ब्रू - ब्रूञ् - व्यक्तायां वाचि अदादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः


 
प्रथम  एकवचनम्
ब्रूयात् / ब्रूयाद्
ब्रुवीत
उच्येत
वाचयेत् / वाचयेद्
वाचयेत
वाच्येत
विवक्षेत् / विवक्षेद्
विवक्षेत
विवक्ष्येत
वावच्येत
वावाच्येत
प्रथम  द्विवचनम्
ब्रूयाताम्
ब्रुवीयाताम्
उच्येयाताम्
वाचयेताम्
वाचयेयाताम्
वाच्येयाताम्
विवक्षेताम्
विवक्षेयाताम्
विवक्ष्येयाताम्
वावच्येयाताम्
वावाच्येयाताम्
प्रथम  बहुवचनम्
ब्रूयुः
ब्रुवीरन्
उच्येरन्
वाचयेयुः
वाचयेरन्
वाच्येरन्
विवक्षेयुः
विवक्षेरन्
विवक्ष्येरन्
वावच्येरन्
वावाच्येरन्
मध्यम  एकवचनम्
ब्रूयाः
ब्रुवीथाः
उच्येथाः
वाचयेः
वाचयेथाः
वाच्येथाः
विवक्षेः
विवक्षेथाः
विवक्ष्येथाः
वावच्येथाः
वावाच्येथाः
मध्यम  द्विवचनम्
ब्रूयातम्
ब्रुवीयाथाम्
उच्येयाथाम्
वाचयेतम्
वाचयेयाथाम्
वाच्येयाथाम्
विवक्षेतम्
विवक्षेयाथाम्
विवक्ष्येयाथाम्
वावच्येयाथाम्
वावाच्येयाथाम्
मध्यम  बहुवचनम्
ब्रूयात
ब्रुवीध्वम्
उच्येध्वम्
वाचयेत
वाचयेध्वम्
वाच्येध्वम्
विवक्षेत
विवक्षेध्वम्
विवक्ष्येध्वम्
वावच्येध्वम्
वावाच्येध्वम्
उत्तम  एकवचनम्
ब्रूयाम्
ब्रुवीय
उच्येय
वाचयेयम्
वाचयेय
वाच्येय
विवक्षेयम्
विवक्षेय
विवक्ष्येय
वावच्येय
वावाच्येय
उत्तम  द्विवचनम्
ब्रूयाव
ब्रुवीवहि
उच्येवहि
वाचयेव
वाचयेवहि
वाच्येवहि
विवक्षेव
विवक्षेवहि
विवक्ष्येवहि
वावच्येवहि
वावाच्येवहि
उत्तम  बहुवचनम्
ब्रूयाम
ब्रुवीमहि
उच्येमहि
वाचयेम
वाचयेमहि
वाच्येमहि
विवक्षेम
विवक्षेमहि
विवक्ष्येमहि
वावच्येमहि
वावाच्येमहि
प्रथम पुरुषः  एकवचनम्
ब्रूयात् / ब्रूयाद्
विवक्षेत् / विवक्षेद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्