बल् - बलँ - प्राणने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
बलयति
बलयते
बल्यते
बलयाञ्चकार / बलयांचकार / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूवे / बलयांबभूवे / बलयामाहे
बलयिता
बलयिता
बालिता / बलिता / बलयिता
बलयिष्यति
बलयिष्यते
बालिष्यते / बलिष्यते / बलयिष्यते
बलयतात् / बलयताद् / बलयतु
बलयताम्
बल्यताम्
अबलयत् / अबलयद्
अबलयत
अबल्यत
बलयेत् / बलयेद्
बलयेत
बल्येत
बल्यात् / बल्याद्
बलयिषीष्ट
बालिषीष्ट / बलिषीष्ट / बलयिषीष्ट
अबीबलत् / अबीबलद्
अबीबलत
अबालि / अबलि
अबलयिष्यत् / अबलयिष्यद्
अबलयिष्यत
अबालिष्यत / अबलिष्यत / अबलयिष्यत
प्रथम  द्विवचनम्
बलयतः
बलयेते
बल्येते
बलयाञ्चक्रतुः / बलयांचक्रतुः / बलयाम्बभूवतुः / बलयांबभूवतुः / बलयामासतुः
बलयाञ्चक्राते / बलयांचक्राते / बलयाम्बभूवतुः / बलयांबभूवतुः / बलयामासतुः
बलयाञ्चक्राते / बलयांचक्राते / बलयाम्बभूवाते / बलयांबभूवाते / बलयामासाते
बलयितारौ
बलयितारौ
बालितारौ / बलितारौ / बलयितारौ
बलयिष्यतः
बलयिष्येते
बालिष्येते / बलिष्येते / बलयिष्येते
बलयताम्
बलयेताम्
बल्येताम्
अबलयताम्
अबलयेताम्
अबल्येताम्
बलयेताम्
बलयेयाताम्
बल्येयाताम्
बल्यास्ताम्
बलयिषीयास्ताम्
बालिषीयास्ताम् / बलिषीयास्ताम् / बलयिषीयास्ताम्
अबीबलताम्
अबीबलेताम्
अबालिषाताम् / अबलिषाताम् / अबलयिषाताम्
अबलयिष्यताम्
अबलयिष्येताम्
अबालिष्येताम् / अबलिष्येताम् / अबलयिष्येताम्
प्रथम  बहुवचनम्
बलयन्ति
बलयन्ते
बल्यन्ते
बलयाञ्चक्रुः / बलयांचक्रुः / बलयाम्बभूवुः / बलयांबभूवुः / बलयामासुः
बलयाञ्चक्रिरे / बलयांचक्रिरे / बलयाम्बभूवुः / बलयांबभूवुः / बलयामासुः
बलयाञ्चक्रिरे / बलयांचक्रिरे / बलयाम्बभूविरे / बलयांबभूविरे / बलयामासिरे
बलयितारः
बलयितारः
बालितारः / बलितारः / बलयितारः
बलयिष्यन्ति
बलयिष्यन्ते
बालिष्यन्ते / बलिष्यन्ते / बलयिष्यन्ते
बलयन्तु
बलयन्ताम्
बल्यन्ताम्
अबलयन्
अबलयन्त
अबल्यन्त
बलयेयुः
बलयेरन्
बल्येरन्
बल्यासुः
बलयिषीरन्
बालिषीरन् / बलिषीरन् / बलयिषीरन्
अबीबलन्
अबीबलन्त
अबालिषत / अबलिषत / अबलयिषत
अबलयिष्यन्
अबलयिष्यन्त
अबालिष्यन्त / अबलिष्यन्त / अबलयिष्यन्त
मध्यम  एकवचनम्
बलयसि
बलयसे
बल्यसे
बलयाञ्चकर्थ / बलयांचकर्थ / बलयाम्बभूविथ / बलयांबभूविथ / बलयामासिथ
बलयाञ्चकृषे / बलयांचकृषे / बलयाम्बभूविथ / बलयांबभूविथ / बलयामासिथ
बलयाञ्चकृषे / बलयांचकृषे / बलयाम्बभूविषे / बलयांबभूविषे / बलयामासिषे
बलयितासि
बलयितासे
बालितासे / बलितासे / बलयितासे
बलयिष्यसि
बलयिष्यसे
बालिष्यसे / बलिष्यसे / बलयिष्यसे
बलयतात् / बलयताद् / बलय
बलयस्व
बल्यस्व
अबलयः
अबलयथाः
अबल्यथाः
बलयेः
बलयेथाः
बल्येथाः
बल्याः
बलयिषीष्ठाः
बालिषीष्ठाः / बलिषीष्ठाः / बलयिषीष्ठाः
अबीबलः
अबीबलथाः
अबालिष्ठाः / अबलिष्ठाः / अबलयिष्ठाः
अबलयिष्यः
