भक्ष् - भक्षँ - अदने इति मैत्रेयः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
भक्षति
भक्षते
भक्ष्यते
बभक्ष
बभक्षे
बभक्षे
भक्षिता
भक्षिता
भक्षिता
भक्षिष्यति
भक्षिष्यते
भक्षिष्यते
भक्षतात् / भक्षताद् / भक्षतु
भक्षताम्
भक्ष्यताम्
अभक्षत् / अभक्षद्
अभक्षत
अभक्ष्यत
भक्षेत् / भक्षेद्
भक्षेत
भक्ष्येत
भक्ष्यात् / भक्ष्याद्
भक्षिषीष्ट
भक्षिषीष्ट
अभक्षीत् / अभक्षीद्
अभक्षिष्ट
अभक्षि
अभक्षिष्यत् / अभक्षिष्यद्
अभक्षिष्यत
अभक्षिष्यत
प्रथम  द्विवचनम्
भक्षतः
भक्षेते
भक्ष्येते
बभक्षतुः
बभक्षाते
बभक्षाते
भक्षितारौ
भक्षितारौ
भक्षितारौ
भक्षिष्यतः
भक्षिष्येते
भक्षिष्येते
भक्षताम्
भक्षेताम्
भक्ष्येताम्
अभक्षताम्
अभक्षेताम्
अभक्ष्येताम्
भक्षेताम्
भक्षेयाताम्
भक्ष्येयाताम्
भक्ष्यास्ताम्
भक्षिषीयास्ताम्
भक्षिषीयास्ताम्
अभक्षिष्टाम्
अभक्षिषाताम्
अभक्षिषाताम्
अभक्षिष्यताम्
अभक्षिष्येताम्
अभक्षिष्येताम्
प्रथम  बहुवचनम्
भक्षन्ति
भक्षन्ते
भक्ष्यन्ते
बभक्षुः
बभक्षिरे
बभक्षिरे
भक्षितारः
भक्षितारः
भक्षितारः
भक्षिष्यन्ति
भक्षिष्यन्ते
भक्षिष्यन्ते
भक्षन्तु
भक्षन्ताम्
भक्ष्यन्ताम्
अभक्षन्
अभक्षन्त
अभक्ष्यन्त
भक्षेयुः
भक्षेरन्
भक्ष्येरन्
भक्ष्यासुः
भक्षिषीरन्
भक्षिषीरन्
अभक्षिषुः
अभक्षिषत
अभक्षिषत
अभक्षिष्यन्
अभक्षिष्यन्त
अभक्षिष्यन्त
मध्यम  एकवचनम्
भक्षसि
भक्षसे
भक्ष्यसे
बभक्षिथ
बभक्षिषे
बभक्षिषे
भक्षितासि
भक्षितासे
भक्षितासे
भक्षिष्यसि
भक्षिष्यसे
भक्षिष्यसे
भक्षतात् / भक्षताद् / भक्ष
भक्षस्व
भक्ष्यस्व
अभक्षः
अभक्षथाः
अभक्ष्यथाः
भक्षेः
भक्षेथाः
भक्ष्येथाः
भक्ष्याः
भक्षिषीष्ठाः
भक्षिषीष्ठाः
अभक्षीः
अभक्षिष्ठाः
अभक्षिष्ठाः
अभक्षिष्यः
अभक्षिष्यथाः
अभक्षिष्यथाः
मध्यम  द्विवचनम्
भक्षथः
भक्षेथे
भक्ष्येथे
बभक्षथुः
बभक्षाथे
बभक्षाथे
भक्षितास्थः
भक्षितासाथे
भक्षितासाथे
भक्षिष्यथः
भक्षिष्येथे
भक्षिष्येथे
भक्षतम्
भक्षेथाम्
भक्ष्येथाम्
अभक्षतम्
अभक्षेथाम्
अभक्ष्येथाम्
भक्षेतम्
भक्षेयाथाम्
भक्ष्येयाथाम्
भक्ष्यास्तम्
भक्षिषीयास्थाम्
भक्षिषीयास्थाम्
अभक्षिष्टम्
अभक्षिषाथाम्
अभक्षिषाथाम्
अभक्षिष्यतम्
