिभयाञ्चकृमहे / बिभयांचकृमहे / बिभयाम्बभूविमहे / बिभयांबभूविमहे / बिभयामासिमहे / बिभ्यिमहे
भेतास्मः
भेतास्महे
भायितास्महे / भेतास्महे
भेष्यामः
भेष्यामहे
भायिष्यामहे / भेष्यामहे
बिभयाम
बिभयामहै
भीयामहै
अबिभिम / अबिभीम
अबिभिमहि / अबिभीमहि
अभीयामहि
बिभियाम / बिभीयाम
बिभ्यीमहि
भीयेमहि
भीयास्म
भेषीमहि
भायिषीमहि / भेषीमहि
अभैष्म
अभेष्महि
अभायिष्महि / अभेष्महि
अभेष्याम
अभेष्यामहि
अभायिष्यामहि / अभेष्यामहि
 
प्रथम पुरुषः  एकवचनम्
बिभिते / बिभीते
बिभयाञ्चकार / बिभयांचकार / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभाय
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्ये
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूवे / बिभयांबभूवे / बिभयामाहे / बिभ्ये
भायिष्यते / भेष्यते
बिभितात् / बिभिताद् / बिभीतात् / बिभीताद् / बिभेतु
बिभिताम् / बिभीताम्
अबिभेत् / अबिभेद्
अबिभित / अबिभीत
बिभियात् / बिभियाद् / बिभीयात् / बिभीयाद्
भायिषीष्ट / भेषीष्ट
अभैषीत् / अभैषीद्
अभेष्यत् / अभेष्यद्
अभायिष्यत / अभेष्यत
प्रथमा  द्विवचनम्
बिभितः / बिभीतः
बिभयाञ्चक्रतुः / बिभयांचक्रतुः / बिभयाम्बभूवतुः / बिभयांबभूवतुः / बिभयामासतुः / बिभ्यतुः
बिभयाञ्चक्राते / बिभयांचक्राते / बिभयाम्बभूवतुः / बिभयांबभूवतुः / बिभयामासतुः / बिभ्याते
बिभयाञ्चक्राते / बिभयांचक्राते / बिभयाम्बभूवाते / बिभयांबभूवाते / बिभयामासाते / बिभ्याते
भायितारौ / भेतारौ
भायिष्येते / भेष्येते
बिभिताम् / बिभीताम्
अबिभिताम् / अबिभीताम्
अबिभ्याताम्
बिभियाताम् / बिभीयाताम्
भायिषीयास्ताम् / भेषीयास्ताम्
अभायिषाताम् / अभेषाताम्
अभायिष्येताम् / अभेष्येताम्
प्रथमा  बहुवचनम्
बिभयाञ्चक्रुः / बिभयांचक्रुः / बिभयाम्बभूवुः / बिभयांबभूवुः / बिभयामासुः / बिभ्युः
बिभयाञ्चक्रिरे / बिभयांचक्रिरे / बिभयाम्बभूवुः / बिभयांबभूवुः / बिभयामासुः / बिभ्यिरे
बिभयाञ्चक्रिरे / बिभयांचक्रिरे / बिभयाम्बभूविरे / बिभयांबभूविरे / बिभयामासिरे / बिभ्यिरे
भायितारः / भेतारः
भायिष्यन्ते / भेष्यन्ते
बिभियुः / बिभीयुः
भायिषीरन् / भेषीरन्
अभायिषत / अभेषत
अभायिष्यन्त / अभेष्यन्त
मध्यम पुरुषः  एकवचनम्
बिभिषे / बिभीषे
बिभयाञ्चकर्थ / बिभयांचकर्थ / बिभयाम्बभूविथ / बिभयांबभूविथ / बिभयामासिथ / बिभयिथ / बिभेथ
बिभयाञ्चकृषे / बिभयांचकृषे / बिभयाम्बभूविथ / बिभयांबभूविथ / बिभयामासिथ / बिभ्यिषे
बिभयाञ्चकृषे / बिभयांचकृषे / बिभयाम्बभूविषे / बिभयांबभूविषे / बिभयामासिषे / बिभ्यिषे
भायितासे / भेतासे
भायिष्यसे / भेष्यसे
बिभितात् / बिभिताद् / बिभीतात् / बिभीताद् / बिभिहि / बिभीहि
बिभिष्व / बिभीष्व
अबिभिथाः / अबिभीथाः
बिभियाः / बिभीयाः
भायिषीष्ठाः / भेषीष्ठाः
अभायिष्ठाः / अभेष्ठाः
अभायिष्यथाः / अभेष्यथाः
मध्यम पुरुषः  द्विवचनम्
बिभिथः / बिभीथः
बिभयाञ्चक्रथुः / बिभयांचक्रथुः / बिभयाम्बभूवथुः / बिभयांबभूवथुः / बिभयामासथुः / बिभ्यथुः