अबलयिष्यथाः
अबालिष्यथाः / अबलिष्यथाः / अबलयिष्यथाः
मध्यम  द्विवचनम्
बलयथः
बलयेथे
बल्येथे
बलयाञ्चक्रथुः / बलयांचक्रथुः / बलयाम्बभूवथुः / बलयांबभूवथुः / बलयामासथुः
बलयाञ्चक्राथे / बलयांचक्राथे / बलयाम्बभूवथुः / बलयांबभूवथुः / बलयामासथुः
बलयाञ्चक्राथे / बलयांचक्राथे / बलयाम्बभूवाथे / बलयांबभूवाथे / बलयामासाथे
बलयितास्थः
बलयितासाथे
बालितासाथे / बलितासाथे / बलयितासाथे
बलयिष्यथः
बलयिष्येथे
बालिष्येथे / बलिष्येथे / बलयिष्येथे
बलयतम्
बलयेथाम्
बल्येथाम्
अबलयतम्
अबलयेथाम्
अबल्येथाम्
बलयेतम्
बलयेयाथाम्
बल्येयाथाम्
बल्यास्तम्
बलयिषीयास्थाम्
बालिषीयास्थाम् / बलिषीयास्थाम् / बलयिषीयास्थाम्
अबीबलतम्
अबीबलेथाम्
अबालिषाथाम् / अबलिषाथाम् / अबलयिषाथाम्
अबलयिष्यतम्
अबलयिष्येथाम्
अबालिष्येथाम् / अबलिष्येथाम् / अबलयिष्येथाम्
मध्यम  बहुवचनम्
बलयथ
बलयध्वे
बल्यध्वे
बलयाञ्चक्र / बलयांचक्र / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चकृढ्वे / बलयांचकृढ्वे / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चकृढ्वे / बलयांचकृढ्वे / बलयाम्बभूविध्वे / बलयांबभूविध्वे / बलयाम्बभूविढ्वे / बलयांबभूविढ्वे / बलयामासिध्वे
बलयितास्थ
बलयिताध्वे
बालिताध्वे / बलिताध्वे / बलयिताध्वे
बलयिष्यथ
बलयिष्यध्वे
बालिष्यध्वे / बलिष्यध्वे / बलयिष्यध्वे
बलयत
बलयध्वम्
बल्यध्वम्
अबलयत
अबलयध्वम्
अबल्यध्वम्
बलयेत
बलयेध्वम्
बल्येध्वम्
बल्यास्त
बलयिषीढ्वम् / बलयिषीध्वम्
बालिषीढ्वम् / बालिषीध्वम् / बलिषीढ्वम् / बलिषीध्वम् / बलयिषीढ्वम् / बलयिषीध्वम्
अबीबलत
अबीबलध्वम्
अबालिढ्वम् / अबालिध्वम् / अबलिढ्वम् / अबलिध्वम् / अबलयिढ्वम् / अबलयिध्वम्
अबलयिष्यत
अबलयिष्यध्वम्
अबालिष्यध्वम् / अबलिष्यध्वम् / अबलयिष्यध्वम्
उत्तम  एकवचनम्
बलयामि
बलये
बल्ये
बलयाञ्चकर / बलयांचकर / बलयाञ्चकार / बलयांचकार / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूवे / बलयांबभूवे / बलयामाहे
बलयितास्मि
बलयिताहे
बालिताहे / बलिताहे / बलयिताहे
बलयिष्यामि
बलयिष्ये
बालिष्ये / बलिष्ये / बलयिष्ये
बलयानि
बलयै
बल्यै
अबलयम्
अबलये
अबल्ये
बलयेयम्
बलयेय
बल्येय
बल्यासम्
बलयिषीय
बालिषीय / बलिषीय / बलयिषीय
अबीबलम्
अबीबले
अबालिषि / अबलिषि / अबलयिषि
अबलयिष्यम्
अबलयिष्ये
अबालिष्ये / अबलिष्ये / अबलयिष्ये
उत्तम  द्विवचनम्
बलयावः
बलयावहे
बल्यावहे
बलयाञ्चकृव / बलयांचकृव / बलयाम्बभूविव / बलयांबभूविव / बलयामासिव
बलयाञ्चकृवहे / बलयांचकृवहे / बलयाम्बभूविव / बलयांबभूविव / बलयामासिव
बलयाञ्चकृवहे / बलयांचकृवहे / बलयाम्बभूविवहे / बलयांबभूविवहे / बलयामासिवहे
बलयितास्वः
बलयितास्वहे
बालितास्वहे / बलितास्वहे / बलयितास्वहे
बलयिष्यावः
बलयिष्यावहे
बालिष्यावहे / बलिष्यावहे / बलयिष्यावहे
बलयाव
बलयावहै
बल्यावहै
अबलयाव
अबलयावहि
अबल्यावहि
