भिन्द् - भिदिँ - अवयवे इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
भिन्दति
बिभिन्द
भिन्दिता
भिन्दिष्यति
भिन्दतात् / भिन्दताद् / भिन्दतु
अभिन्दत् / अभिन्दद्
भिन्देत् / भिन्देद्
भिन्द्यात् / भिन्द्याद्
अभिन्दीत् / अभिन्दीद्
अभिन्दिष्यत् / अभिन्दिष्यद्
प्रथम  द्विवचनम्
भिन्दतः
बिभिन्दतुः
भिन्दितारौ
भिन्दिष्यतः
भिन्दताम्
अभिन्दताम्
भिन्देताम्
भिन्द्यास्ताम्
अभिन्दिष्टाम्
अभिन्दिष्यताम्
प्रथम  बहुवचनम्
भिन्दन्ति
बिभिन्दुः
भिन्दितारः
भिन्दिष्यन्ति
भिन्दन्तु
अभिन्दन्
भिन्देयुः
भिन्द्यासुः
अभिन्दिषुः
अभिन्दिष्यन्
मध्यम  एकवचनम्
भिन्दसि
बिभिन्दिथ
भिन्दितासि
भिन्दिष्यसि
भिन्दतात् / भिन्दताद् / भिन्द
अभिन्दः
भिन्देः
भिन्द्याः
अभिन्दीः
अभिन्दिष्यः
मध्यम  द्विवचनम्
भिन्दथः
बिभिन्दथुः
भिन्दितास्थः
भिन्दिष्यथः
भिन्दतम्
अभिन्दतम्
भिन्देतम्
भिन्द्यास्तम्
अभिन्दिष्टम्
अभिन्दिष्यतम्
मध्यम  बहुवचनम्
भिन्दथ
बिभिन्द
भिन्दितास्थ
भिन्दिष्यथ
भिन्दत
अभिन्दत
भिन्देत
भिन्द्यास्त
अभिन्दिष्ट
अभिन्दिष्यत
उत्तम  एकवचनम्
भिन्दामि
बिभिन्द
भिन्दितास्मि
भिन्दिष्यामि
भिन्दानि
अभिन्दम्
भिन्देयम्
भिन्द्यासम्
अभिन्दिषम्
अभिन्दिष्यम्
उत्तम  द्विवचनम्
भिन्दावः
बिभिन्दिव
भिन्दितास्वः
भिन्दिष्यावः
भिन्दाव
अभिन्दाव
भिन्देव
भिन्द्यास्व
अभिन्दिष्व
अभिन्दिष्याव
उत्तम  बहुवचनम्
भिन्दामः
बिभिन्दिम
भिन्दितास्मः
भिन्दिष्यामः
भिन्दाम
अभिन्दाम
भिन्देम
भिन्द्यास्म
अभिन्दिष्म
अभिन्दिष्याम
प्रथम पुरुषः  एकवचनम्
भिन्दतात् / भिन्दताद् / भिन्दतु
अभिन्दत् / अभिन्दद्
भिन्देत् / भिन्देद्
भिन्द्यात् / भिन्द्याद्
अभिन्दीत् / अभिन्दीद्
अभिन्दिष्यत् / अभिन्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
भिन्दतात् / भिन्दताद् / भिन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्