बुङ्ग् - बुगिँ - वर्जने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
बुङ्ग्यात् / बुङ्ग्याद्
बुङ्गिषीष्ट
बुङ्ग्यात् / बुङ्ग्याद्
बुङ्गयिषीष्ट
बुङ्गिषीष्ट / बुङ्गयिषीष्ट
बुबुङ्गिष्यात् / बुबुङ्गिष्याद्
बुबुङ्गिषिषीष्ट
बोबुङ्गिषीष्ट
बोबुङ्गिषीष्ट
बोबुङ्ग्यात् / बोबुङ्ग्याद्
बोबुङ्गिषीष्ट
प्रथम  द्विवचनम्
बुङ्ग्यास्ताम्
बुङ्गिषीयास्ताम्
बुङ्ग्यास्ताम्
बुङ्गयिषीयास्ताम्
बुङ्गिषीयास्ताम् / बुङ्गयिषीयास्ताम्
बुबुङ्गिष्यास्ताम्
बुबुङ्गिषिषीयास्ताम्
बोबुङ्गिषीयास्ताम्
बोबुङ्गिषीयास्ताम्
बोबुङ्ग्यास्ताम्
बोबुङ्गिषीयास्ताम्
प्रथम  बहुवचनम्
बुङ्ग्यासुः
बुङ्गिषीरन्
बुङ्ग्यासुः
बुङ्गयिषीरन्
बुङ्गिषीरन् / बुङ्गयिषीरन्
बुबुङ्गिष्यासुः
बुबुङ्गिषिषीरन्
बोबुङ्गिषीरन्
बोबुङ्गिषीरन्
बोबुङ्ग्यासुः
बोबुङ्गिषीरन्
मध्यम  एकवचनम्
बुङ्ग्याः
बुङ्गिषीष्ठाः
बुङ्ग्याः
बुङ्गयिषीष्ठाः
बुङ्गिषीष्ठाः / बुङ्गयिषीष्ठाः
बुबुङ्गिष्याः
बुबुङ्गिषिषीष्ठाः
बोबुङ्गिषीष्ठाः
बोबुङ्गिषीष्ठाः
बोबुङ्ग्याः
बोबुङ्गिषीष्ठाः
मध्यम  द्विवचनम्
बुङ्ग्यास्तम्
बुङ्गिषीयास्थाम्
बुङ्ग्यास्तम्
बुङ्गयिषीयास्थाम्
बुङ्गिषीयास्थाम् / बुङ्गयिषीयास्थाम्
बुबुङ्गिष्यास्तम्
बुबुङ्गिषिषीयास्थाम्
बोबुङ्गिषीयास्थाम्
बोबुङ्गिषीयास्थाम्
बोबुङ्ग्यास्तम्
बोबुङ्गिषीयास्थाम्
मध्यम  बहुवचनम्
बुङ्ग्यास्त
बुङ्गिषीध्वम्
बुङ्ग्यास्त
बुङ्गयिषीढ्वम् / बुङ्गयिषीध्वम्
बुङ्गिषीध्वम् / बुङ्गयिषीढ्वम् / बुङ्गयिषीध्वम्
बुबुङ्गिष्यास्त
बुबुङ्गिषिषीध्वम्
बोबुङ्गिषीध्वम्
बोबुङ्गिषीध्वम्
बोबुङ्ग्यास्त
बोबुङ्गिषीध्वम्
उत्तम  एकवचनम्
बुङ्ग्यासम्
बुङ्गिषीय
बुङ्ग्यासम्
बुङ्गयिषीय
बुङ्गिषीय / बुङ्गयिषीय
बुबुङ्गिष्यासम्
बुबुङ्गिषिषीय
बोबुङ्गिषीय
बोबुङ्गिषीय
बोबुङ्ग्यासम्
बोबुङ्गिषीय
उत्तम  द्विवचनम्
बुङ्ग्यास्व
बुङ्गिषीवहि
बुङ्ग्यास्व
बुङ्गयिषीवहि
बुङ्गिषीवहि / बुङ्गयिषीवहि
बुबुङ्गिष्यास्व
बुबुङ्गिषिषीवहि
बोबुङ्गिषीवहि
बोबुङ्गिषीवहि
बोबुङ्ग्यास्व
बोबुङ्गिषीवहि
उत्तम  बहुवचनम्
बुङ्ग्यास्म
बुङ्गिषीमहि
बुङ्ग्यास्म
बुङ्गयिषीमहि
बुङ्गिषीमहि / बुङ्गयिषीमहि
बुबुङ्गिष्यास्म
बुबुङ्गिषिषीमहि
बोबुङ्गिषीमहि
बोबुङ्गिषीमहि
बोबुङ्ग्यास्म
बोबुङ्गिषीमहि
प्रथम पुरुषः  एकवचनम्
बुङ्ग्यात् / बुङ्ग्याद्
बुङ्ग्यात् / बुङ्ग्याद्
बुङ्गिषीष्ट / बुङ्गयिषीष्ट
बुबुङ्गिष्यात् / बुबुङ्गिष्याद्
बोबुङ्ग्यात् / बोबुङ्ग्याद्
प्रथमा  द्विवचनम्
बुङ्गिषीयास्ताम् / बुङ्गयिषीयास्ताम्
प्रथमा  बहुवचनम्
बुङ्गिषीरन् / बुङ्गयिषीरन्
मध्यम पुरुषः  एकवचनम्
बुङ्गिषीष्ठाः / बुङ्गयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
बुङ्गिषीयास्थाम् / बुङ्गयिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
बुङ्गयिषीढ्वम् / बुङ्गयिषीध्वम्
बुङ्गिषीध्वम् / बुङ्गयिषीढ्वम् / बुङ्गयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
बुङ्गिषीवहि / बुङ्गयिषीवहि
उत्तम पुरुषः  बहुवचनम्
बुङ्गिषीमहि / बुङ्गयिषीमहि