ब्युस् - ब्युसँ - विभागे इत्यन्ये दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ब्युस्यति
ब्युस्यते
बुब्योस
बुब्युसे
ब्योसिता
ब्योसिता
ब्योसिष्यति
ब्योसिष्यते
ब्युस्यतात् / ब्युस्यताद् / ब्युस्यतु
ब्युस्यताम्
अब्युस्यत् / अब्युस्यद्
अब्युस्यत
ब्युस्येत् / ब्युस्येद्
ब्युस्येत
ब्युस्यात् / ब्युस्याद्
ब्योसिषीष्ट
अब्युसत् / अब्युसद्
अब्योसि
अब्योसिष्यत् / अब्योसिष्यद्
अब्योसिष्यत
प्रथम  द्विवचनम्
ब्युस्यतः
ब्युस्येते
बुब्युसतुः
बुब्युसाते
ब्योसितारौ
ब्योसितारौ
ब्योसिष्यतः
ब्योसिष्येते
ब्युस्यताम्
ब्युस्येताम्
अब्युस्यताम्
अब्युस्येताम्
ब्युस्येताम्
ब्युस्येयाताम्
ब्युस्यास्ताम्
ब्योसिषीयास्ताम्
अब्युसताम्
अब्योसिषाताम्
अब्योसिष्यताम्
अब्योसिष्येताम्
प्रथम  बहुवचनम्
ब्युस्यन्ति
ब्युस्यन्ते
बुब्युसुः
बुब्युसिरे
ब्योसितारः
ब्योसितारः
ब्योसिष्यन्ति
ब्योसिष्यन्ते
ब्युस्यन्तु
ब्युस्यन्ताम्
अब्युस्यन्
अब्युस्यन्त
ब्युस्येयुः
ब्युस्येरन्
ब्युस्यासुः
ब्योसिषीरन्
अब्युसन्
अब्योसिषत
अब्योसिष्यन्
अब्योसिष्यन्त
मध्यम  एकवचनम्
ब्युस्यसि
ब्युस्यसे
बुब्योसिथ
बुब्युसिषे
ब्योसितासि
ब्योसितासे
ब्योसिष्यसि
ब्योसिष्यसे
ब्युस्यतात् / ब्युस्यताद् / ब्युस्य
ब्युस्यस्व
अब्युस्यः
अब्युस्यथाः
ब्युस्येः
ब्युस्येथाः
ब्युस्याः
ब्योसिषीष्ठाः
अब्युसः
अब्योसिष्ठाः
अब्योसिष्यः
अब्योसिष्यथाः
मध्यम  द्विवचनम्
ब्युस्यथः
ब्युस्येथे
बुब्युसथुः
बुब्युसाथे
ब्योसितास्थः
ब्योसितासाथे
ब्योसिष्यथः
ब्योसिष्येथे
ब्युस्यतम्
ब्युस्येथाम्
अब्युस्यतम्
अब्युस्येथाम्
ब्युस्येतम्
ब्युस्येयाथाम्
ब्युस्यास्तम्
ब्योसिषीयास्थाम्
अब्युसतम्
अब्योसिषाथाम्
अब्योसिष्यतम्
अब्योसिष्येथाम्
मध्यम  बहुवचनम्
ब्युस्यथ
ब्युस्यध्वे
बुब्युस
बुब्युसिध्वे
ब्योसितास्थ
ब्योसिताध्वे
ब्योसिष्यथ
ब्योसिष्यध्वे
ब्युस्यत
ब्युस्यध्वम्
अब्युस्यत
अब्युस्यध्वम्
ब्युस्येत
ब्युस्येध्वम्
ब्युस्यास्त
ब्योसिषीध्वम्
अब्युसत
अब्योसिढ्वम्
अब्योसिष्यत
अब्योसिष्यध्वम्
उत्तम  एकवचनम्
ब्युस्यामि
ब्युस्ये
बुब्योस
बुब्युसे
ब्योसितास्मि
ब्योसिताहे
ब्योसिष्यामि
ब्योसिष्ये
ब्युस्यानि
ब्युस्यै
अब्युस्यम्
अब्युस्ये
ब्युस्येयम्
ब्युस्येय
ब्युस्यासम्
ब्योसिषीय
अब्युसम्
अब्योसिषि
अब्योसिष्यम्
अब्योसिष्ये
उत्तम  द्विवचनम्
ब्युस्यावः
ब्युस्यावहे
बुब्युसिव
बुब्युसिवहे
ब्योसितास्वः
ब्योसितास्वहे
ब्योसिष्यावः
ब्योसिष्यावहे
ब्युस्याव
ब्युस्यावहै
अब्युस्याव
अब्युस्यावहि
ब्युस्येव
ब्युस्येवहि
ब्युस्यास्व
ब्योसिषीवहि
अब्युसाव
अब्योसिष्वहि
अब्योसिष्याव
अब्योसिष्यावहि
उत्तम  बहुवचनम्
ब्युस्यामः
ब्युस्यामहे
बुब्युसिम
बुब्युसिमहे
ब्योसितास्मः
ब्योसितास्महे
ब्योसिष्यामः
ब्योसिष्यामहे
ब्युस्याम
ब्युस्यामहै
अब्युस्याम
अब्युस्यामहि
ब्युस्येम
ब्युस्येमहि
ब्युस्यास्म
ब्योसिषीमहि
अब्युसाम
अब्योसिष्महि
अब्योसिष्याम
अब्योसिष्यामहि
प्रथम पुरुषः  एकवचनम्
ब्युस्यतात् / ब्युस्यताद् / ब्युस्यतु
अब्युस्यत् / अब्युस्यद्
ब्युस्येत् / ब्युस्येद्
ब्युस्यात् / ब्युस्याद्
अब्युसत् / अब्युसद्
अब्योसिष्यत् / अब्योसिष्यद्
प्रथमा  द्विवचनम्
अब्योसिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ब्युस्यतात् / ब्युस्यताद् / ब्युस्य
मध्यम पुरुषः  द्विवचनम्
अब्योसिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अब्योसिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्