भिद् - भिदिँर् - विदारणे रुधादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
भिनत्ति
बिभेद
भेत्ता
भेत्स्यति
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
अभिनत् / अभिनद्
भिन्द्यात् / भिन्द्याद्
भिद्यात् / भिद्याद्
अभिदत् / अभिदद् / अभैत्सीत् / अभैत्सीद्
अभेत्स्यत् / अभेत्स्यद्
प्रथम  द्विवचनम्
भिन्तः / भिन्त्तः
बिभिदतुः
भेत्तारौ
भेत्स्यतः
भिन्ताम् / भिन्त्ताम्
अभिन्ताम् / अभिन्त्ताम्
भिन्द्याताम्
भिद्यास्ताम्
अभिदताम् / अभैत्ताम्
अभेत्स्यताम्
प्रथम  बहुवचनम्
भिन्दन्ति
बिभिदुः
भेत्तारः
भेत्स्यन्ति
भिन्दन्तु
अभिन्दन्
भिन्द्युः
भिद्यासुः
अभिदन् / अभैत्सुः
अभेत्स्यन्
मध्यम  एकवचनम्
भिनत्सि
बिभेदिथ
भेत्तासि
भेत्स्यसि
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
अभिनः / अभिनत् / अभिनद्
भिन्द्याः
भिद्याः
अभिदः / अभैत्सीः
अभेत्स्यः
मध्यम  द्विवचनम्
भिन्थः / भिन्त्थः
बिभिदथुः
भेत्तास्थः
भेत्स्यथः
भिन्तम् / भिन्त्तम्
अभिन्तम् / अभिन्त्तम्
भिन्द्यातम्
भिद्यास्तम्
अभिदतम् / अभैत्तम्
अभेत्स्यतम्
मध्यम  बहुवचनम्
भिन्थ / भिन्त्थ
बिभिद
भेत्तास्थ
भेत्स्यथ
भिन्त / भिन्त्त
अभिन्त / अभिन्त्त
भिन्द्यात
भिद्यास्त
अभिदत / अभैत्त
अभेत्स्यत
उत्तम  एकवचनम्
भिनद्मि
बिभेद
भेत्तास्मि
भेत्स्यामि
भिनदानि
अभिनदम्
भिन्द्याम्
भिद्यासम्
अभिदम् / अभैत्सम्
अभेत्स्यम्
उत्तम  द्विवचनम्
भिन्द्वः
बिभिदिव
भेत्तास्वः
भेत्स्यावः
भिनदाव
अभिन्द्व
भिन्द्याव
भिद्यास्व
अभिदाव / अभैत्स्व
अभेत्स्याव
उत्तम  बहुवचनम्
भिन्द्मः
बिभिदिम
भेत्तास्मः
भेत्स्यामः
भिनदाम
अभिन्द्म
भिन्द्याम
भिद्यास्म
अभिदाम / अभैत्स्म
अभेत्स्याम
प्रथम पुरुषः  एकवचनम्
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
अभिनत् / अभिनद्
भिन्द्यात् / भिन्द्याद्
भिद्यात् / भिद्याद्
अभिदत् / अभिदद् / अभैत्सीत् / अभैत्सीद्
अभेत्स्यत् / अभेत्स्यद्
प्रथमा  द्विवचनम्
भिन्तः / भिन्त्तः
भिन्ताम् / भिन्त्ताम्
अभिन्ताम् / अभिन्त्ताम्
अभिदताम् / अभैत्ताम्
प्रथमा  बहुवचनम्
अभिदन् / अभैत्सुः
मध्यम पुरुषः  एकवचनम्
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
अभिनः / अभिनत् / अभिनद्
अभिदः / अभैत्सीः
मध्यम पुरुषः  द्विवचनम्
भिन्थः / भिन्त्थः
भिन्तम् / भिन्त्तम्
अभिन्तम् / अभिन्त्तम्
अभिदतम् / अभैत्तम्
मध्यम पुरुषः  बहुवचनम्
भिन्थ / भिन्त्थ
भिन्त / भिन्त्त
अभिन्त / अभिन्त्त
उत्तम पुरुषः  एकवचनम्
अभिदम् / अभैत्सम्
उत्तम पुरुषः  द्विवचनम्
अभिदाव / अभैत्स्व
उत्तम पुरुषः  बहुवचनम्
अभिदाम / अभैत्स्म