बुस् - बुसँ - विभागे इत्यपरे दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
बुस्यति
बुस्यते
बुबोस
बुबुसे
बोसिता
बोसिता
बोसिष्यति
बोसिष्यते
बुस्यतात् / बुस्यताद् / बुस्यतु
बुस्यताम्
अबुस्यत् / अबुस्यद्
अबुस्यत
बुस्येत् / बुस्येद्
बुस्येत
बुस्यात् / बुस्याद्
बोसिषीष्ट
अबुसत् / अबुसद्
अबोसि
अबोसिष्यत् / अबोसिष्यद्
अबोसिष्यत
प्रथम  द्विवचनम्
बुस्यतः
बुस्येते
बुबुसतुः
बुबुसाते
बोसितारौ
बोसितारौ
बोसिष्यतः
बोसिष्येते
बुस्यताम्
बुस्येताम्
अबुस्यताम्
अबुस्येताम्
बुस्येताम्
बुस्येयाताम्
बुस्यास्ताम्
बोसिषीयास्ताम्
अबुसताम्
अबोसिषाताम्
अबोसिष्यताम्
अबोसिष्येताम्
प्रथम  बहुवचनम्
बुस्यन्ति
बुस्यन्ते
बुबुसुः
बुबुसिरे
बोसितारः
बोसितारः
बोसिष्यन्ति
बोसिष्यन्ते
बुस्यन्तु
बुस्यन्ताम्
अबुस्यन्
अबुस्यन्त
बुस्येयुः
बुस्येरन्
बुस्यासुः
बोसिषीरन्
अबुसन्
अबोसिषत
अबोसिष्यन्
अबोसिष्यन्त
मध्यम  एकवचनम्
बुस्यसि
बुस्यसे
बुबोसिथ
बुबुसिषे
बोसितासि
बोसितासे
बोसिष्यसि
बोसिष्यसे
बुस्यतात् / बुस्यताद् / बुस्य
बुस्यस्व
अबुस्यः
अबुस्यथाः
बुस्येः
बुस्येथाः
बुस्याः
बोसिषीष्ठाः
अबुसः
अबोसिष्ठाः
अबोसिष्यः
अबोसिष्यथाः
मध्यम  द्विवचनम्
बुस्यथः
बुस्येथे
बुबुसथुः
बुबुसाथे
बोसितास्थः
बोसितासाथे
बोसिष्यथः
बोसिष्येथे
बुस्यतम्
बुस्येथाम्
अबुस्यतम्
अबुस्येथाम्
बुस्येतम्
बुस्येयाथाम्
बुस्यास्तम्
बोसिषीयास्थाम्
अबुसतम्
अबोसिषाथाम्
अबोसिष्यतम्
अबोसिष्येथाम्
मध्यम  बहुवचनम्
बुस्यथ
बुस्यध्वे
बुबुस
बुबुसिध्वे
बोसितास्थ
बोसिताध्वे
बोसिष्यथ
बोसिष्यध्वे
बुस्यत
बुस्यध्वम्
अबुस्यत
अबुस्यध्वम्
बुस्येत
बुस्येध्वम्
बुस्यास्त
बोसिषीध्वम्
अबुसत
अबोसिढ्वम्
अबोसिष्यत
अबोसिष्यध्वम्
उत्तम  एकवचनम्
बुस्यामि
बुस्ये
बुबोस
बुबुसे
बोसितास्मि
बोसिताहे
बोसिष्यामि
बोसिष्ये
बुस्यानि
बुस्यै
अबुस्यम्
अबुस्ये
बुस्येयम्
बुस्येय
बुस्यासम्
बोसिषीय
अबुसम्
अबोसिषि
अबोसिष्यम्
अबोसिष्ये
उत्तम  द्विवचनम्
बुस्यावः
बुस्यावहे
बुबुसिव
बुबुसिवहे
बोसितास्वः
बोसितास्वहे
बोसिष्यावः
बोसिष्यावहे
बुस्याव
बुस्यावहै
अबुस्याव
अबुस्यावहि
बुस्येव
बुस्येवहि
बुस्यास्व
बोसिषीवहि
अबुसाव
अबोसिष्वहि
अबोसिष्याव
अबोसिष्यावहि
उत्तम  बहुवचनम्
बुस्यामः
बुस्यामहे
बुबुसिम
बुबुसिमहे
बोसितास्मः
बोसितास्महे
बोसिष्यामः
बोसिष्यामहे
बुस्याम
बुस्यामहै
अबुस्याम
अबुस्यामहि
बुस्येम
बुस्येमहि
बुस्यास्म
बोसिषीमहि
अबुसाम
अबोसिष्महि
अबोसिष्याम
अबोसिष्यामहि
प्रथम पुरुषः  एकवचनम्
बुस्यतात् / बुस्यताद् / बुस्यतु
अबुस्यत् / अबुस्यद्
बुस्येत् / बुस्येद्
बुस्यात् / बुस्याद्
अबुसत् / अबुसद्
अबोसिष्यत् / अबोसिष्यद्
प्रथमा  द्विवचनम्
अबोसिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
बुस्यतात् / बुस्यताद् / बुस्य
मध्यम पुरुषः  द्विवचनम्
अबोसिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अबोसिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्