अभक्षिष्येथाम्
अभक्षिष्येथाम्
मध्यम  बहुवचनम्
भक्षथ
भक्षध्वे
भक्ष्यध्वे
बभक्ष
बभक्षिध्वे
बभक्षिध्वे
भक्षितास्थ
भक्षिताध्वे
भक्षिताध्वे
भक्षिष्यथ
भक्षिष्यध्वे
भक्षिष्यध्वे
भक्षत
भक्षध्वम्
भक्ष्यध्वम्
अभक्षत
अभक्षध्वम्
अभक्ष्यध्वम्
भक्षेत
भक्षेध्वम्
भक्ष्येध्वम्
भक्ष्यास्त
भक्षिषीध्वम्
भक्षिषीध्वम्
अभक्षिष्ट
अभक्षिढ्वम्
अभक्षिढ्वम्
अभक्षिष्यत
अभक्षिष्यध्वम्
अभक्षिष्यध्वम्
उत्तम  एकवचनम्
भक्षामि
भक्षे
भक्ष्ये
बभक्ष
बभक्षे
बभक्षे
भक्षितास्मि
भक्षिताहे
भक्षिताहे
भक्षिष्यामि
भक्षिष्ये
भक्षिष्ये
भक्षाणि
भक्षै
भक्ष्यै
अभक्षम्
अभक्षे
अभक्ष्ये
भक्षेयम्
भक्षेय
भक्ष्येय
भक्ष्यासम्
भक्षिषीय
भक्षिषीय
अभक्षिषम्
अभक्षिषि
अभक्षिषि
अभक्षिष्यम्
अभक्षिष्ये
अभक्षिष्ये
उत्तम  द्विवचनम्
भक्षावः
भक्षावहे
भक्ष्यावहे
बभक्षिव
बभक्षिवहे
बभक्षिवहे
भक्षितास्वः
भक्षितास्वहे
भक्षितास्वहे
भक्षिष्यावः
भक्षिष्यावहे
भक्षिष्यावहे
भक्षाव
भक्षावहै
भक्ष्यावहै
अभक्षाव
अभक्षावहि
अभक्ष्यावहि
भक्षेव
भक्षेवहि
भक्ष्येवहि
भक्ष्यास्व
भक्षिषीवहि
भक्षिषीवहि
अभक्षिष्व
अभक्षिष्वहि
अभक्षिष्वहि
अभक्षिष्याव
अभक्षिष्यावहि
अभक्षिष्यावहि
उत्तम  बहुवचनम्
भक्षामः
भक्षामहे
भक्ष्यामहे
बभक्षिम
बभक्षिमहे
बभक्षिमहे
भक्षितास्मः
भक्षितास्महे
भक्षितास्महे
भक्षिष्यामः
भक्षिष्यामहे
भक्षिष्यामहे
भक्षाम
भक्षामहै
भक्ष्यामहै
अभक्षाम
अभक्षामहि
अभक्ष्यामहि
भक्षेम
भक्षेमहि
भक्ष्येमहि
भक्ष्यास्म
भक्षिषीमहि
भक्षिषीमहि
अभक्षिष्म
अभक्षिष्महि
अभक्षिष्महि
अभक्षिष्याम
अभक्षिष्यामहि
अभक्षिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
भक्षतात् / भक्षताद् / भक्षतु
अभक्षत् / अभक्षद्
भक्ष्यात् / भक्ष्याद्
अभक्षीत् / अभक्षीद्
अभक्षिष्यत् / अभक्षिष्यद्
प्रथमा  द्विवचनम्
अभक्षिष्येताम्
अभक्षिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
भक्षतात् / भक्षताद् / भक्ष
मध्यम पुरुषः  द्विवचनम्
अभक्षिष्येथाम्
अभक्षिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभक्षिष्यध्वम्
अभक्षिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्