भिन्द् - भिदिँ अवयवे इत्येके भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
भिन्दिता
क्लेदिता / क्लेत्ता
वदिता
प्रथम पुरुषः  द्विवचनम्
भिन्दितारौ
क्लेदितारौ / क्लेत्तारौ
वदितारौ
प्रथम पुरुषः  बहुवचनम्
भिन्दितारः
क्लेदितारः / क्लेत्तारः
वदितारः
मध्यम पुरुषः  एकवचनम्
भिन्दितासि
क्लेदितासि / क्लेत्तासि
वदितासि
मध्यम पुरुषः  द्विवचनम्
भिन्दितास्थः
क्लेदितास्थः / क्लेत्तास्थः
वदितास्थः
मध्यम पुरुषः  बहुवचनम्
भिन्दितास्थ
क्लेदितास्थ / क्लेत्तास्थ
वदितास्थ
उत्तम पुरुषः  एकवचनम्
भिन्दितास्मि
क्लेदितास्मि / क्लेत्तास्मि
वदितास्मि
उत्तम पुरुषः  द्विवचनम्
भिन्दितास्वः
क्लेदितास्वः / क्लेत्तास्वः
वदितास्वः
उत्तम पुरुषः  बहुवचनम्
भिन्दितास्मः
क्लेदितास्मः / क्लेत्तास्मः
वदितास्मः
प्रथम पुरुषः  एकवचनम्
क्लेदिता / क्लेत्ता
प्रथम पुरुषः  द्विवचनम्
क्लेदितारौ / क्लेत्तारौ
प्रथम पुरुषः  बहुवचनम्
क्लेदितारः / क्लेत्तारः
मध्यम पुरुषः  एकवचनम्
क्लेदितासि / क्लेत्तासि
मध्यम पुरुषः  द्विवचनम्
क्लेदितास्थः / क्लेत्तास्थः
मध्यम पुरुषः  बहुवचनम्
क्लेदितास्थ / क्लेत्तास्थ
उत्तम पुरुषः  एकवचनम्
क्लेदितास्मि / क्लेत्तास्मि
उत्तम पुरुषः  द्विवचनम्
क्लेदितास्वः / क्लेत्तास्वः
उत्तम पुरुषः  बहुवचनम्
क्लेदितास्मः / क्लेत्तास्मः