भिन्द् - भिदिँ - अवयवे इत्येके भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
भिन्दिता
भिन्दिता
भिन्दयिता
भिन्दयिता
भिन्दिता / भिन्दयिता
बिभिन्दिषिता
बिभिन्दिषिता
बेभिन्दिता
बेभिन्दिता
बेभिन्दिता
बेभिन्दिता
प्रथम  द्विवचनम्
भिन्दितारौ
भिन्दितारौ
भिन्दयितारौ
भिन्दयितारौ
भिन्दितारौ / भिन्दयितारौ
बिभिन्दिषितारौ
बिभिन्दिषितारौ
बेभिन्दितारौ
बेभिन्दितारौ
बेभिन्दितारौ
बेभिन्दितारौ
प्रथम  बहुवचनम्
भिन्दितारः
भिन्दितारः
भिन्दयितारः
भिन्दयितारः
भिन्दितारः / भिन्दयितारः
बिभिन्दिषितारः
बिभिन्दिषितारः
बेभिन्दितारः
बेभिन्दितारः
बेभिन्दितारः
बेभिन्दितारः
मध्यम  एकवचनम्
भिन्दितासि
भिन्दितासे
भिन्दयितासि
भिन्दयितासे
भिन्दितासे / भिन्दयितासे
बिभिन्दिषितासि
बिभिन्दिषितासे
बेभिन्दितासे
बेभिन्दितासे
बेभिन्दितासि
बेभिन्दितासे
मध्यम  द्विवचनम्
भिन्दितास्थः
भिन्दितासाथे
भिन्दयितास्थः
भिन्दयितासाथे
भिन्दितासाथे / भिन्दयितासाथे
बिभिन्दिषितास्थः
बिभिन्दिषितासाथे
बेभिन्दितासाथे
बेभिन्दितासाथे
बेभिन्दितास्थः
बेभिन्दितासाथे
मध्यम  बहुवचनम्
भिन्दितास्थ
भिन्दिताध्वे
भिन्दयितास्थ
भिन्दयिताध्वे
भिन्दिताध्वे / भिन्दयिताध्वे
बिभिन्दिषितास्थ
बिभिन्दिषिताध्वे
बेभिन्दिताध्वे
बेभिन्दिताध्वे
बेभिन्दितास्थ
बेभिन्दिताध्वे
उत्तम  एकवचनम्
भिन्दितास्मि
भिन्दिताहे
भिन्दयितास्मि
भिन्दयिताहे
भिन्दिताहे / भिन्दयिताहे
बिभिन्दिषितास्मि
बिभिन्दिषिताहे
बेभिन्दिताहे
बेभिन्दिताहे
बेभिन्दितास्मि
बेभिन्दिताहे
उत्तम  द्विवचनम्
भिन्दितास्वः
भिन्दितास्वहे
भिन्दयितास्वः
भिन्दयितास्वहे
भिन्दितास्वहे / भिन्दयितास्वहे
बिभिन्दिषितास्वः
बिभिन्दिषितास्वहे
बेभिन्दितास्वहे
बेभिन्दितास्वहे
बेभिन्दितास्वः
बेभिन्दितास्वहे
उत्तम  बहुवचनम्
भिन्दितास्मः
भिन्दितास्महे
भिन्दयितास्मः
भिन्दयितास्महे
भिन्दितास्महे / भिन्दयितास्महे
बिभिन्दिषितास्मः
बिभिन्दिषितास्महे
बेभिन्दितास्महे
बेभिन्दितास्महे
बेभिन्दितास्मः
बेभिन्दितास्महे
प्रथम पुरुषः  एकवचनम्
भिन्दिता / भिन्दयिता
प्रथमा  द्विवचनम्
भिन्दितारौ / भिन्दयितारौ
प्रथमा  बहुवचनम्
भिन्दितारः / भिन्दयितारः
मध्यम पुरुषः  एकवचनम्
भिन्दितासे / भिन्दयितासे
मध्यम पुरुषः  द्विवचनम्
भिन्दितासाथे / भिन्दयितासाथे
मध्यम पुरुषः  बहुवचनम्
भिन्दिताध्वे / भिन्दयिताध्वे
उत्तम पुरुषः  एकवचनम्
भिन्दिताहे / भिन्दयिताहे
उत्तम पुरुषः  द्विवचनम्
भिन्दितास्वहे / भिन्दयितास्वहे
बिभिन्दिषितास्वहे
उत्तम पुरुषः  बहुवचनम्
भिन्दितास्महे / भिन्दयितास्महे
बिभिन्दिषितास्महे