बिस् - बिसँ - प्रेरणे इत्येके दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
बिस्यति
बिस्यते
बिबेस
बिबिसे
बेसिता
बेसिता
बेसिष्यति
बेसिष्यते
बिस्यतात् / बिस्यताद् / बिस्यतु
बिस्यताम्
अबिस्यत् / अबिस्यद्
अबिस्यत
बिस्येत् / बिस्येद्
बिस्येत
बिस्यात् / बिस्याद्
बेसिषीष्ट
अबिसत् / अबिसद्
अबेसि
अबेसिष्यत् / अबेसिष्यद्
अबेसिष्यत
प्रथम  द्विवचनम्
बिस्यतः
बिस्येते
बिबिसतुः
बिबिसाते
बेसितारौ
बेसितारौ
बेसिष्यतः
बेसिष्येते
बिस्यताम्
बिस्येताम्
अबिस्यताम्
अबिस्येताम्
बिस्येताम्
बिस्येयाताम्
बिस्यास्ताम्
बेसिषीयास्ताम्
अबिसताम्
अबेसिषाताम्
अबेसिष्यताम्
अबेसिष्येताम्
प्रथम  बहुवचनम्
बिस्यन्ति
बिस्यन्ते
बिबिसुः
बिबिसिरे
बेसितारः
बेसितारः
बेसिष्यन्ति
बेसिष्यन्ते
बिस्यन्तु
बिस्यन्ताम्
अबिस्यन्
अबिस्यन्त
बिस्येयुः
बिस्येरन्
बिस्यासुः
बेसिषीरन्
अबिसन्
अबेसिषत
अबेसिष्यन्
अबेसिष्यन्त
मध्यम  एकवचनम्
बिस्यसि
बिस्यसे
बिबेसिथ
बिबिसिषे
बेसितासि
बेसितासे
बेसिष्यसि
बेसिष्यसे
बिस्यतात् / बिस्यताद् / बिस्य
बिस्यस्व
अबिस्यः
अबिस्यथाः
बिस्येः
बिस्येथाः
बिस्याः
बेसिषीष्ठाः
अबिसः
अबेसिष्ठाः
अबेसिष्यः
अबेसिष्यथाः
मध्यम  द्विवचनम्
बिस्यथः
बिस्येथे
बिबिसथुः
बिबिसाथे
बेसितास्थः
बेसितासाथे
बेसिष्यथः
बेसिष्येथे
बिस्यतम्
बिस्येथाम्
अबिस्यतम्
अबिस्येथाम्
बिस्येतम्
बिस्येयाथाम्
बिस्यास्तम्
बेसिषीयास्थाम्
अबिसतम्
अबेसिषाथाम्
अबेसिष्यतम्
अबेसिष्येथाम्
मध्यम  बहुवचनम्
बिस्यथ
बिस्यध्वे
बिबिस
बिबिसिध्वे
बेसितास्थ
बेसिताध्वे
बेसिष्यथ
बेसिष्यध्वे
बिस्यत
बिस्यध्वम्
अबिस्यत
अबिस्यध्वम्
बिस्येत
बिस्येध्वम्
बिस्यास्त
बेसिषीध्वम्
अबिसत
अबेसिढ्वम्
अबेसिष्यत
अबेसिष्यध्वम्
उत्तम  एकवचनम्
बिस्यामि
बिस्ये
बिबेस
बिबिसे
बेसितास्मि
बेसिताहे
बेसिष्यामि
बेसिष्ये
बिस्यानि
बिस्यै
अबिस्यम्
अबिस्ये
बिस्येयम्
बिस्येय
बिस्यासम्
बेसिषीय
अबिसम्
अबेसिषि
अबेसिष्यम्
अबेसिष्ये
उत्तम  द्विवचनम्
बिस्यावः
बिस्यावहे
बिबिसिव
बिबिसिवहे
बेसितास्वः
बेसितास्वहे
बेसिष्यावः
बेसिष्यावहे
बिस्याव
बिस्यावहै
अबिस्याव
अबिस्यावहि
बिस्येव
बिस्येवहि
बिस्यास्व
बेसिषीवहि
अबिसाव
अबेसिष्वहि
अबेसिष्याव
अबेसिष्यावहि
उत्तम  बहुवचनम्
बिस्यामः
बिस्यामहे
बिबिसिम
बिबिसिमहे
बेसितास्मः
बेसितास्महे
बेसिष्यामः
बेसिष्यामहे
बिस्याम
बिस्यामहै
अबिस्याम
अबिस्यामहि
बिस्येम
बिस्येमहि
बिस्यास्म
बेसिषीमहि
अबिसाम
अबेसिष्महि
अबेसिष्याम
अबेसिष्यामहि
प्रथम पुरुषः  एकवचनम्
बिस्यतात् / बिस्यताद् / बिस्यतु
अबिस्यत् / अबिस्यद्
बिस्येत् / बिस्येद्
बिस्यात् / बिस्याद्
अबिसत् / अबिसद्
अबेसिष्यत् / अबेसिष्यद्
प्रथमा  द्विवचनम्
अबेसिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
बिस्यतात् / बिस्यताद् / बिस्य
मध्यम पुरुषः  द्विवचनम्
अबेसिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अबेसिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्