बिभयाञ्चक्राथे / बिभयांचक्राथे / बिभयाम्बभूवथुः / बिभयांबभूवथुः / बिभयामासथुः / बिभ्याथे
बिभयाञ्चक्राथे / बिभयांचक्राथे / बिभयाम्बभूवाथे / बिभयांबभूवाथे / बिभयामासाथे / बिभ्याथे
भायितासाथे / भेतासाथे
भायिष्येथे / भेष्येथे
बिभितम् / बिभीतम्
अबिभितम् / अबिभीतम्
अबिभ्याथाम्
बिभियातम् / बिभीयातम्
भायिषीयास्थाम् / भेषीयास्थाम्
अभायिषाथाम् / अभेषाथाम्
अभायिष्येथाम् / अभेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
बिभिथ / बिभीथ
बिभिध्वे / बिभीध्वे
बिभयाञ्चक्र / बिभयांचक्र / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्य
बिभयाञ्चकृढ्वे / बिभयांचकृढ्वे / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्यिढ्वे / बिभ्यिध्वे
बिभयाञ्चकृढ्वे / बिभयांचकृढ्वे / बिभयाम्बभूविध्वे / बिभयांबभूविध्वे / बिभयाम्बभूविढ्वे / बिभयांबभूविढ्वे / बिभयामासिध्वे / बिभ्यिढ्वे / बिभ्यिध्वे
भायिताध्वे / भेताध्वे
भायिष्यध्वे / भेष्यध्वे
बिभिध्वम् / बिभीध्वम्
अबिभित / अबिभीत
अबिभिध्वम् / अबिभीध्वम्
बिभियात / बिभीयात
भायिषीढ्वम् / भायिषीध्वम् / भेषीढ्वम्
अभायिढ्वम् / अभायिध्वम् / अभेढ्वम्
अभायिष्यध्वम् / अभेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
बिभयाञ्चकर / बिभयांचकर / बिभयाञ्चकार / बिभयांचकार / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभय / बिभाय
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्ये
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूवे / बिभयांबभूवे / बिभयामाहे / बिभ्ये
भायिताहे / भेताहे
भायिष्ये / भेष्ये
बिभियाम् / बिभीयाम्
अभायिषि / अभेषि
अभायिष्ये / अभेष्ये
उत्तम पुरुषः  द्विवचनम्
बिभिवः / बिभीवः
बिभिवहे / बिभीवहे
बिभयाञ्चकृव / बिभयांचकृव / बिभयाम्बभूविव / बिभयांबभूविव / बिभयामासिव / बिभ्यिव
बिभयाञ्चकृवहे / बिभयांचकृवहे / बिभयाम्बभूविव / बिभयांबभूविव / बिभयामासिव / बिभ्यिवहे
बिभयाञ्चकृवहे / बिभयांचकृवहे / बिभयाम्बभूविवहे / बिभयांबभूविवहे / बिभयामासिवहे / बिभ्यिवहे
भायितास्वहे / भेतास्वहे
भायिष्यावहे / भेष्यावहे
अबिभिव / अबिभीव
अबिभिवहि / अबिभीवहि
बिभियाव / बिभीयाव
भायिषीवहि / भेषीवहि
अभायिष्वहि / अभेष्वहि
अभायिष्यावहि / अभेष्यावहि
उत्तम पुरुषः  बहुवचनम्
बिभिमः / बिभीमः
बिभिमहे / बिभीमहे
बिभयाञ्चकृम / बिभयांचकृम / बिभयाम्बभूविम / बिभयांबभूविम / बिभयामासिम / बिभ्यिम
बिभयाञ्चकृमहे / बिभयांचकृमहे / बिभयाम्बभूविम / बिभयांबभूविम / बिभयामासिम / बिभ्यिमहे
बिभयाञ्चकृमहे / बिभयांचकृमहे / बिभयाम्बभूविमहे / बिभयांबभूविमहे / बिभयामासिमहे / बिभ्यिमहे
भायितास्महे / भेतास्महे
भायिष्यामहे / भेष्यामहे
अबिभिम / अबिभीम
अबिभिमहि / अबिभीमहि
बिभियाम / बिभीयाम
भायिषीमहि / भेषीमहि
अभायिष्महि / अभेष्महि
अभायिष्यामहि / अभेष्यामहि