बलयेव
बलयेवहि
बल्येवहि
बल्यास्व
बलयिषीवहि
बालिषीवहि / बलिषीवहि / बलयिषीवहि
अबीबलाव
अबीबलावहि
अबालिष्वहि / अबलिष्वहि / अबलयिष्वहि
अबलयिष्याव
अबलयिष्यावहि
अबालिष्यावहि / अबलिष्यावहि / अबलयिष्यावहि
उत्तम  बहुवचनम्
बलयामः
बलयामहे
बल्यामहे
बलयाञ्चकृम / बलयांचकृम / बलयाम्बभूविम / बलयांबभूविम / बलयामासिम
बलयाञ्चकृमहे / बलयांचकृमहे / बलयाम्बभूविम / बलयांबभूविम / बलयामासिम
बलयाञ्चकृमहे / बलयांचकृमहे / बलयाम्बभूविमहे / बलयांबभूविमहे / बलयामासिमहे
बलयितास्मः
बलयितास्महे
बालितास्महे / बलितास्महे / बलयितास्महे
बलयिष्यामः
बलयिष्यामहे
बालिष्यामहे / बलिष्यामहे / बलयिष्यामहे
बलयाम
बलयामहै
बल्यामहै
अबलयाम
अबलयामहि
अबल्यामहि
बलयेम
बलयेमहि
बल्येमहि
बल्यास्म
बलयिषीमहि
बालिषीमहि / बलिषीमहि / बलयिषीमहि
अबीबलाम
अबीबलामहि
अबालिष्महि / अबलिष्महि / अबलयिष्महि
अबलयिष्याम
अबलयिष्यामहि
अबालिष्यामहि / अबलिष्यामहि / अबलयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
बलयाञ्चकार / बलयांचकार / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूवे / बलयांबभूवे / बलयामाहे
बालिता / बलिता / बलयिता
बालिष्यते / बलिष्यते / बलयिष्यते
बलयतात् / बलयताद् / बलयतु
अबलयत् / अबलयद्
बालिषीष्ट / बलिषीष्ट / बलयिषीष्ट
अबीबलत् / अबीबलद्
अबलयिष्यत् / अबलयिष्यद्
अबालिष्यत / अबलिष्यत / अबलयिष्यत
प्रथमा  द्विवचनम्
बलयाञ्चक्रतुः / बलयांचक्रतुः / बलयाम्बभूवतुः / बलयांबभूवतुः / बलयामासतुः
बलयाञ्चक्राते / बलयांचक्राते / बलयाम्बभूवतुः / बलयांबभूवतुः / बलयामासतुः
बलयाञ्चक्राते / बलयांचक्राते / बलयाम्बभूवाते / बलयांबभूवाते / बलयामासाते
बालितारौ / बलितारौ / बलयितारौ
बालिष्येते / बलिष्येते / बलयिष्येते
बालिषीयास्ताम् / बलिषीयास्ताम् / बलयिषीयास्ताम्
अबालिषाताम् / अबलिषाताम् / अबलयिषाताम्
अबलयिष्येताम्
अबालिष्येताम् / अबलिष्येताम् / अबलयिष्येताम्
प्रथमा  बहुवचनम्
बलयाञ्चक्रुः / बलयांचक्रुः / बलयाम्बभूवुः / बलयांबभूवुः / बलयामासुः
बलयाञ्चक्रिरे / बलयांचक्रिरे / बलयाम्बभूवुः / बलयांबभूवुः / बलयामासुः
बलयाञ्चक्रिरे / बलयांचक्रिरे / बलयाम्बभूविरे / बलयांबभूविरे / बलयामासिरे
बालितारः / बलितारः / बलयितारः
बालिष्यन्ते / बलिष्यन्ते / बलयिष्यन्ते
बालिषीरन् / बलिषीरन् / बलयिषीरन्
अबालिषत / अबलिषत / अबलयिषत
अबालिष्यन्त / अबलिष्यन्त / अबलयिष्यन्त
मध्यम पुरुषः  एकवचनम्
बलयाञ्चकर्थ / बलयांचकर्थ / बलयाम्बभूविथ / बलयांबभूविथ / बलयामासिथ
बलयाञ्चकृषे / बलयांचकृषे / बलयाम्बभूविथ / बलयांबभूविथ / बलयामासिथ
बलयाञ्चकृषे / बलयांचकृषे / बलयाम्बभूविषे / बलयांबभूविषे / बलयामासिषे
बालितासे / बलितासे / बलयितासे
बालिष्यसे / बलिष्यसे / बलयिष्यसे
बलयतात् / बलयताद् / बलय
बालिषीष्ठाः / बलिषीष्ठाः / बलयिषीष्ठाः
