बुध् - बुधँ - अवगमने दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
बुध्यते
बुध्यते
बुबुधे
बुबुधे
बोद्धा
बोद्धा
भोत्स्यते
भोत्स्यते
बुध्यताम्
बुध्यताम्
अबुध्यत
अबुध्यत
बुध्येत
बुध्येत
भुत्सीष्ट
भुत्सीष्ट
अबोधि / अबुद्ध
अबोधि
अभोत्स्यत
अभोत्स्यत
प्रथम  द्विवचनम्
बुध्येते
बुध्येते
बुबुधाते
बुबुधाते
बोद्धारौ
बोद्धारौ
भोत्स्येते
भोत्स्येते
बुध्येताम्
बुध्येताम्
अबुध्येताम्
अबुध्येताम्
बुध्येयाताम्
बुध्येयाताम्
भुत्सीयास्ताम्
भुत्सीयास्ताम्
अभुत्साताम्
अभुत्साताम्
अभोत्स्येताम्
अभोत्स्येताम्
प्रथम  बहुवचनम्
बुध्यन्ते
बुध्यन्ते
बुबुधिरे
बुबुधिरे
बोद्धारः
बोद्धारः
भोत्स्यन्ते
भोत्स्यन्ते
बुध्यन्ताम्
बुध्यन्ताम्
अबुध्यन्त
अबुध्यन्त
बुध्येरन्
बुध्येरन्
भुत्सीरन्
भुत्सीरन्
अभुत्सत
अभुत्सत
अभोत्स्यन्त
अभोत्स्यन्त
मध्यम  एकवचनम्
बुध्यसे
बुध्यसे
बुबुधिषे
बुबुधिषे
बोद्धासे
बोद्धासे
भोत्स्यसे
भोत्स्यसे
बुध्यस्व
बुध्यस्व
अबुध्यथाः
अबुध्यथाः
बुध्येथाः
बुध्येथाः
भुत्सीष्ठाः
भुत्सीष्ठाः
अबुद्धाः
अबुद्धाः
अभोत्स्यथाः
अभोत्स्यथाः
मध्यम  द्विवचनम्
बुध्येथे
बुध्येथे
बुबुधाथे
बुबुधाथे
बोद्धासाथे
बोद्धासाथे
भोत्स्येथे
भोत्स्येथे
बुध्येथाम्
बुध्येथाम्
अबुध्येथाम्
अबुध्येथाम्
बुध्येयाथाम्
बुध्येयाथाम्
भुत्सीयास्थाम्
भुत्सीयास्थाम्
अभुत्साथाम्
अभुत्साथाम्
अभोत्स्येथाम्
अभोत्स्येथाम्
मध्यम  बहुवचनम्
बुध्यध्वे
बुध्यध्वे
बुबुधिध्वे
बुबुधिध्वे
बोद्धाध्वे
बोद्धाध्वे
भोत्स्यध्वे
भोत्स्यध्वे
बुध्यध्वम्
बुध्यध्वम्
अबुध्यध्वम्
अबुध्यध्वम्
बुध्येध्वम्
बुध्येध्वम्
भुत्सीध्वम्
भुत्सीध्वम्
अभुद्ध्वम्
अभुद्ध्वम्
अभोत्स्यध्वम्
अभोत्स्यध्वम्
उत्तम  एकवचनम्
बुध्ये
बुध्ये
बुबुधे
बुबुधे
बोद्धाहे
बोद्धाहे
भोत्स्ये
भोत्स्ये
बुध्यै
बुध्यै
अबुध्ये
अबुध्ये
बुध्येय
बुध्येय
भुत्सीय
भुत्सीय
अभुत्सि
अभुत्सि
अभोत्स्ये
अभोत्स्ये
उत्तम  द्विवचनम्
बुध्यावहे
बुध्यावहे
बुबुधिवहे
बुबुधिवहे
बोद्धास्वहे
बोद्धास्वहे
भोत्स्यावहे
भोत्स्यावहे
बुध्यावहै
बुध्यावहै
अबुध्यावहि
अबुध्यावहि
बुध्येवहि
बुध्येवहि
भुत्सीवहि
भुत्सीवहि
अभुत्स्वहि
अभुत्स्वहि
अभोत्स्यावहि
अभोत्स्यावहि
उत्तम  बहुवचनम्
बुध्यामहे
बुध्यामहे
बुबुधिमहे
बुबुधिमहे
बोद्धास्महे
बोद्धास्महे
भोत्स्यामहे
भोत्स्यामहे
बुध्यामहै
बुध्यामहै
अबुध्यामहि
अबुध्यामहि
बुध्येमहि
बुध्येमहि
भुत्सीमहि
भुत्सीमहि
अभुत्स्महि
अभुत्स्महि
अभोत्स्यामहि
अभोत्स्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभोत्स्येताम्
अभोत्स्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभोत्स्येथाम्
अभोत्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभोत्स्यध्वम्
अभोत्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्