भिद् - भिदिँर् विदारणे रुधादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
भेत्ता
क्लेदिता / क्लेत्ता
वदिता
सेधिता / सेद्धा
क्लेशिता / क्लेष्टा
प्रथम पुरुषः  द्विवचनम्
भेत्तारौ
क्लेदितारौ / क्लेत्तारौ
वदितारौ
सेधितारौ / सेद्धारौ
क्लेशितारौ / क्लेष्टारौ
प्रथम पुरुषः  बहुवचनम्
भेत्तारः
क्लेदितारः / क्लेत्तारः
वदितारः
सेधितारः / सेद्धारः
क्लेशितारः / क्लेष्टारः
मध्यम पुरुषः  एकवचनम्
भेत्तासि
क्लेदितासि / क्लेत्तासि
वदितासि
सेधितासि / सेद्धासि
क्लेशितासि / क्लेष्टासि
मध्यम पुरुषः  द्विवचनम्
भेत्तास्थः
क्लेदितास्थः / क्लेत्तास्थः
वदितास्थः
सेधितास्थः / सेद्धास्थः
क्लेशितास्थः / क्लेष्टास्थः
मध्यम पुरुषः  बहुवचनम्
भेत्तास्थ
क्लेदितास्थ / क्लेत्तास्थ
वदितास्थ
सेधितास्थ / सेद्धास्थ
क्लेशितास्थ / क्लेष्टास्थ
उत्तम पुरुषः  एकवचनम्
भेत्तास्मि
क्लेदितास्मि / क्लेत्तास्मि
वदितास्मि
सेधितास्मि / सेद्धास्मि
क्लेशितास्मि / क्लेष्टास्मि
उत्तम पुरुषः  द्विवचनम्
भेत्तास्वः
क्लेदितास्वः / क्लेत्तास्वः
वदितास्वः
सेधितास्वः / सेद्धास्वः
क्लेशितास्वः / क्लेष्टास्वः
उत्तम पुरुषः  बहुवचनम्
भेत्तास्मः
क्लेदितास्मः / क्लेत्तास्मः
वदितास्मः
सेधितास्मः / सेद्धास्मः
क्लेशितास्मः / क्लेष्टास्मः
प्रथम पुरुषः  एकवचनम्
क्लेदिता / क्लेत्ता
क्लेशिता / क्लेष्टा
प्रथम पुरुषः  द्विवचनम्
भेत्तारौ
क्लेदितारौ / क्लेत्तारौ
सेधितारौ / सेद्धारौ
क्लेशितारौ / क्लेष्टारौ
प्रथम पुरुषः  बहुवचनम्
भेत्तारः
क्लेदितारः / क्लेत्तारः
सेधितारः / सेद्धारः
क्लेशितारः / क्लेष्टारः
मध्यम पुरुषः  एकवचनम्
भेत्तासि
क्लेदितासि / क्लेत्तासि
सेधितासि / सेद्धासि
क्लेशितासि / क्लेष्टासि
मध्यम पुरुषः  द्विवचनम्
भेत्तास्थः
क्लेदितास्थः / क्लेत्तास्थः
सेधितास्थः / सेद्धास्थः
क्लेशितास्थः / क्लेष्टास्थः
मध्यम पुरुषः  बहुवचनम्
भेत्तास्थ
क्लेदितास्थ / क्लेत्तास्थ
सेधितास्थ / सेद्धास्थ
क्लेशितास्थ / क्लेष्टास्थ
उत्तम पुरुषः  एकवचनम्
भेत्तास्मि
क्लेदितास्मि / क्लेत्तास्मि
सेधितास्मि / सेद्धास्मि
क्लेशितास्मि / क्लेष्टास्मि
उत्तम पुरुषः  द्विवचनम्
भेत्तास्वः
क्लेदितास्वः / क्लेत्तास्वः
सेधितास्वः / सेद्धास्वः
क्लेशितास्वः / क्लेष्टास्वः
उत्तम पुरुषः  बहुवचनम्
भेत्तास्मः
क्लेदितास्मः / क्लेत्तास्मः
सेधितास्मः / सेद्धास्मः
क्लेशितास्मः / क्लेष्टास्मः