अबालिष्ठाः / अबलिष्ठाः / अबलयिष्ठाः
अबालिष्यथाः / अबलिष्यथाः / अबलयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
बलयाञ्चक्रथुः / बलयांचक्रथुः / बलयाम्बभूवथुः / बलयांबभूवथुः / बलयामासथुः
बलयाञ्चक्राथे / बलयांचक्राथे / बलयाम्बभूवथुः / बलयांबभूवथुः / बलयामासथुः
बलयाञ्चक्राथे / बलयांचक्राथे / बलयाम्बभूवाथे / बलयांबभूवाथे / बलयामासाथे
बालितासाथे / बलितासाथे / बलयितासाथे
बालिष्येथे / बलिष्येथे / बलयिष्येथे
बालिषीयास्थाम् / बलिषीयास्थाम् / बलयिषीयास्थाम्
अबालिषाथाम् / अबलिषाथाम् / अबलयिषाथाम्
अबलयिष्येथाम्
अबालिष्येथाम् / अबलिष्येथाम् / अबलयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
बलयाञ्चक्र / बलयांचक्र / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चकृढ्वे / बलयांचकृढ्वे / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चकृढ्वे / बलयांचकृढ्वे / बलयाम्बभूविध्वे / बलयांबभूविध्वे / बलयाम्बभूविढ्वे / बलयांबभूविढ्वे / बलयामासिध्वे
बालिताध्वे / बलिताध्वे / बलयिताध्वे
बालिष्यध्वे / बलिष्यध्वे / बलयिष्यध्वे
बलयिषीढ्वम् / बलयिषीध्वम्
बालिषीढ्वम् / बालिषीध्वम् / बलिषीढ्वम् / बलिषीध्वम् / बलयिषीढ्वम् / बलयिषीध्वम्
अबालिढ्वम् / अबालिध्वम् / अबलिढ्वम् / अबलिध्वम् / अबलयिढ्वम् / अबलयिध्वम्
अबलयिष्यध्वम्
अबालिष्यध्वम् / अबलिष्यध्वम् / अबलयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
बलयाञ्चकर / बलयांचकर / बलयाञ्चकार / बलयांचकार / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूवे / बलयांबभूवे / बलयामाहे
बालिताहे / बलिताहे / बलयिताहे
बालिष्ये / बलिष्ये / बलयिष्ये
बालिषीय / बलिषीय / बलयिषीय
अबालिषि / अबलिषि / अबलयिषि
अबालिष्ये / अबलिष्ये / अबलयिष्ये
उत्तम पुरुषः  द्विवचनम्
बलयाञ्चकृव / बलयांचकृव / बलयाम्बभूविव / बलयांबभूविव / बलयामासिव
बलयाञ्चकृवहे / बलयांचकृवहे / बलयाम्बभूविव / बलयांबभूविव / बलयामासिव
बलयाञ्चकृवहे / बलयांचकृवहे / बलयाम्बभूविवहे / बलयांबभूविवहे / बलयामासिवहे
बालितास्वहे / बलितास्वहे / बलयितास्वहे
बालिष्यावहे / बलिष्यावहे / बलयिष्यावहे
बालिषीवहि / बलिषीवहि / बलयिषीवहि
अबालिष्वहि / अबलिष्वहि / अबलयिष्वहि
अबालिष्यावहि / अबलिष्यावहि / अबलयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
बलयाञ्चकृम / बलयांचकृम / बलयाम्बभूविम / बलयांबभूविम / बलयामासिम
बलयाञ्चकृमहे / बलयांचकृमहे / बलयाम्बभूविम / बलयांबभूविम / बलयामासिम
बलयाञ्चकृमहे / बलयांचकृमहे / बलयाम्बभूविमहे / बलयांबभूविमहे / बलयामासिमहे
बालितास्महे / बलितास्महे / बलयितास्महे
बालिष्यामहे / बलिष्यामहे / बलयिष्यामहे
बालिषीमहि / बलिषीमहि / बलयिषीमहि
अबालिष्महि / अबलिष्महि / अबलयिष्महि
अबालिष्यामहि / अबलिष्यामहि / अबलयिष्यामहि